Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हिंडग 1210 - अभिधानराजेन्द्रः - भाग 7 हिंडग दो तिण्णि' एवमसौ तस्मिन् क्षेत्रे पञ्चकमेकं धार्यते, अथ तथाऽपि बलं न गृह्णाति द्वौ पञ्चको धार्यते, त्रीन् वा पञ्चकान् धार्यते, पुनरानीयत इति। एवं ते आलोचितशिष्यगणा आचार्याः शय्यातरमापृच्छय क्षेत्रान्तरं संक्रामन्ति। अथन पृच्छन्ति ततो दोष उपजायते। एतदेवाहसागरिअपुच्छगमणं, बाहि(ही)रा मिच्छ, छय कयनासी। / गिहिसाहू अभिधारण, तेणगसंकाइजं चऽणं / / 166 // सागरिकं-शय्यातरम् अनापृच्छ्य यदि गमनं क्रियते ततो 'बाहिर त्ति बाह्या लोकधर्मस्यैते भिक्षवः इत्येवं वक्ति शय्यातरः,येच धर्म लोकधर्म नजानन्ति दृष्ट, ते कथमदृष्टं जानन्ति ? इत्यतः "मिच्छ' त्ति मिथ्यात्वं प्रति पद्यते, 'छेद' ति अपच्छेदो वसतिदानस्य, पुनस्तेऽन्ये वा वसतिन लभन्ते, 'कयणासि' त्ति अकृतज्ञा ह्येते प्रव्रजिता इत्येवं मन्यते; 'गिहिसाधू अभिधारण ति गृही कश्चिछावकस्तमाचार्यमभिधार्यसंचिन्त्यायातः प्रव्रज्यार्थं , तेनाप्यागत्य शय्यातरः पृष्टः-काऽऽचार्यः? सोऽपि रुष्टः सन्नाह-यः कथयित्वा व्रजति सज्ञायते, तंतुको जानाति ? तमाकर्ण्य स श्रावकः कदाचिद्दर्शनमप्युज्झति, लोकज्ञानामप्येषां नास्ति कुतः परलोकज्ञानमिति? कदाचित्साधुः कश्चित्तमाचार्यम् अभिधार्यमनसि कृत्वा उपसंपदादानार्थमायाति, सोऽपि शय्यातरं पृच्छति, शय्यातरोऽप्याह-नजाने क्वगत इति, ततः ससाधुः अनाचारवानाचार्य इति विचिन्त्यान्यत्र गतः, सोऽपि निर्जराया आचार्योऽनाभागी जात इति / तेणग' त्ति कदाचित्तद्गृहं केनचित्तस्मिन्नेव दिवसे मुष्टं भवेत्तत एवंविधा बुद्धिर्भवेत्--यदुतस्तेनास्ते इत्येवं शङ्कां करोति, आदिशब्दाघोषित् केनचित्सह गता, ततो गृहात् तेऽप्यनाख्याय गताः ततश्च शङ्कोपजायते, 'जंचऽपणं तियच्चान्यत् शङ्कादिजातंपत्तनगतंतत्सर्वमुपजायत इति गच्छद्भिश्च शय्यातर आपृच्छनीयः। सच विधिना, यतोऽविधिना पृच्छत एते दोषाःअविहीपुच्छा उग्गा-हिएण सिज्जातरी उरोएज्जा। सागरियस्स संका, कलहे य सएजिआ खिंसे / / 167 // अविधिपृच्छा इयं वर्तते, यदुत-'उग्गाहितेन' उत्क्षिप्तेन उपकरणेन पृच्छति, तत्र 'सेजातरी उ रोएज्जा' तेनाकस्मिकेन गमनेन शय्यातों रोदनं कुर्युः, ततश्च सागारिकस्य-शय्यातरस्य शङ्कोपजायते, कलहे च सति 'साइजिआए' सह सखिक्रियया 'खिंस' त्ति यथा न शोभना त्वं येन त्वया तत्र काले भिक्षोर्गच्छतो रुदितम्। किं च ते स पिता भवति? येन रोदिषीति। अथानागतमेव कथयन्ति-अमुकदिवसे गमिष्यामः, तत्राप्येते दोषाः-- हरिअच्छेपण छप्पइ-य घचणं किचणं च पोत्ताणं / छण्णेयरं च पगयं, इच्छमणिच्छे य दोसा उ॥