________________ हरिएस 1186 - अभिधानराजेन्द्रः - भाग 7 हरिएस थाच जानीत-अवगच्छत 'मे' त्ति सूत्रत्वान्मां 'जायणजीविणो' त्ति ति आराधका-आवर्जका गम्यमानत्वात्पुण्यस्य भवत, अनेनदानफलयाचनेन जीवनं-प्राणधारणमस्येति याचनजीवनम्,आर्षत्वादिकारः / माह, कुत एतदित्याह-इदं पुण्यक्षेत्रं-पुण्यप्राप्तिहेतुः क्षेत्रं यत इतिगम्यते, पठ्यते च-'जायणजीवणो' त्ति, इतिशब्दः स्वरूपपरामर्शकः, तत इति सूत्रार्थः। एवंस्वरूपम्, यतश्चैवमतो मह्यमपि ददध्वमिति भावः, कदाचिदुत्कृष्ट यक्षवचनानन्तरंत इदमाहुःमेवासौ याचनइति तेषामाशयः स्यादत आह, अथवा-जानीतमा याचन खित्ताणि अम्हं विइमाणि लोए, जीविनं-याचनेन जीवनशील, द्वितीयार्थे षष्ठी, पाठान्तरे तु प्रथमा, / जहिं पकिन्ना विरुहंति पुण्णा। 'इती त्यस्माद्धेतोः, किमित्याह शेषावशेषम्-उद्भरितस्याप्युद्वरितम्; जे माहणा जाइविज्जोववेया, अन्तप्रान्तमित्यर्थः लभतांप्राप्नोतु तपस्वी यतिर्वराको वा भवदभि ताइंतु खित्ताई सुपेसलाई // 13 // प्रायेण, अनेनात्मानं निर्दिशतीति सूत्रद्वयार्थः। 'क्षेत्राणि' इति क्षेत्रोपमानि पात्राण्यस्माकं विदितानि ज्ञातानि, वर्तन्त एवं यक्षेणोक्ते यज्ञवाटवासिनः प्राहुः इतिगम्यते, लोके-जगति 'जहिं तिवचनव्यत्ययायेषु क्षेत्रेषु प्रकीर्णानीव उवक्खडं भोयण माहणाणं, प्रकीर्णानि-दत्तान्यशनादीनि विरोहन्तिजन्मान्तरोपस्थानतः प्रादुर्भअत्तट्ठियं सिद्धमिहेगपक्खं। वन्ति पूर्णानि-समस्तानि, न तु तथाविधदोषसद्भावतः कानिचिदेव, नऊवयं एरिसमनपाणं, स्यादेतद्-अहमपि तन्मध्यवर्त्यवत्याशङ्क्याह-ये ब्राह्मणा-द्विजाः, दाहासु तुज्झं किमिहं ठिओऽसि // 11 // तेऽपि न नामत एव, किन्तु जातिश्चब्राह्मणजातिरूपा विद्या चउपस्कृतं-लवणवेसवारादिसंस्कृतं 'भोयण' त्ति भोजनं माहनानां- चतुर्दशविद्यास्थानात्मिका ताभ्याम् ‘उववेय' ति उपेता-अन्विता ब्राह्मणानाम् आत्मनोऽर्थः आत्मार्थस्तस्मिन भवमात्मार्थिक, ब्राह्मणैर- जातिविद्योपेताः,'ताईतुति तान्येव क्षेत्राणि 'सुपेसलाणि' त्ति सुपेशल प्यात्मनैव भोज्यं न त्वन्यस्मै देयं, किमिति? यतः सिद्धं-निष्पन्नम् नाम शोभनं प्रीतिकरं वा इति वृद्धाः, ततश्च सुपेशलानि-शोभनानि इह-अस्मिन् यज्ञे एकः पक्षोब्राह्मणलक्षणो यस्य तदेकपक्ष, किमुक्तं प्रीतिकराणि वा, नतुभवादृशानिशूद्रजातीनि, शूद्रजातित्वादेववेदादिभवति? यदस्मिन्नुपस्क्रियते नतद्ब्राह्मणव्यतिरिक्तायान्यस्मै दीयते, विद्याबहिष्कृतानीति, यत उक्तम्-"सममश्रोत्रिये दानं, द्विगुणं विशेषतस्तुशूद्राय, यत उक्तम्-"नशूद्राय मतिं दद्यान्नोच्छिष्ट नहविः ब्राह्मणब्रुवे / सहस्रगुणमाचार्य, अनन्तं वेदपारगे॥१॥ इति सूत्रार्थः / कृतम्। न चास्योपदिशेधर्म,न चास्य व्रतमादिशेत्॥