Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हरिएस ११८६-अभिधानराजेन्द्रः - भाग 7 हरिएस रौद्राकारधारणिः "ठिय' त्ति स्थिताः अन्तरिक्षे-आकाशे असुराआसुरभावान्वितत्वात् त एव यक्षाः तस्मिन्-यज्ञवाटे तम्-उपसर्गकारिणं जनं-छात्रलोकं ताडयन्ति घ्नन्ति, ततस्तान् कुमारान् भिन्नाविदारिताः प्रक्रमाद्यक्षप्रहारैर्देहा:-शरीराणि येषां ते भिन्नदेहास्तान् रुधिरं-शोणितं वमतः-उद्रिरतः पासित्त'त्ति दृष्ट्वा भद्रा सैव कौशलिकराजदुहिता इदं वक्ष्यमाणम् 'आहुति वचनव्यत्ययेन आह-ब्रूते भूयः-पुनरिति सूत्रद्वयार्थः। किं तदित्याहगिरि नहेहिं खणह, अयं दंतेहिं खायह। जायतेयं पायेहि हणह, जे भिक्खं अवमन्नह / / 26 / / आसीविसो उगतवो महेसी, घोरवओ घोरपरकमो या अगणिं व पक्खंद पयंगसेणा, __ जे भिक्खु मत्तकाले वहेह // 27 // सीसेण एवं सरणं उवेह, समागया सव्वजणेण तुम्हे। जइ इच्छह जीवियं वा घणं वा, लोगं पि एसो कुविओ डहिजा // 28 // गिरि-पळतं नखैः-कररुहै: खनथ--विदारयथ हइ च मुख्यखननक्रियाद्यसम्भवादिवचनमन्तरेणाप्युपमार्थो गम्यतेततश्च खनथेवखनथ, अयो-लोहं दन्तैः-दशनैः खादथेव खादथ, जाततेजसम् अग्निं पादैःचरणैईथेव हथ; ताडयथेत्यर्थः, ये वयं किं कुर्मः इत्याह-ये यूयं भिक्षु प्रक्रमादेनम्, 'अवमन्नह' ति अवमन्यध्वे-अवधीरयथ, अनर्थफलत्वात् भिक्ष्वपमानस्येति भावः, कथमिदमित्याह-आस्यो-दंष्ट्रास्तासु विषमस्येत्यासीविषः आसीविषलब्धिमान; शापानुग्रहसमर्थ इत्यर्थः, यद्वाआसीविष इव आसीविषः, यथा हि-तमत्यन्तमवजानानो मृत्युमेवाप्नोति, एवमेनमपि मुनिमवमन्यमानानामवश्यं भावि मरणमित्याशयः, कुतः पुनरयमेवंविधो ? यतः-उग्रतपाः प्राग्वत्, 'महेसि' त्ति महान्बृहन् शेषस्वर्गाद्यपेक्षया मोक्षस्तमिच्छति-अभिलषतीति महदेषी महर्षिर्वा, घोरव्रतो घोरपराक्रमश्च पूर्ववत्, यतश्चैवमतः 'अगणिं वत्ति अग्निज्वलनं, वाशब्द इवार्थो, भिन्नक्रमश्च / ततः 'पक्खंद' त्ति प्रस्कन्दथेव-आक्रामथेव, केव ?-'पतंगसेण' त्ति उपमार्थस्य गम्यमानत्वात्पतङ्गाना- शलभाना सेनेवसेनामहती सन्ततिः पतङ्गसेना तद्वत्, तथा हि-असौ तत्र निपतत्याशु घातमाप्नोत्येवं भवन्तोऽपीति भावः, ये यूयमनुकम्पितं भिक्षु-भिक्षुकंभक्तकाले-भोजनसमये, तत्र दीनादेरवश्यं देयमिति शिष्टसमयो यूयं तु न केवलं न यच्छतः, किन्तु तत्रापि वधह' त्ति विध्यथताडयथ, अयमाशयो-यतोऽयमासीविषादिविशेषणान्वितो मुनिरतो गिरिनख-खननादिप्रायमेव यदेनं भक्तकालेऽपि भक्तार्थिनमित्थं विध्यथ / अथ स्वकृत्योपदेशमाह-शीर्षण-शिरसा एनं-मुनि शरणार्थ-रक्षणार्थ-माश्रयमुपेत-अभ्युपगच्छत, किमुक्तं भवति-शिरःप्रणामपूर्वक-मयमेवास्माकं शरणमिति प्रपद्यध्वं, समागताः-सम्मि लिताः