________________ हरिएस 1187 - अभिधानराजेन्द्रः - भाग 7 हरिएस णाग्रतः स्थातुम्।।१।।"न चैवमग्न्याद्यारम्भिषु कोपादिमत्सु च भवत्सु विरते रागाद्यभावास्य च सम्भवोऽस्ति, न च निश्चयनयमतेन फलरहितं वस्तुसत्, तथा च निश्चयो यदेवार्थक्रियाकारितदेव परमार्थसदित्याह, ततः स्थितमेतत्-'ताइंतु'त्ति तुरवधारणे, भिन्नक्रमश्च। ततश्च तानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापकान्येव, नतुसुपेशलानि, क्रोधाद्युपेतत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः। कदाचित्ते वदेयुः-वेदविद्याविदो वयमत एव च ब्राह्मणजातयस्तत्कथं जातिविद्याविहीना इत्युक्तवानसीत्याहतुमित्थ भो! मारहरा गिराणं, अटुं न याणाह अहिज्ज वेए। उचावयाइं मुणिणो चरंति, ताइंतु खित्ताई सुपेसलाई॥१५॥ यूयमत्रेति-लोके भो' इत्यामन्त्रणे भारं धरन्तीति भारधराः, पाठान्तरतो वा-'भारवहा'वा, कासां? गिरां-वाचां, प्रक्रमाद्वेदसम्बन्धिनीनाम्, इह च भारस्तासां भूयस्त्वमेव, किमिति भारधरा भारवहा वेति उच्यते, यतोऽर्थम्-अभिधेयं न जानीथनावबुध्यध्वे ? 'अहिज' त्ति अपेर्गम्यमानत्वादधीत्यापि वेदान्-ऋग्वेदादीन्, तथाहि-'आत्मा वा रे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः' तथा 'कर्मभिर्मृत्युमृषयो निषेदुः, प्रजावन्तो द्रविणमन्विच्छमानाः, अथा परं कर्मभ्योऽमृतत्वमानशुः "परेण नाकं निहितं गुहायां, विभ्राजते यद्यतयो विशन्ति / वेदाहमेनं पुरुषं महान्तं तमेव विदित्वा अमृतत्वमेति // 1 // " नान्यः पन्थाः अयनाये' त्यादिवचनानां यद्यर्थवेत्तारः स्युस्तत्किमित्थं यागादि कुरिन् ? ततस्तत्त्वतो वेदविद्याविदो भवन्तो न भवन्ति, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ? कानि तर्हि भवदभिप्रायेण क्षेत्राणीत्याह–'उच्चावयाई ति उच्चावचानि-उत्तमाधमानि मुनयश्चरन्ति भिक्षानिमित्तं पर्यटन्ति गृहाणि, ये इति गम्यते, न तु भवन्त इव पचनाद्यारम्भप्रवृत्तयः त एव परमार्थतो वेदार्थ विदन्ति तत्रापि भेक्षवृत्तेरेव समर्थितत्वात्, तथा च वेदानुवादिनः-चरेद् माधुकारी वृत्तिमपिम्लेच्छकुलादपि। एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि।। १॥"यदिवोचावचानि-विकृष्टाविकृष्टतया नानाविधानि, तपासीति गम्यते, उच्चव्रतानि वा शेषव्रतापेक्षया महाव्रतानि ये मुनयश्चरन्ति आसेवन्ते, न तु यूयमिवाऽजितेन्द्रिया अशीला वा, तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति प्राग्वदिति सूत्रार्थः। इत्थमध्यापकं यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहुःअज्झावयाणं पडिकूलभासी, पभाससे किन्नु सगासि अम्हं? अवि एवं विणस्सउ अन्नपाणं, न यणं दाहामु तुमं नियंठा ! // 13 // अध्यापयन्ति-पाठ्यन्तीत्यध्यापकाः-उपाध्यायस्तेषां प्रतिकूलंप्रतिलोमं भाषते वक्तीत्येवंशीलः प्रतिकूलभाषी सन् प्रकर्षण भाषसे ब्रूपे प्रभाषसे, किमिति क्षेपे, तुरित्यक्षमायां, ततश्च धिग् भवन्तं न वयं क्षमामहे यदित्यं भवान् ब्रूते सकाशे-समीपे 'अम्हं तिअस्माकम्, अपिः सम्भावनायाम् एतत्-परिदृश्यमानं विनश्यतुक्वथितत्वादिना स्वरूपहानिमाप्नोतु अन्नपानम् ओदनकाञ्जिकादि, 'न च' नैव 'ण' मिति वाक्यालङ्कारे 'दाहामु त्ति दास्यामस्तव हे निर्ग्रन्थ ! निष्किञ्चन ! गुरुप्रत्यनीको हि भवान, अन्यथा तु कदाचिदनुकम्पया किश्चिदन्तप्रान्तादि दद्यमोऽपीति भाव इति सूत्रार्थः। यक्ष आहसमिईहिँ मज्झं सुसमाहियस्स, गुत्तीहि गुत्तस्स जिइंदियस्स। जइ मे न दाहित्थ अहेसणिज्ज, किमज जन्नाण लमित्थ लाभं? // 17 // समितिभिः-ईसिमित्यादिभिर्मह्यं सुष्टु समाहितास-समाधिमते सुसमाहिताय गुप्तिभिः-मनोगुप्यादिभिर्गुप्ताय जितेन्द्रियायेति च प्राग्वत्, सर्वत्र च चतुर्थ्यर्थे षष्ठी, 'यदीत्यभ्युपगमे' 'मे' मह्यं 'मज्झं तीत्यस्य व्यवहितत्वात् क्रियां प्रति पुनरुपादनामदुष्टमेव न दास्यथ-न वितरिष्यथ, 'अथे' त्युपन्यासे आनन्तर्ये वा, एषणीयम्-एषणा-विशुद्धमन्नादिकं, किं न किञ्चिदित्यर्थः, अज्जत्ति अद्य ये यज्ञास्तेषामिदानीमारब्धयज्ञानां, यद्वा 'अज' त्ति हे आर्या ! यज्ञानां 'लभित्थ' त्ति सूत्रस्थाल्लप्स्यव्वे--प्राप्स्यध्वे लाभंपुण्यप्राप्तिरूपं, पात्रदानादेव हि विशिष्टपुण्यावाप्तिः, अन्यत्रतु तथाविधफलाभावेन दीयमानस्य हानिरेव, उक्तं हि-"दधिमधुघृतान्यपात्रे, क्षिप्तानि यथाऽशु नाशमुपयान्ति। एवमपात्रे दत्ता-नि केवलं नाशमुपयान्ति॥ 1 / / इति सूत्रार्थः / इत्थं तेनोक्ते यदध्यापकप्रधान आह तदुच्यतेके इत्थ खत्त उवजोइया वा, अज्झावया वा सह खंडिएहिं? एयं खु दंडेण फलेण हंता, कंठम्मि धितूण खलिज जो णं / / 18 // के 'अत्रे' त्येतस्मिन् स्थाने क्षत्राः-क्षत्रियजातयो वर्णसङ्करोत्पन्ना वा तत्कर्मनियुक्ताः 'उवजोइय'त्ति ज्योतिषः समीपे येत उपज्योतिषस्त एवोपज्योतिष्काः अग्निसमीपवर्त्तिनो महानसिका ऋत्विजो वा अध्यापकाः-पाठकाः, ते वा उभयत्र वा विकल्प 'सहे' ति युक्ताः कैः ? 'खण्डिकैः छात्रैः, ये किमित्याह-एन-श्रवणकं दण्डेन वंशयष्ट्यादिना फलेन-विल्वादिना 'हते' ति हत्वा ताडयित्वा, यदा-'दण्डेने' ति कूर्पराभिघातेन फलेन-च मुष्टिप्रहारेणेति वृद्धाः, ततश्च कण्ठे-गले गृहीत्वा-उपादाय 'खल्लेन्ज' त्ति स्खलयेयु:-निष्काशयेयुः, यो त्ति वचनव्यत्ययाद्ये इत्थमेतदभिघाते निष्काशनेवाशक्ताः, 'णमि वाक्यालङ्कारे, इतिसूत्रार्थः। अत्रान्तरे यदभूत्तदाहअज्झावयाणं वयणं सुणित्ता। उद्धाइया तत्थ बहू कुमारा।