Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ 1172 - अभिधानराजेन्द्रः - भाग 7 हंस . . . . . .. . . . DIDIOID हकार गमद्योतने, अनु०। संप्रेषणे, सूत्र०१ श्रु०१ अ०२ उ०। खेदे, सूत्र०२ श्रु०१ अ०। प्रति० / अष्ट० / एवमेवेत्यर्थे, औ० / निर्देशे, प्रति०। वाक्यारम्भे, जं०२ वक्ष०। आमन्त्रणे, आचा०२ श्रु०१ चू०१ अ०४ उ०। हर्षे, अनुकम्पायाम, रा०॥ ह अव्य० (ह) कण्ठस्थानीय ऊष्मसंज्ञकोऽयं वर्णः। अधिक्षेपार्थे, स्था० * हन्त अव्य० दीर्घत्वं च मागधदेशीयत्वात्, 'हंता अत्थेि णो चेव। अत्र 7 ठा० 3 उ०। पादपूरणे, संबोधने, नियोगे क्षेपे निग्रहे, प्रसिद्धौ च / " "भगवानाह-हंतेत्यादि, आमन्त्रणे, जं०२ वक्ष०। "हकारः पुंसि यजने, वरुणे हरिहंसयोः। ईश्वरे चावलेपे च, रणरोमा हंतव्य त्रि० (हन्तव्य)"हन्खनोऽन्त्यस्य"|5||२४ // अत्र अवाजिषु " 64 || एका०। हीरे, हारे, एका० / "हा स्त्रियां त्यजेन बहुलाधिकाराद्धन्तेः कर्तर्यपि द्वित्वं तच्च क्वचिन्न भवतीत्युक्तेन भवति। गत्याँ, वीणायां वा निगद्यते। नपुंसके हकारस्तु, क्वणिते मणिरोचिषु // हंतव्वं / प्रा०।दण्डकशादिभिर्वध्ये, आचा०१ श्रु०४ अ०१ उ०। 65 // " एका०ा खेदे, बृ०४ उ०। हंता अव्य० (हत्वा) विनाश्येत्यर्थे, स्था० 3 ठा० 2 उ०। लगुडादि मिरभ्याहार्येत्यर्थे, भ०८ श०५ उ०॥ * हा अव्य० "वाऽव्ययोत्खातादावदातः"||११६७॥ इति / आकारस्य वा अकारः / विषादे, शोके, पीडायाम, कुत्सायाञ्च / प्रा० *हंत त्रि० ताच्छ्रीलिकस्तृन् मृगशूकरादिकत्रसप्राणिहन्तरि, सूत्र० १पाद। २श्रु०२ अ०॥ आचा०। हअ त्रि० (हत) हन् क्त / नाशिते, प्रतिहते प्रबिद्धे, आशारहिते गुणिते हंतुं अव्य० (हन्तुम्) विनाशयितुमित्यर्थे, बृ० 1 उ०२ प्रक०। च, भावे क्तः। हनने, गुणने, न० / प्रा०। हंतूण अव्य० (हत्वा)"हन्खनोऽन्त्यस्य"||८||२४|| अत्र *हृत त्रि० ह–क्त / अत्र केचित् / ऋत्वादिषु द इत्यारष्ववन्तः स तु बहुलाधिकाराद्धन्तेः कर्तर्यपि द्वित्वे,तच क्वचिन्न भवतीत्युत्केर्न भवति। शौरसेनीमागधीविषय एव दृश्यते इति नोच्यते। प्राकृते हि। हृतम्। ह। प्रा० / विनोश्येत्यर्थे, संथा०। आतु०। प्रा०ा"हन्खनोऽन्त्यस्य"||||२४४॥ इत्यन्त्यस्य द्वित्वंन, हंद अव्य० (गृहाण) 'हन्दच गृहाणार्थे"||२११५१॥ गृहाणार्थे क्वचिन्न भवतीत्युक्तेः। प्रा०। अपहृते, स्थानान्तरंगमितेच। प्रा०। हन्द इति प्रयोक्तव्यम्, 'हंद एलाएसु इमे' गृहाणेत्यर्थः / प्रा०। हआस त्रि० (हतास) अत्र केचित् ऋत्वादिषु द इत्यारब्धवन्तः स तु * हन्त अव्य० कोमलामन्त्रणे, स्था० 5 ठा० 1 उ० / आमन्त्रेण, नि० शौरसेनीमागधीविषय एव दृश्यते इति नोच्यते / प्राकृते हि-हताशः, चू०४ उ० हर्षे, आ० म०१ अ०। हआशो / प्रा० / आशाशून्ये, बध्ये, निर्दये, पिशुने च। प्रा०॥ हंदि अव्य० (हन्दि)"हंदि-विषाद-विकल्प-पश्चात्ताप-निश्चयहइ स्त्री० (हृति) हन्-क्रिन्-हनने, मारणे, व्याघाते, अपकर्षे, गुणने च / सत्ये"॥८१२/१८०॥हंदि इति विषादादिषु प्रयोक्तव्यम्। "हंदि प्रा०४ पाद। चलणे णओ सो, ण माणिओ हंदि हुज्ज एत्ताहे। हंदिण होही भणिरी, सा हउं त्रि० (अहम्) "सावस्मदो हउं" ||8||375 / / इत्यपभ्रंशे सिज्जइहंदितुह कजे।" प्रा०। उपप्रदर्शने, बृ०४ उ०।अनु०। आचा०। अस्मच्छब्दस्य सौ परे हउं इत्यादेशः। तसु हउं कलिजुगि दुल्लहहो। स्था०॥ दश० / पञ्चा०। सम्म०।०। आ० चू०। आव०। आमन्त्रणे, प्रा०४ पाद। ज्ञा०१ श्रु०१५ अ० कोमलामन्त्रणे, जीवा०१६ अधि०।चोदकाहं अव्य० (ह) हर्षे, हिंसायां च / एका। मन्त्रणे, व्य०१० उ०। स्वसंबोधने, पिं०। प्रत्यक्षवाक्यदर्शने, नि० चू० * अहम् त्रि०'अस्मदो म्मि अम्मि अम्हि-ह-अहं अहयं सिना॥ 12 उ० लोकसाधककारणोपप्रदर्शने, बृ०३ उ०।। 8 / 3 / 105 / / इति सिना सहितस्य अरमच्छब्दस्य हं इत्यादेशः। / | हंभो अव्य० (हम्भो) आमन्त्रणे, ज्ञा० 1 श्रु०१४ अ०1 शिष्याऽऽमन्त्रणे, अस्मच्छब्दस्य प्रथमैकवचनार्थे, जेण हं विद्धा / प्रा०। ज्ञा०।" दश०१चू01 हंजे अव्य० (हजे)"हंजे चेव्याहाने"॥११२१॥शौरसेन्यां हंश पुं० (हंस) "रसोर्लशौ" ||8|| 288 // इति मागध्यां चेट्याहाने हंजे इति निपातः प्रयोक्तव्यः / हंजे। चतुरिके! नाट्यक्रियायां दच्त्यसकारस्य तालव्यशकारः। स्वनामख्याते पक्षिभेदे, प्रा०। नटाभिनये कृते चेटीसंबोधने, प्रा० 4 पाद। हंस पुं० (हंस) चतुरिन्द्रियजीवविशेषे, अनु०। स्वनामख्याते पक्षिभेदे, हंडिया स्त्री० (इण्डिका) लघुकुम्भ्याम्, मस्तकन्यस्तदधिहण्डिका।। "अम्लत्वेन रसज्ञाया, मिश्रयोः क्षीरनीरयोः। विवेच्य पिबति क्षीरं, विशे०। नीरं हंसो विमुञ्चति," आ० क०१ अ०। अनुयोगे हंसोदारणमुक्तम् हंत अव्य० (हन्त) वाक्योपन्यासे, आचा०१ श्रु०६ अ०१ उ०। प्रत्यव- आ० म०१ अ०। अनु० / प्रश्न० / रजके, “बत्थधोवा हवंति हंसा धारणे, कोमलामन्त्रणे, हा०१६ अष्ट० / द्वा०। औ० / अनु० / प्रति०। वा, "वस्वधावकावस्त्रप्रक्षालका हंसा इव रजका इव भवन्ति। सूत्र० पञ्चा०।दर्श०। शिष्यामन्त्रणे, आचा०२ श्रु०२.अ०३ उ०1अभ्युप- - 104 अ०२ उ०। परिव्राजकमते यतिविशेषेषु, ये पर्वतकुहर

Page Navigation
1 ... 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276