Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हरिएस 1161 - अभिधानराजेन्द्रः - भाग 7 हरिएस न्यः किलैवं शक्नोति दातुम् ? एवं दत्तं सुदत्तमिति च घुष्टंसंशब्दितमिति सूत्रार्थः। तेऽपि ब्राह्मणा विस्मितमनस इदमाहुःसक्खं खुदीसइतवोविसेसो, नदीसई जाइविसेसों कोई। सोवागपुत्तं हरिएससाहु, - जस्सेरिसा इड्डिमहाणुभागा॥३७॥ साक्षात्-प्रत्यक्षं 'खु' रिति निश्चित अवधारणेवा तःसाक्षादेव दृश्यतेअवलोक्यते, कोऽसौ ?-तपो-लोकप्रसिद्ध्या व्रतमुपवासादिर्वा तस्य विशेष-विशिष्टत्वमाहात्म्यमिति यावत्तपोविशेषो, 'न' नैव दृश्यते जातिविशेषोजातिमाहात्म्यलक्षणः कोऽपी' ति स्वल्पोऽपि किमित्येवमत आह-यतः स्वपाकपुत्रः-चाण्डालसुतो हरिकेशश्चासौ मातङ्गत्वन प्रसिद्धत्वात् साधुश्च यतित्वाद्धरिकेशसाधुः, पठ्यते च-'सोवागपुत्तं हरिएससाहुति अत्र च पश्यतेतिशेषः, कदाचिदन्यएव कश्चिदत आहयस्येदृशी-दृश्यमानरूपा ऋद्धिः-देवसन्निधानात्मिका सम्पत् महानुभागा सातिशयमाहात्म्या, जातिविशेषे हि सति सर्वोत्तमत्वाद् ब्राह्मणजातेस्तद्वतामस्माकमेव देवा वैयावृत्त्यं कुर्युरिति भाव इति सूत्रार्थः / साम्प्रतं स एव मुनिस्तापशान्तमिथ्यात्वमोहनीयोदया निव पश्यन्निदमाहकिं माहणा! जोइसमारभंता, उदएण सोहिं बहिया विमग्गहा। जं मग्गहा बाहिरियं विसोहिं, नतं सुदिलु कुसला वयंति॥३८॥ 'कि' मिति क्षेपे, ततो न युक्तमिदं, यत् माहना-ब्राह्मणा ज्योतिः- | अग्निं समारभमाणाः-प्रस्तावाद्यागकरणतः प्रवर्त्तमानाः; यागं कुर्वन्त इत्यर्थः, उदकेन जलेन 'सोहिं तिशुद्धिं निर्मलतां 'बाहिय'त्ति बाह्यां, कोऽर्थो ? बाह्यहेतुकां, यागं हि समारभमाणैर्जलेन या शुद्धिार्यते तत्र यागस्नाने एव तत्त्वतो हेतुत्वेनेष्ट, तेच भवदभिमते बाह्येएवेति विमार्गयथ-। विशेषेणान्वेषयथ, किमेवमुपदिश्यत इत्याह-यद्यूयं मार्गयथ बाह्यांबाह्यहे तुकां विशद्धिं, नतत् सुदृष्ट सुष्ठ प्रेक्षितं कुशलाः-तत्त्वविचारं प्रति निपुणा वदन्ति-प्रतिपादयन्तीति सूत्रार्थः। यथा चैतत् सुदृष्ट न भवति तथा स्वत एवाहकुसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फुसंता। पाणाई भूयाई विहेडयंतो, भुज्जोऽवि मंदा ! पकरेह पावं // 39 // कुशं च-दर्भ च यूपं-प्रतीतमेव तृणं च-वीरणादि काष्ठ-समिदादि तृणकाष्ठम् अग्निं प्रतीतं सर्वत्र परिगृह्णन्त इति शेषः सायं-सन्ध्यायां; चशब्दो भिन्नक्रमस्ततः 'पाय' तिप्रातश्च प्रभाते उदक-जलं स्पृशन्तः- / आचमनादिषु परामृशन्तः ‘पाणाई' ति प्राणयोगात् प्राणिनो, यद्वा-- प्रकर्षणानन्तीति