Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हालिया 1202 - अभिधानराजेन्द्रः - भाग 7 हासीअ हालिया स्त्री० (हालिका) गृहकोलिकायाम, ब्राह्मण्यां च / कल्प० | हासंझाण न० (हासध्यान) हासो- हास्यं तस्य ध्यानं चण्डरुद्राचार्य३ अधि०६ क्षण। शिष्यस्येव मित्रसहितस्य यज्ञबाहुकुमारं प्रति सुन्दरमृषाऽस्य च वा। हाव पुं० (हाव) मुखविकारलक्षणे स्त्रीणां चेष्टाविशेषे, ज्ञा० 1 श्रु०१ | दुर्ध्यानभेदे, आतु०। अ० / रा०। हासकम्मन० (हास्यकर्मन) यदुदयेन सनिमित्तनिमित्तं वा हसति तत्कर्म हास पुं० (हास) हसनं हासः / हास्यमोहनीयकर्मोदयतो विवृतवण- हास्यम्। मोहनीयकर्मभेदे, स्था०६ ठा०३ उ०। विधीयमाने,दर्श 1 तत्त्व। हीभयादिनिमित्ते चेतोविप्लवे, आचा०१श्रु०३ हासकर पुं० (हास्यकर) हास्योपजीवितेषु, भ०६ श०३३ उ०। औ०। अ० 220 / मोहोदयजनितवविकारे, स्था०३ ठा०१ उ०। स्त्रीभिः सह जंग। हास्यच विचित्रवेषवचनैः स्वस्य परेषां हासनं भाण्डवत्परछिद्राहसिते, निचू०१ उ०। हासाद्भवन्ति, हाससम्भूत्वाद्वा हासाः / हासजेषू- न्वेषणं चेति तत्करः।ध०३अधि०।वेषरचनादिनांस्वपरहासोत्पादके, पसर्गेषु, स्था० 4 ठा०४ उ०।दाक्षिणात्यानां महाक्रन्दव्यन्तराणामिन्द्रे, स्था० 4 ठा०४ उ०। स्था०२ठा०३ उ०। अथहासकरमाह* हास्य न० हास्यतेऽनेनेति हासस्तद्भावो हास्यम् / हास्यमोहनीये वेसवयणेहि हासं,जणयंतो अप्पणो परेसिंच। कर्माणि, दश०१ अ०। हसने, ग० २अधि०। यत्तु सनिमित्तमनिमित्तं अह हासणो त्ति भन्नइ, धयणो व्व छले नियच्छंतो॥ 470 / / वा हसति तद्धास्यम्। बृ०१उ०३ प्रक 0 / उत्त 0 / आचा०। प्रव०। 'घयणो व्व' भाण्ड इव परेषां छिद्राणि विरूपवेषभाषाविषयाणि विकृतासम्बद्धपरवचनवेषालंकारादिहास्याहप्रभवे मनः प्रकर्षादि नियच्छन् निरन्तरमन्वेषयन्तादृशैरेव वेषवचनैर्विचित्रैरात्मनः परेषां च चेष्टात्मके रसभेदे, अनु। प्रेक्षकाणां हास्यं जनयन् उत्पादयन्, अथैष हासतो हास्यकर इति हास्यरसं हेतुलक्षणाभ्यामाह भण्यते। बृ०१ उ०२ प्रक०।पं०व०! रूववयवेसभासा, विवरीअविलंबणासमुप्पण्णो। हासकुहय पुं० (हास्यकुहक) हास्यकारिकुहके, 'आविहासं कुहराजे स हासो मणप्पहासो, पगासलिंगो रसो होइ॥१४॥ भिक्खू' दश० 10 अ०। हासो रसो जहा हासणिस्सिय न० (हासनिश्रित) मृषाभेदे, यथा कन्दर्पिकाणां कस्मिँपासुत्तमसीमंडिअ, पडिबुद्धं देवरं पलोअंता। श्चित्संबन्धिनि गृहीते पृष्टानां न दृष्टमित्यादि। स्था० 10 ठा० 3 उ०। ही जहथणभरकंपण-पणमिअमज्झा हसइ सामा॥ 