________________ हरिएस 1185 - अभिधानराजेन्द्रः - भाग 7 हरिएस जातिमदो-जातिदप्पो यदुत ब्राह्मणा वयमिति तेन प्रतिस्तब्धाः पाठान्तरतः प्रतिबद्धा वा ये ते तथा, हिंसका:-प्राण्युपमईकारिणः अजितेन्द्रियाः-न वशीकृतस्पर्शनाद-योऽत एवाब्रह्म-मैथुनंतचरितुम्आसेवितुं शीलं धर्मों वा येषां तेऽमी अब्रह्मचारिणः, वर्ण्यते हि तन्मते मैथुनमपि "धर्मार्थ पुत्रकामस्य, स्वदारेष्वधिकारिणः / ऋतुकाले विधानेन, तत्र दोषो न विद्यते // 1 // ' तथा 'अपुत्रस्य गतिनास्ति' इत्यादि, अत एव बाला इव बालक्रीडितानुकारिष्वग्निहोत्रादिषु तत्प्रवृत्तेः, उक्तं हि केनचिद्-"अग्निहोत्रादिकं कर्म, बालक्रीडेति लक्ष्यते" ईदृशास्ते किमित्याह इदंवक्ष्यमाणलक्षणं वचनं-वचः 'अब्बवि' त्ति आर्षत्वाद्वचनव्यत्ययेन अब्रुवन्-उक्तवन्तः। किं तदित्याह-'कयरे' त्ति कतरः, एकारस्तु प्राकृतत्वात्, तथा च तल्लक्षणम् 'ए होति अयारंते' इत्यादि, एवमन्यत्रापि, आगच्छति-आयाति, पठ्यते च 'को रे आगच्छइ' ति, ते ह्यन्योऽन्यमाहुः कोऽयमीदृक् 'रे' इति लघोरामन्त्रणं साक्षेपवचनेषु च दृश्यते "दित्तरूवे' त्ति दीप्तं रूपमस्येति दीप्तरूपः, दीप्तवचनं त्वतिबीभत्सोफ्लक्षणम्, अत्यन्तदाहिषु स्फोटकेषु शीतलकव्यपदेशवत्, विकृततया वा दुर्दर्शमिति दीप्तमिव दीप्तमुच्यते, कालो वर्णतो विकरालो दन्तुरतादिना भयानकः पिशाचवत् स एव विकरालकः, 'फोक्क' ति देशी पदं, ततश्च फोक्का अग्रे स्थूलोन्नता च नासाऽस्येति फोकनासः अवमानि-असाराणि लघुत्वजीर्णत्वादिना चेलानिवस्त्राण्यस्येत्यमचेलकः, पांशुना-रजसा-पिशाचवद्भूतोजातः पांशुपिशाचभूतः, गमकत्वात्समासः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनखरोमा पुनश्च पांशुभिः समविघ्वस्त इष्टः ततः सोऽपि निष्परिकर्मतयारजोदिग्धदेहतया चैवमुच्यते, 'संकरे' ति सङ्करः, स चेह प्रस्तावात्तृणभस्मगोमयाङ्गारादिमीलक उकुरुडिकेति यावत् तत्र दूष्यवस्त्र सङ्करदूष्यं, तत्र हि यदत्यन्तनिकृष्टं निरुपयोगि तल्लोकैरुत्सृज्यतेततस्तत्प्रायमन्यदपि तथोक्तं, यदा-उज्झितधर्मकमेवासौ गृहातीत्येवमभिधानं, 'परिहरिय' ति परिहत्य, निक्षिप्येत्यर्थः, क्व?कण्ठे-गले, सह्यनिक्षिप्तोपकरण इति स्वमुपधिमुपादायैव भ्राम्यति, अत्र कण्ठैकपार्श्वः कण्ठशब्द इति कण्ठे परिहत्येत्युच्यत इति सूत्रद्वयार्थः। इत्थं दूरादागच्छन्नुक्तः,सन्निकृष्टं चैनं किमूचुरित्याहकयरे तुम इय अदंसणिज्जे ? काए व आसाइहमागओऽसि? अवमचेलगापंसुपिसायभूया, गच्छ क्खलाहि किमिहं ठिओऽसि ? // 7 // कतरस्त्वं, पाठान्तरश्च–को रे त्वम्, अधिक्षेपे रेशब्दः 'इती' त्येवमदर्शनीयो-द्रष्टुमनर्हः, 'कया वा' किंरूपया वा? आसा इहमागओऽसि' त्ति 'अचां सन्धिलोपीबहुल मिति वचनादेकारलोपो, मकारश्चागमिकः, तत आशया वाञ्छ्या