वसन्तीति प्राणाः द्वीन्द्रियादयः, सम्भवन्ति हि जले पूतरकादिरूपास्त इति, 'भूयाई' इति भूतान्-तरून् 'भूताश्च तरवः स्मृता' इति वचनात्, पृथिव्यायेकेन्द्रियोपलक्षणं चैतत् 'विहेडयंति' त्ति विहेटयन्तो-विशेषेण विविधं वा बोधमानाः; विनाशयन्त इत्यर्थः, किमित्याह भूयोऽपि-पुनरपि, न केवलं पुरा किन्तु विशुद्धिकालेऽपि जलानलादिजीवोपमईतो मन्दा:-जड़ाः प्रकुरुथ--प्रकर्षणोपचिनथुयूयं, किंतत् ? पापम् अशुभकर्म, अयमाशयः-कुशला हि कर्ममलविलयात्मिकां तात्त्विकीमेव शुद्धिं मन्यन्ते, भवदभिमतयागस्नानेचयूपादिपरिग्रहजलस्पर्शाविनाभावित्वेन भूतोपमईहेतुतया प्रत्युत कम्ममलोपचयनिबन्धने एवेति नातः तस्सम्भवइति कथं तद्धेतुकशुद्धिमार्गणं सुदृष्ट ते वदेयुः? तथा च वाचक:-"शौचमाध्यात्मिकं त्यक्त्या, भावशुद्ध्यात्मकं शुभम्। जलादिशौचं यत्रेष्ट, मूढविस्मापकं हि तत्॥१॥" इति सूत्रार्थः / इत्थं तद्वचनतः समुत्पन्नशङ्कास्ते यागंप्रति तावदेवं पप्रच्छु:कहं चरे भिक्खु ! वयं यजामो? पावाई कम्माई पणुल्लयामो। अक्खाहिणे संजय जक्खपूइआ, कहं सुइट्ठ कुसला वयंति? ||40 // कथं-केन प्रकारेण 'चरित्ति"विभाषा कथमि लिङ्च" इति (पा० 3-3-143) लिङि वचनव्यत्ययाचरेमाहियागार्थ प्रवर्तेमहि, हे भिक्षो ! मुने! वयमित्यात्मनिर्देशः, तथा यजामोयांग कुर्मः, कथमिति योगः? पापानि अशुभानि कर्माणि पुरोपचिताऽविद्यारूपाणि 'पणुल्लयामो' त्ति प्रणुदामः-प्रेरयामो येनेति गम्यते, आख्याहि-कथय न:-अस्माकं संयतः-पापस्थानेभ्यः सम्यगपुरतः यक्षपूजित ! यक्षार्चित ! किमुक्तं भवति? योह्यस्मद्विदितः कर्मप्रणोदनोपायत्वेन यागः सयुष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्तु, कदाचितविशिष्टमेव यजनमुपदिशेदित्याशङ्कयाह-कथं-केन प्रकारेणे स्विष्टंशोभनं यजनं कुशलाउक्तरूपा वदन्ति प्रतिपादयन्ति, न तं 'सुदिट्ठ कुसला वयंति' त्ति कुशलमुखेनैव मुनिनादूषितमिति तैरपि पृष्टमिति सूत्रार्थः। मुनिराहछज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा। परिग्गहं इत्थिउमाण मायं, एवं परिनायं चरंति दंता॥४१॥ षड्जीवकायान्-पृथिव्यादीन् 'असमारभमाणा' अनुपमईयन्तः 'मोसं' ति मृषा अलीकभाषणम् 'अदत्तं चेत्यदत्तादानं चानासेवमानाः अनाचरन्तः परिग्रहं मूच्छा स्त्रियो-योषितो 'माणा' त्ति मानम्अहङ्कार माया परवञ्चनात्मिकां तत्सहचारित्वात्कोपलोभौ च, एतद्अनन्तरोक्तं परिग्रहादि परिज्ञाय-ज्ञपरिज्ञया सर्वप्रकारं ज्ञात्वा

Page Navigation
1 ... 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276