१६॥ तद्धि शय्यातरकुटुम्ब साधवोयास्यन्तीति विमुक्तशेषव्यापारं सत्गृह एव तिष्ठति, कृष्यादिप्रतिजागरणं न करोति, ततश्च क्षणिकं सत्स्वगृह- | जातहरितच्छेदं करोति। तथा निर्व्यापारत्वादेव चता रण्डाः षट्पदीनां परस्परनिरूपणेनोपमर्द कुर्वन्ति / 'किच्चणं च पोत्ताणं' ति तत्र दिवसे क्षणिका विमुक्तकृषिलवनव्यापारा वस्त्राणि शोधयन्ति। 'छण्णेयरं च पगय' प्राकृतं-भोजनं छन्नं कुर्वन्ति, अप्रगटमित्यर्थः, 'इयरं व' त्ति प्रकटमेव भोजनं संयतार्थ कुर्वन्ति; तत्र चेच्छतामनिच्छतां च दोषा भवन्ति कथं ? यदि तद्भोतनं गृह्णन्ति, ततस्तदकल्पनीयम्, अथ न गृह्णन्तिततो रोषभावं कदाचित्प्रतिपद्यन्ते। एतेदोषा अनागतकथने ततश्च कः / पृच्छाविधिरित्याहजइआ चेव उखेत्तं, गया उपडिलेहगा तओ पाए। सागारियस्स भावं, तणुएंति गुरू इमेहिं तु // 166 // यदैव क्षेत्रं गताः प्रत्युपेक्षकाः 'ततो पाए त्ति ततः प्रभृति सागरिकस्यशय्यातरस्य भावं-स्नेहप्रतिबन्ध तनूकुर्वन्ति, के ? गुरवः एभिः वक्ष्यमाणैर्गाथद्वयोपन्यस्तैर्वचनैरितिउच्छू बोलिंति वइं. तुंबीओ जायपुत्तभंडाय। वसमा जायत्थामा, गामा पव्वायचिक्खल्ला।। 170 // अप्पोदगा यमग्गा, वसुहा वि अपक्कमट्टिआ जाया। अण्णकंता पंथा, साहूणं विहरि कालो // 171 / / एतद्गाथाद्वयं शृण्वतः शय्यातरस्य पठन्ति। ततः सोऽपि श्रुत्वा भणतिकिं यूयं गमनोत्सुकाः? आचार्योऽप्याहसमणाणं सउणाणं, भमरकुलाणं च गोउलाणं च / अनियाओ वसहीओ, सारझ्याणं च मेहाणं // 172 / / सुगमा ततश्चैतां गाथां पठित्वा इदमाचरन्तिआवस्सगकयनियमा, कल्लं गच्छाम तो उ आयरिआ। सपरिजणं सागारिअ,बाहिरि दिति अणुसिहिं / / 173 // आवश्यककृतनियमाः कृतप्रतिक्रमणा इत्यर्थः, विकालवेलायां कृतावश्यका इदं भणन्ति-यदुत कल्लंगच्छामः / पुनश्चतत आचार्याः सपरिजनं सागारिकम् शय्यातरं आहूय अनुशास्तिं ददति-धर्मकथां कुर्वन्तीत्यर्थः। पध्वज सावओवा, दंसणमहो जहण्णयं वसहिं। जोगम्मि वट्टमाणे, अमुगं वेलं गमिस्सामो // 174 // सोऽपिसागारिको धर्मकथा श्रुत्वा एवंविधो भवति-प्रव्रज्यां प्रतिपद्यते, श्रावको वा भवति, दर्शनधरो वा भवति, भद्रको वा भवति, सर्वथा जघन्यतो वसतिमात्रमवश्यं ददाति।पुनश्च धर्मकथां कृत्वाऽऽचार्या एवं ब्रुवते यदुत 'योगे वर्तमाने' योऽसौ योगो गमनाय मां प्रेरयति तस्मिन् वर्तमाने-भवति सति अमुकवेलायां गमिष्याम इति। इदानीं ते विकालवेलायां कथयित्वा प्रत्युषसि व्रजन्ति, किं कृत्वेत्यत आहतदुभयसुत्तं पडिले-हणा य उग्गयमणुग्गये वावि।

Page Navigation
1 ... 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276