इह-अस्मिन्यज्ञपट्टके आगतः-प्राप्तोऽसि-भवसि, अवमचेलकः पांसुपिशाचभूत इति च प्राग्वत्, पुनरनयोरुपादानमत्यन्ताधिक्षेपदर्शनार्थं , गच्छ प्रव्रज, प्रक्रमादितो यज्ञवाटकात्, 'खलाहि' त्ति देशीपदमपसरेत्यस्यार्थे वर्त्तते, तातेऽयमर्थः-अस्मदृष्टिपथादपसर, तथा किमिह स्थितोऽसि त्वं ? नैवेह त्वया स्थातव्यमिति भाव इति सूत्रार्थः। एवमधिक्षिप्तेऽपि तस्मिन् मुनौ प्रशमपरतया किञ्चिदप्यजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यदचेष्टत तदाह जक्खो तहिं तिंदुयरुक्खवासी, ऽणुकंपओ तस्स महामुणिस्स। पच्छायइत्ता नियगं सरीरं, इमाईवयणाई उदाहरित्था // 8 // यक्षो-व्यन्तरविशेषः तस्मिन् अवसर इति गम्यते, तिन्दुको नाम वृक्षस्तद्वासी, तथा च सम्प्रदायः-"तस्स तिंदुगवणस्स मज्झे महतो तिंदुगरुक्खो, तहिं सो वसतितस्सेव हेट्ठा चेइयं, जत्थ सो साहू चिट्ठति। ''अणुकंपओ' त्ति अनुशब्दोऽनुरूपार्थे ततश्चानुरूपं कम्पते-चेष्टत इत्यनुकम्पक:-अनुरूपक्रियाप्रवृत्तिः, कस्येत्याह-तस्य-हरिकेशबलस्य महामुनेः-प्रशस्यतपस्विनः प्रच्छाद्य-प्रकर्षणावृत्त्य निजकम्आत्मीयं शरीरं, कोऽभिप्रायः? तपस्विशरीर एवाविश्य स्वयमनुपलक्ष्यः सन्निमानि वक्ष्यमाणानि-वचनानि वचांसि 'उदाहरित्थ' ति उदाहार्षीदुदाहृतवानित्यर्थः, इति सूत्रार्थः। कानि पुनस्तानि ? इत्याहसमणो अहं संजओ बंभयारी, बिरओ धणपयणपरिग्गहाओ। परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओ मि // 6 // वियरिसइ खजइ मुजई य, अन्नं पभूयं भवयाणमेयं / जाणाहि मे जायणजीविणु त्ति, सेसावसेसं लहओ तवस्सी॥१०॥ श्रमणो-मुनिः 'अह' मित्यात्मनिर्देशः, किमभिधानत एवेत्याशङ्कयाह-- सम्यग् यतः संयतः-असद्व्यापारेभ्य उपरतः, अत एव च ब्रह्मचारीब्रह्मचर्यवान, तथा विरतो निवृत्तः, कुतो?धनं च पचनं च परिग्रहश्य धनपचनपरिग्रहमिति समहारः तस्मात्, तत्र धनं चतुष्पदादि, पचनमाहारनिष्पादनं, परिग्रहो द्रव्यादिषु मूर्छा, अतएव च परस्मै प्रवृत्तं परैः स्वार्थ निष्पादितत्वेन परप्रवृत्तं तस्य, तुरवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थ साधितस्येति भावः, भिक्षाकालेभिक्षाप्रस्तावे, कदाचिदकालाऽयं ब्रूयादित्येवमुक्तम्, अन्नस्य अशनस्य 'अट्ठ' त्ति सूत्रत्वादयि, भोजनार्थमिति भावः, इह-अस्मिन् यज्ञवाटके आगतोऽस्मि, अनेन यदुक्तं-कतरस्त्वं किमिहागतोऽसि ? तत्प्रतिवंचनमुक्तम्, एवमुक्ते च ते कदाचिदभिदध्युः-नेह किञ्चित् कस्मैचिद्दीयते न वा देयमस्त्यत आह-वितीर्यतेदीयते दीनानाथादिभ्यः खाद्यते खण्डखाद्यादिः, भुज्यते च भक्तसूपादि, अद्यत इत्यन्नं स सर्वमपि सामान्येनोच्यते, तदप्यल्पमेव स्यादत आह-प्रभूतं-बहु, प्रभूतमपि परकीयमेव स्यात्, अत आह भवतां युष्माकमेव सम्बन्धि एतदि तिप्रत्यक्षत