________________ हरिवास 1196- अभिधानराजेन्द्रः - भाग 7 हरिवासकूड महाहिमवन्तवासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुहस्स | स्तृणैश्चोपशोभितः, एवं मणीनां तृणानां च वर्णो गन्धः स्पर्शः शब्दश्च पचत्थिमेणं पचत्थिमलवणसमुहस्स पुरत्थिमेणं एत्थ णं भणितव्यः, पद्मवरवेदिकानुसारेणेत्यर्थः, अत्र जलाशयस्वरूपं निरूपजम्बूद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते, एवं ०जाव पचत्थि- यन्नाह-'हरिवासे ण' मित्यादि, क्षेत्रस्य सरसत्वेन तत्र तत्र देशप्रदेशेषु मिल्लाए कोडीए पचत्थिमिल्लं लवणसमुहं पुढे अट्ठ जोअण- क्षुद्रिकादयो जलाशया अखाता एव सन्तीत्यर्थः, अत्रैकदेशग्रहणेन सहस्साईचत्तारि अएगवीसे जोअणसए एगंच एगूणवीसइभागं सर्वोऽपि वाप्यादिजलाशयालापको ग्राह्यः, अत्र कालनिर्णयार्थमाहजोअणस्स विक्खम्भेणं,तस्स बाहा पुरथिमपञ्चत्थिमेणं तेरस | 'एवं जो सुसमाए' इत्यादि, एवम्-उक्तप्रकारेण वर्ण्यमाने तस्मिन् क्षेत्रे जोअणसहस्साई तिण्णि अएगसढे जोअणसए छच एगूणवीस- यः सुषमायाः अवसर्पिणीद्वितीयारकस्यानुभावः स एवापरिशेषःइभाए जोअणस्स अद्धभागं च आयामेणंति / तस्स जीवा सम्पूर्णो वक्तव्यः, सुषमाप्रतिभागनामकावस्थितकालस्य तत्र सम्भउत्तरेणं पाईणपडीणायया दुहा लवणसमुहं पुट्ठापुरथिमिल्लाए वात् / अथास्य क्षेत्रस्य विभाजकगिरिमाह-'कहिण' मित्यादि, प्रश्नसूत्र कोडीए पुरथिमिल्लंजाव लवणसमुहं पुट्ठा तेवत्तरिं जोअण- व्यक्तम्, उत्तरसूत्रे हरितो-हरिसलिलाया महानद्याः पश्चिमाया सहस्साई णव य एगुत्तरे जोअणसए सत्तरस य एगूणवीसइभाए हरिकान्ताया महानद्याः पूर्वस्यां हरिवर्षस्य वर्षस्य बहुमध्यदेशभागे जोअणस्स अद्धभागं च आयामेणं 2 / तस्स धणुं दाहिणेणं अत्रान्तरे विकटापातिनामा वृत्तवैताट्यपर्वतः प्रज्ञप्तः, अत्र निगमयल्लाचउरासीइंजोअणसहस्साई सोलस जोयणाईचत्तारिएगूणवी- घवार्थमतिदेशसूत्रमाह-एवं विकटापातिवृत्तवैताढ्यवर्णने क्रियमाणे य एव सइभाए जोअणस्स परिक्खेवेणं 3 / हरिवासस्स णं भंते ! शब्दापातिनो विष्कम्भोच्चत्वोद्वेधपरिक्षेपसंस्थानानां वर्णव्यासो, वासस्स के रिसए आगारभावपडोआरे पण्णत्ते ? गोअमा ! वर्णकग्रन्थविस्तरः चकारात्तत्रत्यप्रासादतत्स्वामिराज-धान्यादिसंग्रहः, बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीहि तणेहि अ विकटापातिप्रभाणि विकटापातिवर्णाभानिच तेन विकटापातीनि नाम, उवसोभिए एवं मणीणं तणाण य वण्णो गन्धो फासो सहो अरुणश्चात्र देव आधिपत्यं परिपालयति तेन तद्योगादपि तथा नाम भाणिअव्वो। हरिवासेणं तत्थ तत्थ देसे तहिं तहिं बहवे खुडा प्रसिद्धम्। आह–विसदृशनामकदेवाद्विकटापातीति नाम कथमुपपद्यते ? खुडिआओ एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो उच्यते-अरुणाविकटापातिपतिरिति तत्कल्पपुस्तकादिषु आख्यायते, वत्तव्यो त्ति / कहिणं भन्ते ! हरिवासे वासे विअडावई णामं सामानिकादीनामप्यनेनैव नाम्ना प्रसिद्धिरिति सामाद्विकटापातीति / वट्टवेअनुपव्वए पण्णत्ते ? गोयमा ! हरीए महाणईए पचत्थिमेणं सुस्थितलवणोदाधिपतेर्गीतमाधिपतित्वाद् गौतमद्वीपे इव बृहत्क्षेत्रदिहरिकंताए महाणईए पुरत्थिमेणं हरिवासस्सवासस्स बहुमज्झ- चारादिषु हैरण्यवते विकटापाती, हरिवर्षे गन्धापातीत्युक्तं, तत्त्वं तु देसभाए एत्थ णं विअडावई णामं वट्टवेअङ्कपब्वए पण्णत्ते, एवं केवलिगम्यम् / एवं यावद्दक्षिणस्यां दिशि मेरो राजधानी नेतव्या। अथ जो चेव सद्दावइस्स विक्खंभुचत्तुव्वेहपरिक्खेवसंठाणवण्णा- हरिवर्षनामार्थं पिपृच्छिषुराह-'सेकेण?णं हत्यादि, प्रश्नसूत्रसुगमम्। वासो सो चेव विअडावइस्स वि माणिअव्वो, णवरं अरुणो देवो उत्तरसूत्रे हरिवर्षे वर्षे केचन मनुजा अरुणा रक्तवर्णाः, अरुणं च चीनपिष्टापउमावई जाव विअडावइवण्णाभाई अरुणे अ इत्थदेवे दिकम् आसन्नवस्तूनि अरुणप्रकाशं न कुरुते अभास्वरत्वाद् इमे च न महिड्डीए एवं जाव दाहिणेणं रायहाणी णेअव्वा, से केण?णं तथा इत्याह-अरुणावभासा इति, केचनश्वेताःणं पूर्ववत्, शङ्खदलानी भर्ते! एवं वुचइ हरिवासे, वासे ? गोअमा ! हरिवासे णं वासे शवखण्डास्ते हि अतिश्वेताः स्युस्तेषां सन्निकाशाः-सदृशाः तेन मणुआ अरुणा अरुणोभासा सेआ णं संखदलसण्णिकासा तद्योगाद्धरियवर्ष क्षेत्रमुच्यते, कोऽर्थः ? हरिशब्देन सूर्यश्चन्दश्च तत्र हरिवासे अइत्थ देवे महिड्डिए०जाव पलिओवमहिईए परिवसइ, केचनमनुष्याः सूर्य इवारुणा अरुणावभासाः, सूर्यश्चात्र रक्तवर्णाप्रस्तावासे तेणटेणं गोअम ! एवं वुच्चइ। (सू०८२) दुद्रच्छन् गृह्यते, केचन चन्द्र इव श्वेता इति, हरय इव हरयो हनुष्याः 'कहि णं भन्ते ! जम्बुद्दीवे दीवे' इत्यादि व्यक्तं, नवरं अष्टौ / साध्यवसानलक्षणयाऽभेदप्रतिपत्तिः, ततस्तद्योगात् क्षेत्रं हरय इति योजनसहस्राणि चत्वारि च योजनशतानि एकविंशत्यधिकानि एक ध्यपदिश्यते, हरयश्च तद्वर्षं च हरिवर्ष, यदा च मनुष्ययोगात् हरिशब्दः चैकोनविंशतितमं भाग योजनस्य विष्कम्भेन, महाहिमवतो द्विगुणवि- क्षेत्रे वर्त्तते तदा स्वभावाद्बहुवचनान्तः प्रयुज्यते, यदाह तत्त्वार्थमूलटीकम्भकत्वादिति / अधुनाऽस्य बाहादित्रयमाह-"तस्स बाहा" काकृद् गन्धहस्ती-'हरयो विदेहाश्च पञ्चालादितुल्या" इति, यदिवाइत्यादि, 'तस्स जीवा' इत्यादि, 'तस्स धणु' मित्यादि, सूत्रत्रयमपि हरिवर्षनामा अत्र देव आधिपत्यं परिपालयति तेन तद्योगादपि हरिवर्षम् / व्यक्तम्। अथास्यस्वरूपं पिपृच्छिषुराह–'हरिवास' इत्यादि, हरिवर्षस्य जं०४ वक्ष०। वर्षस्य भगवन् ! कीदृश आकारभावप्रत्यवतारः प्रज्ञप्तः ? गौतम ! दो हरिवासाइं। स्था०२ ठा०३ उ०। बहुसमरमणीयो भूमिभागः प्रज्ञाप्तः, अत्रातिदेशवाक्यमाह-यावन्मणिभि- | हरिवासकूड पुं० (हरिदासकूट) जम्बूद्वीपे सन्दरस्य दक्षिणे