१॥" यतश्चै यक्ष उवाचवमतो 'न तु' नैव वयमीदृशमुक्तरूपम् अन्नं च ओदनादि पानं च- कोहो य माणो य वहोय जेसं, द्राक्षापानादि अन्नपानं 'दाहामो त्ति दास्यामः 'तुज्झं तितुभ्यं, किमिह __ मोसं अदत्तं च परिग्गहं च। स्थितोऽसि ? नैवेहावस्थितावपि तव किञ्चिदिति भाव इति सूत्रार्थः। ते माहणा जाइविजाविहीणा, यक्ष आह ताइंतु खित्ताई सुपावयाई / / 15 // थलेसु बीयाई वयंति कासगा, क्रोधश्च-रोषं मानञ्च-गर्वः, चशब्दान्मायालोभौच, वधश्चप्राणिघातो तहेव निन्नेसु य आससाए। 'येषा' मिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोस ति मृषा-अलीकभाषणम् एयाई सद्धाई दलाह मज्झं, 'अदत्ते' ति पदेऽपि पदैकदेशस्य दर्शनात्सत्यभामा-सत्या इतिवत् आराहए पुण्णमिणं खु खित्तं / / 12 // अदत्तादानमुक्त, चशब्दान्मैथुनं, परिग्रहश्च--गोभूम्यादिस्वीकारः, स्थलेषु-जलावस्थितिविरहितेषूचभूभागेषु बीजानि-गोधूमशाल्या- | अस्तीति सर्वत्र गम्यते 'ते' इति क्रोधाद्युपेता यूयं ब्राह्मणा जातिविद्याभ्यां दीनि वपन्ति-रोपयन्ति 'कासग' त्ति कर्षकाः कृषीवलाः तथैव यथो- विहीना-रहिताजातिविद्याविहीनाः क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यघस्थलेष्वेवमेव निम्नेषुच-नीचभूभागेषु च 'आससाए त्ति आशंसयाय- वस्था, यत उक्तम्-"एकवर्णमिदं सर्वं , पूर्वमासीधुधिष्ठिर! क्रियाकर्मद्यत्यन्तप्रवर्षणं भावि तदा स्थलेषु फलावाप्तिरथान्यथा तदा निम्नेब्वि- विभागेन, चातुर्वर्ण्य व्यवस्थितम् // 1 // ब्राह्मणो ब्रह्मचर्येण, यथा त्येवमभिलाषात्मिकया, एतयैव एतया-एतदुपमया, कोऽर्थः? उक्त- शिल्पन शिल्पकः। अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत्॥२॥" रूपकर्षकाशंसातुल्यया श्रद्धयावाञ्छया 'दलाह' त्ति ददध्वं मह्यं, न चैवंविधक्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु तत्त्वतः सम्भवत्यतो न किमुक्तंभवति? यद्यपि भवतां निम्नोपमत्यबुद्धिरात्मनि मयितुस्थल- तावजातिसम्भवः, तथा विद्याऽपि सच्छास्त्रात्मिका, सच्छास्त्रेषु च तुल्यताधीः तथापि मह्यमपि दातुमुचितम्, अथ स्याद्-एवं दत्तेऽपि न सर्वेष्वहिंसादिपञ्चकमेव वाच्यं, यत उक्तम्-"पञ्चैतानि पवित्राणि, फलावाप्तिरित्याह-'आराहए पुण्णमिणं खुत्ति खुशब्दस्याव-धारणा- सर्वेषां धर्मचारिणाम्। अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् र्थस्य भिन्नक्रमत्वादाराधयेदेवसमन्तात्साधयेदेव, नात्रान्यथ-भावः, | // 1 // " तद्युक्तत्वं च तत्तज्ज्ञानादेव भवति, ज्ञानस्य तु विरतिः पुण्यंशुभमिदंपरिदृश्यमानं क्षेत्रमिव क्षेत्रं पुण्यशस्यप्ररोह-हेतुतया, फलं रागाद्यभावश्च, यत उक्तम्--''तज्ज्ञानमेव न भवति, यस्मिन्नुदिते आत्मानमेव पात्रभूतमेवमाह, पठ्यते च-'आराहगा होहिम पुण्णखेत्तं' / विभाति रागगणः / तमसः कुतोऽस्ति ? शक्ति दिनकरकिर