Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हण 1174 - अमिधानराजेन्द्रः - भाग 7 हत्थकम्म हण धा० (श्रु) श्रवणे, स्वादि-पर० सक० अनिट् / "श्रृणोतेहणः" राज्यश्रीभवताऽर्जिताऽर्थिनिवहस्त्यागैः कृतार्थीकृतः, 814 / 58 // इति शृणोतेर्हण इत्यादेशः / हणइ। सुणइशृणोति। प्रा० संतुष्टोऽपि गृहाण दानमधुना तत्वम् दयां दानिषु / 4 पाद। इत्यब्दं प्रतिबोध्य हस्तयुगलं श्रेयांसतः कारयन, *हन्धा० वधे, गतौ च / भ्वादि-पर० सक० अनिट् / हन्ति अवधीत्। [. प्रत्यग्रेक्षुरसेन पूर्णमृषभः पायात्स वः श्रीजिनः।। 3 // " "कुजं हन्ति कृशोदरी" इत्यादौ आलाङ्कारिकास्तु निहतार्थमाहुः / कल्प०१ अधि०७ क्षण। (हस्तनिक्षेपो 'हत्थकम्म' शब्दे अनुपदमेव वाच०। प्रा०। वक्ष्यते।) चतुर्विशत्यङ्गुलमाने अवमानविशेष, अनु० स्था०। हत्थेसु हणंत त्रि० (घ्नन्) प्राणवियोगकर्तरि, सूत्र०१ श्रु०११ अ०। प्रश्न० / अंगुलीओ' उपा०२ अ० स्वनाख्याते नक्षत्रविशेषे, जं०७ वक्ष०। गोधूमादिदलनेन घातयति। स्था०६ ठा०३ उ०। स्था०। विशे०। हस्तनक्षत्रं पञ्चतारम्।ज्यो०५ पाहु०। स० हणण न० (हनन) हिंसने, सूत्र०२ श्रु०१ अ०। आचा० / व्यापादने, | हत्थकम्मन० (हस्तकर्मन्) हन्ति दशति वा मुखमावृत्याऽनेनेति हस्तः, सूत्र० / गुणने, विनाशने, ज्ञा०१ श्रु०१८ अ०। प्रश्न० / जिघांसने, शरीरैकदेशो निक्षेपादानादिसमर्थस्तेन यत्कर्म क्रियते तद्धस्तकर्म। बृ० श्रा०पीडने, सूत्र०१ श्रु०५ अ०२ उ01 1303 प्रक०। समयप्रसिद्धे (स्था०५ ठा०२ उ०1) लिङ्गस्य करमर्दनेन हणावण न० (घातन)घ्नतोऽनुज्ञायाम, स्था०६ ठा०३ उ०। शुक्रपुद्गलनिष्काशने, जी०। हस्तकर्म आगमप्रसिद्धम्, स्था०३ ठा०४ हणुपुं०स्त्री० [ह(नु)न] हन्-उन्-वा-ऊडाकपोलद्वयोपरिस्थे मुखभागे, उ०। वेदविकारविशेषे, दशा०२ अ०।"णो सयंपाणिणा णिलज्जेज्जा"। हट्टविलासिन्याम्, रोगे, अस्त्रविशेषे, मृतौ च / स्त्री ! वाचा चिबुके, नसंबाधनं कुर्यात् यतस्तदपि हस्तसंबाधनं चारित्रंशबलीकरोति।सूत्र० तं० / औ०। प्रश्न० / अणु०। सूत्र०। १श्रु०४ अ०२ उ० स० हणुमंत पुं० (हनूमत्) "उर्दू-हनूमत्कण्डूय-वातूले"||८|| हस्तकर्मकरणे प्रायश्चितम् - 121 / / इति ऊत्कारस्य उकारः / प्रा०1"आल्विल्लोल्लाल- जे भिक्खू हत्थकम्मं करेइ करतं वा साइबइ। (सू०१) वन्त-मन्तेत्तेर-मणा मतोः" / / 2 / 156 / / इति मतोः स्थाने इदाणिं सुत्तालावगो भणति-जे-त्ति पदं, मि त्ति पदं, खु त्ति, पयं, मन्त इत्यादेशः / प्रा० / रामस्य अनुचरे अञ्जनागर्भजाते पवनतनये हत्थ, त्ति पयं, कम्मं ति पदं, करेति पदं, सातिञ्जति ति पदं। वानरभेदे, प्रा०। इदाणिं पदत्थो भण्णइहणुया स्त्री० (हनुका) दंष्ट्राविशेषे, उत्त०२ अ०। जे त्ती खलु णिसे, मित्ती पुण भेदणे खुवस्स खलु / हतसंक त्रि० (हतशङ्क) हास्यादिविकारविकलतया भावनीयव्यली- हत्थेण जंच करणं, कीरति तं हत्थकम्मं ति॥