Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हरिएस ११९०-अभिधानराजेन्द्रः - भाग 7 हरिएस बालैः-शिशुभिर्मूः-कषायमोहनीयोदयाद्विचित्ततां गतैः अत एव चा :-- हिताहितविवेकविकलैः 'यद्रि' त्युपप्रदर्शने, हीलिताः-अवज्ञाताः 'तस्स' त्ति सूत्रत्वात् तत् 'खमाह' त्ति क्षमध्वं भदन्त ! अनेनैतदाहयतोऽमी शिशवो मूढा अज्ञानाश्च तत्किमेषामुपरि कोपेन ? यतोऽनुकम्पनीया एवामी, उक्तंचकेनचिद्-"आत्मद्रुहममर्याद, मूढमुज्झित- | सत्पथम् / सुतरामनुकम्पेत, नरकार्चिष्मदिन्धमन् // 1 // " किं चमहान् प्रसादः चिततप्रसत्तिरूपो येषां ते महाप्रसादा ऋषयः-साधवो भवन्ति, व्यतिरेकमाह--'न हुत्ति न पुनर्मुनयो-यतयः कोपपराःक्रोधवशगा भवन्ति, भिन्नवाक्यत्वाच मुनिग्रहणमदुष्टमेवेति सूत्रार्थः। मुनिराहपुट्विं च इम्हि च अणागयं च, मणप्पओसो न में अस्थि कोई। जक्खा हु वेयावडियं करिति, तम्हा हु एए निहया कुमारा // 32 // 'पुट्विं च' त्ति पूर्वं च पुरा इदानीं च-अस्मिन् काले 'अणागयं चे' ति अनागते च भविष्यत्काले मनःप्रद्वेषः-चित्तानुशयलक्षणो न 'मे' ममास्तीत्युपलक्षणत्वादासीद्भविष्यति च, कोऽपी' त्यल्योऽपि, इह च भाविनि प्रमाणाभावेऽपि 'अनागतं प्रत्याचक्षे' इति वचनादनागतस्यापि तस्य निषिद्धत्वाच्छुतज्ञानबलतः कालत्रयपरिज्ञानसम्भवाचैवमभिधानम्, पठन्ति च–'पुट्विं च पच्छा व तहेव मज्झे तत्रच पूर्ववापश्चाद्वेति विहेठनकालापेक्षं तथैव मध्ये विहेठनकाल एव, नचकुमारावहेठनादिदर्शनात्प्रत्यक्षविरुद्धता शङ्कनीया, यक्षा-देवविशेषा 'हु रिति यस्माद्वैयावृत्त्यं प्रत्यनीकप्रतिघातरूपं कुर्वन्ति-विदधति, 'तम्ह' त्ति तस्मात् हुरवधारणे, ततस्तस्मादेव हेतोरेतेपुरोवर्तिनो नितरां हताः-ताडिता कुमाराः, न तु मम मनःप्रद्वेषाऽत्र हेतुरिति भाव इति सूत्रार्थः। सम्प्रति तद्गुणाकृष्टचेतस उपाध्यायप्रमुखा इदमाहुःअत्थं च धम्मच वियाणमाणा, तुन्भे न वि कुप्पह भूइपन्ना। तुमं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे // 33 // अर्यत इत्यर्थो-ज्ञेयत्वात्सर्वमेव वस्तु, इह तु प्रक्रमाच्छुभाशुभकर्मविभागो रागद्वेषविपाको वा परिगृह्यते, यद्वाअर्थः-अभिधेयः स चार्थाच्छास्त्राणामेव तं, चशब्दस्तद्गतानेभेदसंसूचकः,धर्मः-सदाचारो दशविधो क यतिधर्मस्तं च 'वियाणमाणे' त्ति विशेषेण विविध वा जानन्तः-अवगच्छन्तो यूयं नापि-नैव कुप्यथ-क्रोधं कुरुध्वं, भूतिप्रज्ञा इति, भूतिभङ्गलं वृद्धी रक्षा चेति वृद्धवाः, प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा, ततश्च भूतिः-मङ्गलं सर्वमङ्गलोत्तमत्वेन वृद्धिर्वा वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा-वुद्धिरस्येति भूतिप्रज्ञः, अतश्च 'तुभंतु त्ति तुशब्दस्यैवकारार्थत्वात् युष्माकमेव पादौ-चरणौ शरणमुपमःउपगच्छामः समागताः-मिलिताः, केन सह-सर्वजनेन, वयमितिसूत्रार्थः / किंच अचेमु मे महाभागा ! न ते किंचन