Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हरिएस 1186 - अभिधानराजेन्द्रः - भाग 7 हरिएस थाच जानीत-अवगच्छत 'मे' त्ति सूत्रत्वान्मां 'जायणजीविणो' त्ति ति आराधका-आवर्जका गम्यमानत्वात्पुण्यस्य भवत, अनेनदानफलयाचनेन जीवनं-प्राणधारणमस्येति याचनजीवनम्,आर्षत्वादिकारः / माह, कुत एतदित्याह-इदं पुण्यक्षेत्रं-पुण्यप्राप्तिहेतुः क्षेत्रं यत इतिगम्यते, पठ्यते च-'जायणजीवणो' त्ति, इतिशब्दः स्वरूपपरामर्शकः, तत इति सूत्रार्थः। एवंस्वरूपम्, यतश्चैवमतो मह्यमपि ददध्वमिति भावः, कदाचिदुत्कृष्ट यक्षवचनानन्तरंत इदमाहुःमेवासौ याचनइति तेषामाशयः स्यादत आह, अथवा-जानीतमा याचन खित्ताणि अम्हं विइमाणि लोए, जीविनं-याचनेन जीवनशील, द्वितीयार्थे षष्ठी, पाठान्तरे तु प्रथमा, / जहिं पकिन्ना विरुहंति पुण्णा। 'इती त्यस्माद्धेतोः, किमित्याह शेषावशेषम्-उद्भरितस्याप्युद्वरितम्; जे माहणा जाइविज्जोववेया, अन्तप्रान्तमित्यर्थः लभतांप्राप्नोतु तपस्वी यतिर्वराको वा भवदभि ताइंतु खित्ताई सुपेसलाई // 13 // प्रायेण, अनेनात्मानं निर्दिशतीति सूत्रद्वयार्थः। 'क्षेत्राणि' इति क्षेत्रोपमानि पात्राण्यस्माकं विदितानि ज्ञातानि, वर्तन्त एवं यक्षेणोक्ते यज्ञवाटवासिनः प्राहुः इतिगम्यते, लोके-जगति 'जहिं तिवचनव्यत्ययायेषु क्षेत्रेषु प्रकीर्णानीव उवक्खडं भोयण माहणाणं, प्रकीर्णानि-दत्तान्यशनादीनि विरोहन्तिजन्मान्तरोपस्थानतः प्रादुर्भअत्तट्ठियं सिद्धमिहेगपक्खं। वन्ति पूर्णानि-समस्तानि, न तु तथाविधदोषसद्भावतः कानिचिदेव, नऊवयं एरिसमनपाणं, स्यादेतद्-अहमपि तन्मध्यवर्त्यवत्याशङ्क्याह-ये ब्राह्मणा-द्विजाः, दाहासु तुज्झं किमिहं ठिओऽसि // 11 // तेऽपि न नामत एव, किन्तु जातिश्चब्राह्मणजातिरूपा विद्या चउपस्कृतं-लवणवेसवारादिसंस्कृतं 'भोयण' त्ति भोजनं माहनानां- चतुर्दशविद्यास्थानात्मिका ताभ्याम् ‘उववेय' ति उपेता-अन्विता ब्राह्मणानाम् आत्मनोऽर्थः आत्मार्थस्तस्मिन भवमात्मार्थिक, ब्राह्मणैर- जातिविद्योपेताः,'ताईतुति तान्येव क्षेत्राणि 'सुपेसलाणि' त्ति सुपेशल प्यात्मनैव भोज्यं न त्वन्यस्मै देयं, किमिति? यतः सिद्धं-निष्पन्नम् नाम शोभनं प्रीतिकरं वा इति वृद्धाः, ततश्च सुपेशलानि-शोभनानि इह-अस्मिन् यज्ञे एकः पक्षोब्राह्मणलक्षणो यस्य तदेकपक्ष, किमुक्तं प्रीतिकराणि वा, नतुभवादृशानिशूद्रजातीनि, शूद्रजातित्वादेववेदादिभवति? यदस्मिन्नुपस्क्रियते नतद्ब्राह्मणव्यतिरिक्तायान्यस्मै दीयते, विद्याबहिष्कृतानीति, यत उक्तम्-"सममश्रोत्रिये दानं, द्विगुणं विशेषतस्तुशूद्राय, यत उक्तम्-"नशूद्राय मतिं दद्यान्नोच्छिष्ट नहविः ब्राह्मणब्रुवे / सहस्रगुणमाचार्य, अनन्तं वेदपारगे॥१॥ इति सूत्रार्थः / कृतम्। न चास्योपदिशेधर्म,न चास्य व्रतमादिशेत्॥