१॥ कशङ्के.बृ०३ उ०। जे इति निर्देशे, खलु विशेषणे, किं विशिनष्टि ? भिक्षोर्नान्यस्य, भि हतसार त्रि० (हृतसार) अपहृतद्रव्ये, प्रश्न०३ आश्र० द्वार। इति विदारणं क्षु इति कर्मण आख्यानं ज्ञानावरणादिकर्म भिनत्तीति हत्तास्त्री० (हत्या) विघातिते, नि० चू० 130 // हनने, विपा० 1 श्रु०७ अ०। भिक्षुः / भावभिक्षोर्विशेषणे पुनः 'हत्थे ति हन्यते अनेनेति हस्तः, हसति हत्थ पुं० (हस्त) हन्यतेऽनेनेति हस्तः, हसति वा मुखमावृत्येति हस्तः। वा मुखमावृत्येति हस्तः, आदाननिक्षेपादिसमर्थः शरीरैकदेशो हस्तः; नि० चू०१उ०। "स्तस्य थोऽसमस्त-स्तम्बे"||८||५॥ अतस्तेन यत्करणव्यापार इत्यर्थः, सच व्यपारः क्रिया भवति, अतःसा इति स्तस्य थकारः / प्रा०।"द्वितीय-तुर्ययोरुपरि पूर्वः // 8 // हस्तक्रिया क्रियमाणा कर्म भवतीत्यर्थः / नि० चू०१ उ०। 2160 // इति द्वित्वप्रसङ्गे द्वितीयस्य थकारस्योपरि प्रथमस्तकारः। हस्तकर्मादीनां त्रयाणां पदानां प्रत्येकं पृथक् पृथक् प्ररूपणां वक्ष्ये। प्रा० / आदाननिक्षेपादिसमर्थे शरीरैकदेशे, नि० चू०१ उ०। सूत्र०। यथाप्रतिज्ञातमेव निर्वाहयितुकामो हस्तकर्मप्ररूपणां तावदाहउत्त० / द्वे वितस्तिः हस्तः। प्रव० 254 द्वार। ज्यो०। यद्यप्यजादीनां नामंठवणा हत्थो य, दव्वहत्थो य भावहत्थो य। हस्तो न विद्यते तथाप्यग्रे पादौ हस्त इव हस्तौ। उपा०७ अ०। दुविहो य दय्वहत्थो, मूलगुणे उत्तरगुणे य / / 1216 // अत्र कविः नामहस्तः स्थापनाहस्तो द्रव्यहस्तो भावहस्तश्चेति, चतुर्धा हस्तः। "स्वाम्याह दक्षिणं हस्तं, कथां भिक्षा नलासि भो ! / तत्र नामस्थापनाहस्तौ गतार्थी / द्रव्यहस्तो, ज्ञशरीरभव्यशरीर-व्यतिस प्राह दातृहस्तस्या-धो भवामि कथं प्रभो ! // 1 // " रिक्तो द्विविधो भवति / तद्यथा-मूलगुणनिवर्तिते उत्तरगुणनिवर्तिते च पूजाभोजनदानशान्तिककलापाणिग्रहस्थापना यो जीवविप्रमुक्तस्य शरीरस्य हस्तः स मूलस्य-जीवस्य गुणेन-- चोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम्। प्रयोगेण निवर्तित इति मूलगुणनिवर्तितः। यस्तु काष्ठचित्रलेप्यकर्मादिषु (इत्यभिधाय दक्षिणहस्ते स्थिते) निवर्तितो हस्तः स उत्तरगुणनिवर्तित उच्यते। वामोऽहं रणसंमुखाङ्कगणनावामागशय्यादिकृत, अथ भावहस्तमाहद्यूतादिव्यसनी त्वसौ स तु जर्गी चोक्षोऽस्मिन त्वं शुचिः॥१॥ जीवो उ भावहत्थो,णेयध्वो होइ कम्मसंजुत्तो। ततः बितिओ विय आदेसो, जो तस्स विजाणओ पुरिसो।।१२२।।

Page Navigation
1 ... 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276