Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1232
________________ हिंडग 1208 - अभिधानराजेन्द्रः - भाग 7 हिंडग किं प्रशस्ते प्रदेशे आहोश्विदंप्रशस्ते-सिंगखोडादियुक्ते इति, पत्तनमध्ये शालादि, तदभावे 'देउलिआ' देवकुलं शून्यं प्रत्युपेक्ष्यते 'सुन्नगेहमादीणि' शून्यगृहादीनि आदिशब्देन-सभा गृह्यते, तां च वसतिं लब्ध्वा | किं कर्तव्यम् ?-'पाउग्गमणुण्णवणा' प्रायोग्यानां तृणडगलकादीनां शय्यातरोऽनुज्ञापनां कार्यते-यथा उत्संकलय एतानि वस्तूनि। अथासौ प्रायोग्यानि न जानाति 'वियालणे ति विचारयति, प्रायोग्यं किमभिधीयते ? इति, एवंविधे विचारे तस्य शय्यातरस्य कथ्यते 'परिकहणा' यथाऽस्माकं तृणक्षारडगलादि उत्सकलयेत्। एतां नियुक्तिगाथा भाष्यकरो व्याख्यानयति, तत्ररुचित क्षेत्रेस्थण्डिलं परीक्ष्यते, तब बहुवक्तव्यत्वादुपरिष्टावक्ष्यति, वसतिस्तु कीदृशे स्थाने कर्त्तव्या कीदृशे च न कर्त्तव्येति व्याख्यानयन्नाहसिंगक्खोडे कलहो, ठाणं पुण नेव होइ चलणेसुं। अहिठाणि मोठरोगो, पुच्छम्मि अ फेडणं जाण 76 (भा०) मुहमूलम्मि अचारी, सिरे य कउहे य पूयसकारो। खंधे पट्ठी भरो, पोट्टम्मिय धायओ वसहो।। 77 // (भा०) तत्र वामपार्वोपविष्टपूर्वाभिमुखवृषभरूपं क्षेत्रं बुद्ध्या कल्पयित्वा तत इदमुच्यते-श्रृङ्गखोडे-श्रृङ्गप्रदेशे यदि वसतिं करोति ततः कलहो भवतीति क्रियां वक्ष्यति, स्थानम्-अवस्थिति स्ति चरणेषुपादप्रदेशेषु, अधिष्ठाने-अपानप्रदेशे वसतौ क्रियमाणायामुदररोगो भवतीति क्रिया सर्वत्र योजनीया। 'पुच्छे पुच्छप्रदेशे फेडणं' अपनयनं भवति वसत्याः। मुखमूले चारी भवति, शिरसि-श्रृङ्गयोर्मध्ये ककुदें च पूजासत्कारो भवति, स्कन्धे पृष्ठे च भारो भवति, साधुभिरागच्छद्भिराकुलो भवति, उदरप्रदेशे तु नित्यं तृप्त एव भवति क्षेत्रवृषभः। वसतिर्व्याख्यात, तद्व्याख्यानाच देवकुलशून्यगृहाद्यपि व्याख्यातमेव द्रष्टव्यम् / इयं च वृषभपरिकल्पना यावन्मात्रं वसतिनाऽऽक्रान्तं तस्मिन् नोपरिष्टात्, उपरिष्टात्तु तदनुसारेण कर्तव्या वसतिः। अधुना ‘पाउग्गअणुण्णवणे' त्यमुमेवावयवं व्याख्यानयन्नाह, तत्र प्रायोग्यानामनुज्ञापना कर्तव्या-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतःदव्वे तणडगलाई, अच्छणभाणाइधोवणा खेत्ते / काले उच्चाराई, भावेण गिलाणकूरुवमा // 78 // (भा०) द्रव्यतः-द्रव्यमङ्गीकृत्य तृणानां संस्तारकार्थं डगलानां च अधिष्ठानप्रोञ्छनार्थ लेष्ठूनामनुज्ञापना--क्रियते 'अच्छणं ति आस्या यत्राऽऽस्यते यथासुखेन स्वाध्यायपूर्वकं 'भाणादिधोवणा' भाजनादिधावनंक्षालनं पात्रकादेर्यत्र क्रियते सा क्षेत्रानुज्ञा / कालविषयाऽनुज्ञा दिवा रात्री वा उचारादिव्युत्सर्जनम्। भावविषयाऽनुज्ञापना ग्लानादेः साम्यकरणार्थनिवातप्रदेशाद्यनुज्ञापना क्रियते / इदानीं 'वियालणे तस्स परिकहण' त्ति अमुमवयवं-व्याख्यानयन्नाह-'कूरुवमा' यदा शय्यातर एवं ब्रूतेइयति प्रदेशे मयाऽवस्थानमनुज्ञातं