१॥" यतश्चै यक्ष उवाचवमतो 'न तु' नैव वयमीदृशमुक्तरूपम् अन्नं च ओदनादि पानं च- कोहो य माणो य वहोय जेसं, द्राक्षापानादि अन्नपानं 'दाहामो त्ति दास्यामः 'तुज्झं तितुभ्यं, किमिह __ मोसं अदत्तं च परिग्गहं च। स्थितोऽसि ? नैवेहावस्थितावपि तव किञ्चिदिति भाव इति सूत्रार्थः। ते माहणा जाइविजाविहीणा, यक्ष आह ताइंतु खित्ताई सुपावयाई / / 15 // थलेसु बीयाई वयंति कासगा, क्रोधश्च-रोषं मानञ्च-गर्वः, चशब्दान्मायालोभौच, वधश्चप्राणिघातो तहेव निन्नेसु य आससाए। 'येषा' मिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोस ति मृषा-अलीकभाषणम् एयाई सद्धाई दलाह मज्झं, 'अदत्ते' ति पदेऽपि पदैकदेशस्य दर्शनात्सत्यभामा-सत्या इतिवत् आराहए पुण्णमिणं खु खित्तं / / 12 // अदत्तादानमुक्त, चशब्दान्मैथुनं, परिग्रहश्च--गोभूम्यादिस्वीकारः, स्थलेषु-जलावस्थितिविरहितेषूचभूभागेषु बीजानि-गोधूमशाल्या- | अस्तीति सर्वत्र गम्यते 'ते' इति क्रोधाद्युपेता यूयं ब्राह्मणा जातिविद्याभ्यां दीनि वपन्ति-रोपयन्ति 'कासग' त्ति कर्षकाः कृषीवलाः तथैव यथो- विहीना-रहिताजातिविद्याविहीनाः क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यघस्थलेष्वेवमेव निम्नेषुच-नीचभूभागेषु च 'आससाए त्ति आशंसयाय- वस्था, यत उक्तम्-"एकवर्णमिदं सर्वं , पूर्वमासीधुधिष्ठिर! क्रियाकर्मद्यत्यन्तप्रवर्षणं भावि तदा स्थलेषु फलावाप्तिरथान्यथा तदा निम्नेब्वि- विभागेन, चातुर्वर्ण्य व्यवस्थितम् // 1 // ब्राह्मणो ब्रह्मचर्येण, यथा त्येवमभिलाषात्मिकया, एतयैव एतया-एतदुपमया, कोऽर्थः? उक्त- शिल्पन शिल्पकः। अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत्॥२॥" रूपकर्षकाशंसातुल्यया श्रद्धयावाञ्छया 'दलाह' त्ति ददध्वं मह्यं, न चैवंविधक्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु तत्त्वतः सम्भवत्यतो न किमुक्तंभवति? यद्यपि भवतां निम्नोपमत्यबुद्धिरात्मनि मयितुस्थल- तावजातिसम्भवः, तथा विद्याऽपि सच्छास्त्रात्मिका, सच्छास्त्रेषु च तुल्यताधीः तथापि मह्यमपि दातुमुचितम्, अथ स्याद्-एवं दत्तेऽपि न सर्वेष्वहिंसादिपञ्चकमेव वाच्यं, यत उक्तम्-"पञ्चैतानि पवित्राणि, फलावाप्तिरित्याह-'आराहए पुण्णमिणं खुत्ति खुशब्दस्याव-धारणा- सर्वेषां धर्मचारिणाम्। अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् र्थस्य भिन्नक्रमत्वादाराधयेदेवसमन्तात्साधयेदेव, नात्रान्यथ-भावः, | // 1 // " तद्युक्तत्वं च तत्तज्ज्ञानादेव भवति, ज्ञानस्य तु विरतिः पुण्यंशुभमिदंपरिदृश्यमानं क्षेत्रमिव क्षेत्रं पुण्यशस्यप्ररोह-हेतुतया, फलं रागाद्यभावश्च, यत उक्तम्--''तज्ज्ञानमेव न भवति, यस्मिन्नुदिते आत्मानमेव पात्रभूतमेवमाह, पठ्यते च-'आराहगा होहिम पुण्णखेत्तं' / विभाति रागगणः / तमसः कुतोऽस्ति ? शक्ति दिनकरकिर

Page Navigation
1 ... 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276