15 // हासबोलबहुल पुं० (हासबोलबहुल) हासबोलौ चबहलावतिप्रभूतौ येषां रूपवयोवेषभाषाणां हास्योत्पादनार्थं वैपरीत्येन या विडम्बनानिर्वर्तना ते हासबोलबहुलाः। हास्यकलकलप्रचुरेषु, जी०३ प्रति० 4 अधि० / तत्समुत्पन्नो हासो रसो भवतीति संयोगः, तत्रपुरुषादेोषिदादिरूपकरणं हासमोहणिज न० (हास्यमोहनीय) मोहनीयकर्मभेदे, यदुदयवशात्सरूपवैपरीत्यं, तरुणादेवृद्धादिभावापादनं वयोवैपरीत्यं, राजपुत्रादेर्वणि निमित्त मनिमित्तं वा हसति स्मयते वा तद् हासमोहनीयम्।पं सं३ द्वार। गादिवेषधारणं वेषवैपरीत्यं, गुर्जरादेस्तु मध्यदेशादिभाषाभिधानं भाषा कर्म। वैपरीत्यम्। सच कथंभूतः? स्यादित्याह मणप्पहासो' त्ति मनः प्रहर्ष हासयिता त्रि० (हासयितृ) परिहासकारिणि, प्रश्न०१आश्र० द्वार। कारी प्रकाशो नेत्रवक्त्रादिविकाशस्वरूपो लिङ्गं यस्य स तथा, अथवाप्रकाशानि-प्रकटान्युदरप्रकम्पनाऽदृट्टहासादीनि लिङ्गानि यस्येति स हासण पुं० (हासन) हास्यकरे, पं०व०५ द्वार। तथेति // 14 // ‘पासुत्तमसी' त्यादि निदर्शनगाथा इह कदाचिद्वध्वा हासरइ पुं० (हास्यरति) औत्तराहाणां महाक्रन्दव्यन्तराणामिन्द्रे, स्था० प्रसुप्तो निजदेवरश्च मषीमण्डनेन मण्डितः, तं प्रबुद्धं च सा हसति।तांच २ठा०३ उ०। हास्यरतियुगले, 'हासरइकुच्छाभयभेदा' हास्यं चरतिश्च हसन्तपलभ्य कश्त्पिार्श्ववर्तिनं कञ्चिदामन्त्र्य प्राह-हीति कन्दप्पाति कुत्सा च भयं च हास्यरतिकुत्साभयानि तेषां भेदा व्यवच्छेदो हास्यशयद्योतकं वचः पश्यत भो श्यामा स्त्री यथा हसतीति सम्बन्धः, किं कु रतिकुत्साभयभेदः / कर्म०४ कर्म०। र्वती? देवरं प्रलोकयन्ती। कथं भूतम् ? 'पासुत्ते' त्यादि दिन्नप्ररूढादि | हासा स्त्री० (हासा) उत्तररुचकपर्वतवास्तव्यायां दिक्कुमार्याम्, आ० चू० वदत्र कर्मधारयः-पूर्व प्रसुप्तश्च असौ ततो मषीमण्डितश्वासौ ततोऽपि १अ०।जंग। आ० क०। प्रबुद्धश्च स तथा तं, कथंभूता ? स्तनभरकम्पनेन प्रणतं मध्यं यस्याः हासाइछक्क न० (हास्यादिषट्क) हास्यरलरतिशोकभयजुगुप्सारूपे सा तथेति। अनु० / प्रहसिकाभिधाने रसविशेषे, प्रश्न०५ संव०१ द्वार। हास्योपलक्षिते षट्के, कम्मे 06 कर्म पं०सं०। "हासं खेड्ढ कंदप्पणाहं वापकरेजा उवहाणं' महा०१ अ० हास्यं न हासविअन० (हासित) हस णिच् क्त / णेरायादेशे कृते। “अदेल्लुसेवितव्यमिति सत्यवचनस्य पञ्चमी भावना ! प्रश्न०२ संव० द्वार। (सा क्यादेरत आः"||१३१५३ / / इति आदरेत आ भवति। हास्यं च'मुसावायवेरमण' शब्दे षष्ठे भागे दृष्टव्या। )व्यन्तरभेदे, स्था०२ ठा० / कारिते, प्रा०३ पाद। 3 उ०। आचा०। हासीय (देशी) हास्ये, दे० ना० 8 वर्ग 62 गाथा।

Page Navigation
1 ... 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276