भवतां नोपरिष्टात, तदा तस्य परिकथना क्रियते कूरदृष्टान्तेन / यो हि भोजनं कस्यचिद्ददाति स नियमेनैव भोजनोदकासेचनाद्यपि ददात्यनुक्तमपि सामर्थ्याक्षिप्तम्, एवं वसतिं प्रयच्छता उचारप्रश्रवणभूम्यादि सामाक्षिप्तं सर्वमेव दत्तं भवति / अथवा-इदमसौ शय्यातरो विचारयति-कियन्तं कालमत्र स्थास्यन्ति भवन्तः? अस्मिन् विचारे "तस्सपरिकहणा"जाव गुरूण य तुज्झ य, केवइया तत्थ सागरेणुवमा। केवइकालेणेहिह ?,सागार ठवंति अण्णे वि॥ 153 / / यावद् गुरूणां 'ते'-तव च प्रतिभाति तावदवस्थानं करिष्यामः, अथैवमसौ विचारयति-'वियालणा' यदुत 'कंवइआ' कियन्त इहावस्थास्यन्ते? 'तस्स परिकहणा' क्रियतेसागरेणोपमा, यथा हि सागरः वचित्काले प्रचुरसलिलो भवति क्वचित्पुनर्मर्यादावस्थ एव भवति, एवं गच्छोऽपि कदाचिद्रहुप्रव्रजितो भवति कदाचित्स्वल्पप्रव्रजित इति / अथासौ पुनरपि 'विआल' ति विचारयति यथा 'केवइ कालेणेहिह' त्ति कियता कालनागमिष्यथ? एवमुक्ताः सन्तः साधवः तत्र 'सागारठर्विति' सविकल्पं कुर्वन्तीत्यर्थः / कथं कुर्वन्ति ?-'अन्ने वि' अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थं गता एव, ततश्च तदालोचनेनागमिष्याम इति। पुष्वद्दिढे इच्छइ, अहव भणिज्जा हवंतु एवइया। तत्थन कप्पइ वासो, असई खेत्ताणऽणुनाओ // 15 // यदा त्वसौ पूर्वद्दष्टानेवेच्छतियैः प्राग्मासकल्पः कृतःस्वभावेनेालुः स दृष्टप्रत्ययानिच्छति, नान्यान्, तत्र न कल्पते वासः। अथवा-भणेदसौ एतावन्त एवात्र तिष्ठन्तु, तत्र'नकल्पते वासः नयुज्यतेऽवस्थानं, यतः साधवः कदाचित्स्तोकाः कदाचिद्रहवो भवन्ति। अथान्यानि क्षेत्राणि न सन्ति तदा असति-क्षेत्राणामन्येषामभावे 'अणनाउ' त्ति तस्यामेव वसतावनुज्ञातो वासः। शेषक्षेत्राभावे सति तत्र च नियतपरिमितायां वसतौ यदि प्राधूर्णका आगच्छन्ति ततः को विधिरित्यत आहसकारो सम्माणो, भिक्खग्गहणं च होइ पाहुणए। जइजाणउ वसइतहिं, साहम्मिअवच्छलाऽऽणाई॥ 15 // सत्कारः-दन्दनाभ्युत्थानादिकः सन्मानः-पादप्रक्षालनादिकः भिक्षाग्रहणं-भिक्षानयनं च एतत्प्राघूर्णके आगते सति क्रियते / पुनश्च तस्य प्राघूर्णकस्य वसतिस्वरूपं कथ्यते यथा-परिमितैरेवैषा लब्धा, नान्यस्यावकाशः, ततश्च त्वयाऽन्यत्र वसितव्यम्। 'यदि जाणउ वसई तहिं ति एवमसावुक्तोज्ञोऽपि सन्-यदिजानन्नपि तत्र वसति ततः को दोषोऽत आह-'साहम्मिअवच्छलाऽऽणाई' साधर्मिकवात्सल्यं न कृतं भवति, यतोऽसौ शय्यातरो रुष्टस्तानपि निर्धाटयति, आज्ञाभङ्गश्च कृतः-आज्ञालोपश्चैवं कृतो भवति सूत्रस्य, आदिशब्दात्तद्रव्यान्यद्रव्यव्यवच्छेदः। इदानी ते क्षेत्रप्रत्युपेक्षका आचार्यसमीपमागच्छन्तः किं कुर्वन्तीत्यत आहजइ तिनि सव्वगमणं, एसुन एसु त्ति दोसु वि अ दोसा। अण्णपहेणऽसुणंता, निययावासोऽहमा गुरुणो / 156 // यदि ते क्षेत्रप्रत्युपेक्षकास्त्रय एव ततः सर्व एव गमनं कुर्व

Loading...

Page Navigation
1 ... 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276