नाचिमो। मुंजाहि सालिमं कूर, नाणावंजणसंजुयं // 34 // अर्चयामः-पूजयामः 'ते'-तव सम्बन्धि सर्वमपीति गम्यते, प्रविश पिण्डिमित्युक्ते यथा गृहमिति भक्षयेति च / महाभाग ! अतिशयाचिन्त्यशक्तियुक्तत्वनेति, नैव'ते' तव किश्चिदिति चरणरेवादिकमपि नार्चयामो-न पूजयामः, अपि तु सर्वमचंयामः, अस्य च पूर्वेणैव गतार्थत्वे पुनरभिधानमन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुखावगमो भवतीति कृत्वा। अथवा अर्चयामस्ते इति सुब्ब्यत्ययात्त्वाम्, अनेन स्वतस्तस्य पूज्यत्वमुक्तम्, उत्तरेण तु तत्स्वामित्वमपि पूज्यताहेतुरिति, तथा भुक्ष्वेतो गृहीत्वेति गम्यते 'सालिम' तिशालिमयं, कोऽर्थः ? शालिनिष्पन्न कूरम् ओदनं नानाव्यञ्जनैः-अनेकप्रकारैर्दध्यादिभिः संयुतंसम्मिश्रं नानाव्यञ्जनसंयुतं,नत्वेकमेवेतिसूत्रार्थः। अन्यचइगं च मे अत्थिपभूयमन्नं, तं मुंजसू अम्ह अणुग्गहट्ठा। वाढंतिपडिच्छइ भत्तपाणं, मासस्स ऊपारणए महप्पा / / 35 // 'इदं च' प्रत्यक्षत एव परिदृश्यमानं 'मे' ममास्ति-विद्यते प्रभूतंप्रचुरमन्नं मण्डकखण्डखाद्यादिसमस्तमपि भोजनं, यत्प्राक्पृथगोदनग्रहण तत्तस्य सन्निप्रधानत्वख्यापनार्थं , तद्भुङक्ष्वास्माकमनुग्रहार्थवयमनुगृहीता भवाम इति हेतोः। एवं च तनोक्ते मुनिराह-'वाढम्' एवं कुर्मा इतीत्येवं बुवाण इति शेषः, प्रतीच्छति-द्रव्यादितः शुद्धमिति गृह्णाति, भक्तपानमुक्तरूपं, 'मासस्स उत्ति मासादेव, यद्वाअन्तइत्यध्याहियते, ततश्च मासस्यैवान्ते यत्पार्यते-पर्यन्तः क्रियते गृहीतनियमस्यानेनेति पारणं तदेव पारणके, भोजनमित्युक्तं भवति, तस्मिन्तन्निमित्तं, 'निमित्तात्कर्मयोगे सप्तमीति' (पा० 2-3-36 वार्तिकम्) सप्तमी, महात्मेति प्राग्वत् इति सूत्रार्थः / तदा च तत्र यदभूत्तदाहतहियं गंधोदयपुप्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा। पहया दुंदुहीओ सुरेहिं, आगासे आहो दाणं च घुटुं // 36 // "तहियं ति तस्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञवाटे वा गन्धआमोदस्तत्प्रधानमुदकं-जलं गन्धोदकं तय पुष्पाणि च-कुसुमानि तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष; तच्च पुष्पाणि च कुसुमानि तेषां वर्ष -- वर्षणं गन्धोदकपुष्पवर्ण; सुरैरिति सम्बन्धात् कृतमिति गम्यते, दिव्याश्रेष्ठा, यदिवा-दिति- गगने भवा दिव्या 'तहिं ति तस्मिन्नेव अनेन कथमियता-मेकत्र कल्याणानां मीलक इत्यन्यत्रैवान्यतरकल्याणान्तरं भविष्यतीत्याशङ्का निराकृता / वसु-द्रवय तस्य धारासततपातजनिता सन्ततिर्व-सुधारा सा च 'वृष्टे' ति पातिता 'सुरैरित्यत्रापि सम्बध्यते' तथा प्रकर्षेण हताः-ताडिताः प्रहताः के ते? "दुन्दुभया 'देवानकाः,उपलक्षणत्वा-च्छेषातोद्यानिचा कैः? सुरैः-देवैः, तैरेव, तथा तैरेवे आकाशेनभसि 'अहो 'इति विस्मये, विस्मयनीयमिदं दानं कोऽ

Page Navigation
1 ... 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276