सर्वजनेन-समस्तलोकेन, सहार्थे तृतीया, यूयं-भवन्तो, यदीच्छत-अभिलषतजीवितं-प्राणधारणात्मकं धनं वा द्रव्यं, न तस्मिन् कुपिते जीवितव्यादिरक्षाक्षममन्यच्छ रणमस्ति, किमित्येवमत आहलोकमपि-भुवनमप्येष कुपितः कुद्धो 'दहेद्' भस्मसात्कुर्यात्, तथा च वाचक:-"कल्पान्तोग्रानलवत्प्रज्वलनं तेजसैकतस्तेषाम् ' तथा लौकिका अप्याहुः "न तत् दूरं यदश्वेषु, यवाग्नौ यच्च मारुते। विषे च रुधिरप्राप्ते, साधौ च कृतनिश्चये // 1 // " इति सूत्रत्रयार्थः। सम्प्रति तत्पतिस्तान् यादृशान् ददर्श दृष्ट्वा चयदचेष्टत तदाहअवहेडियपिट्ठिसउत्तमंगे, पसारियाबाहुअकम्मचिठे। निन्भेरियच्छे रुहिरं वमंते, उजमहे निग्ग्यजीहनित्ते / / 26 / / ते पासिया खंडियकट्ठभूए, विमणो विन्नसो अह माहणो सो। इसिं पसाएइ सभारियाओ, हीलं च निंदं च खमाह भंते ! // 30 // 'अवे' ति अधो 'हेडिय' ति हेठितानि-'बाधितानि' किमुक्तं भवति ? अधोनामितानि, पठन्ति च-'आवडिए' त्ति तत्र सूत्रत्वादवकोटितानि अधस्तादामोटितानि, 'पट्टि ति पृष्ठं यावत् तदभिमुखं वा सन्ति शोभनान्युत्तमाङ्गानियेषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः अवकोटितपृष्ठसदुत्तमाङ्गा वा प्राग्वन्मध्यपदलोपी समासस्तान्, 'पसारियाबाहु अकम्मचिट्ठ' त्ति प्रसारिता विरलीकृता बाहवो भुजा यैर्येषां वा ते तथा, ततस्ते च ते अकर्मचेष्टाश्च अविद्यमानकर्महेतुव्यापारतया प्रसारित-- बाहुकर्मचेष्टास्तान्, यद्वाक्रियन्त इति कर्माणि अग्नौ समित्प्रक्षेपणादीनि तद्विषया चेष्टा कर्मचेष्टेहगृह्यते, 'निब्भेरिय'त्ति प्रसारितान्यक्षीणिलोचनानि येषां ते तथोक्तास्तान, रुधिरं वमतः-उद्रिरतः ‘उड्डेमुह' त्ति ऊर्ध्वमुखान्-उन्मुखीभूतवक्त्रान् अत एव निर्गतानि-निःसृतानि जिह्वाश्च प्रतीता नेत्राणि च-नयनानि जिह्वानेत्राणि येषां ते तथा तान्, 'तान्' इत्युक्तरूपान् दृष्ट्वा-अवलोक्य 'खंडिय'त्ति आर्षत्वात्सुपो लुकि खण्डिकान्-छात्रान् काष्ठभूतान्-अत्यन्तनिश्चेष्टतया काष्ठोपमान् विगतमिव विगतं मनः-चित्तमस्येति विमनाः, विषण्णः-कथममी प्रवणीभविष्यन्तीति चिन्तया व्याकुलितः 'अथे' त्ति दर्शनानन्तरं ब्राह्मणो-द्विजातिः 'स' इति सोमदेवनामा ऋषि--तमेव हरिकेशबलनामानं मुनि प्रसादयति-प्रसत्तिं ग्राहयति, सह भार्यया-पल्या तथैव भद्राभिधानया वर्तते इति सभार्यकः; कथमित्याह-हीलांच अवज्ञां निन्दा च दोषद्धट्टन',खमाह' त्ति क्षमस्व-सहस्व 'भंते ति सूत्रद्वयार्थः / पुनः स प्रसादनामेवाहबालेहि मूठेहिं अयाणएहिं, जं हीलिया तस्स खमाह मंते ! महप्पसाया इसिणो हवंति, नहू (हू) मुणि कोवपरा हवंति // 31 //

Page Navigation
1 ... 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276