________________ हरिएस 1188- अभिधानराजेन्द्रः - भाग 7 हरिएस | दंडेहिं वित्तेहिं कसेहि चेव, समागया तं इंसिं तालयंति // 16 // अध्यापकानाम्-उपध्यायानाम्, एकत्वेऽपि पूज्यत्वाद्वहुवचनं, वचनम्-उक्तरूपं श्रुत्वा-आकर्ण्य उद्घावितागन प्रसृताः तत्र यत्रासौ मुनिस्तिष्ठति बहवः-प्रभूताः कुमाराद्वितीयवयोवर्तिनश्छात्रादय इति गम्यते, ते हि क्रीडनकपरा इत्यहो क्रीडनकमागतमिति रभसतो दण्डैःवंशयष्ट्यादिभित्रैः-जलजवंशात्मकः कशैः-वर्धविकारैः, चः समुच्चये, एवेति पूरणे, समागताः-सम्प्राप्ता मिलिता वा तमृषिमुनिं ताडयन्तिघन्ति, सर्वत्र वर्तमाननिर्देशः प्राग्वत् इति सूत्रार्थः। अस्मिश्चावसरेरण्णो तहिं कोसलियस्स धूया, मद्दत्ति नामेण अणिंदियंगी। तं पासिया संजय हम्ममाणं। कुद्धे कुमारे परिनिव्ववेइ / / 20 / / राज्ञो नृपतेस्तत्र-यज्ञवाटे कोशलायां भवः कौशलिकस्तस्य 'धूय' त्ति दुहिता भद्रेति नाम्ना-अभिधानेन अनिन्दिताङ्गीकल्याणशरीरातंहरिकेशबलं पासिय' त्ति दृष्ट्वा सञ्जय' त्ति संयतं तस्यामप्यवस्थायां हिंसादेः सम्यगुपरतं हन्यतानं दण्डादिभिस्ताङ्यमानं कुद्धान् कोपवतः कुमारान् उक्तरूपान् परिनिर्वापयति-कोपाग्निविध्यापनात् समन्तात् शीतीकरोति-उपशमयतीति यावदिति सूत्रार्थः / सा च तान् परिनिर्वापयन्ती तस्य माहा - त्म्यमतिनिःस्पृहतां चाहदेवामिओगेण निओइएणं, दिन्ना मुरण्णा मणसान झाया। नरिंददेविंदऽभिवंदिएणं, जेणामि वंता इसिणा स एसो॥२१॥ एसो हुसो उमगतवो महप्पा, जिइंदिओ संजओं बंभयारी। जो मे तया निच्छह दिल्जमाणी, पिउणा सयं कोसलिएण रण्णा // 22 // महाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो य। मा एयं हीलह अहीलणिलं, मा सव्वे तेएण भे निहहिज्जा / / 23 // देवस्य अमरस्याभियोगो बलात्कारो देवाभियोगस्तेन नियोजितेनव्यापारितेन न त्वप्रियेति कृत्वा 'दिन्नामु'त्ति दत्ताऽस्मि, अहं यस्मै इति गम्यते, दत्ता च केन ? राज्ञा प्रक्रमात्कौशलिकेन, तथापि 'मणस त्ति अपेर्गम्यमानत्वान्मनसाऽपि चित्तेनापिनध्याता-न चिन्तिता नाभिलषितेति यावत्, प्रक्रमादेतेन मुनिना, कीदृशेन ? नरेन्द्राश्च-नृपतयो देवेन्द्राश्चशक्रादयो नरेन्द्रदेवेन्द्रास्तैरभिआभिमुख्येन वन्दितः-स्तुतो नरेन्द्रदेवेन्द्राभिवन्दितस्तेन, अनभिध्याताऽपि नृपोपरोधतः स्वीकृता स्यादत आह येनास्म्यहं वान्ता-त्यक्ता ऋषिणा-मुनिना, स एष युष्माभिर्यः कदर्थयितुमारब्धः, ततोनकदर्थयितुमुचित इति भावः। पुनरिममेवाएं समर्थयितुमाह 'एसो हुसो' त्ति, एष एव सनमनागप्यत्र संशयः, उग्रम्-उत्कटं दारुणं वा कर्मशत्रून् प्रतितपः-अनशनाद्यस्येति उग्रतपाः, अत एव महान्-प्रशस्यो विशिष्टवीर्योल्लासत आत्मा अस्येति महात्मा, जितेन्द्रियः संयतो ब्रह्मचारी च प्राग्वत्, स इति क ? इत्याहयो 'मि' त्ति मां तदा-तस्मिन् विवक्षितसमये नेच्छति–नाभिलषतिदीयमानां निसृज्यमानां, केन ? पित्रा-जनकेन स्वयम्-आत्मना, नतु प्रधानप्रेषणा, तेनापि कीदृशा ? कौशलिकेन राज्ञा, न वितरजनसाधारणेन, तदनेन विभूतावपि निःस्पृहत्वमुक्तं, पुनस्तन्माहात्म्यमाहमहायसा-अपरिमितकीर्तिः एष-प्रत्यक्षो मुनिमहानुभागः अतिशयाचिन्त्यशक्तिः पाठान्तरतो महानुभावो वा, तत्र चानुभावः शापानुग्रहसामर्थ्य ,घोखतो धृतात्यन्तदुर्द्धरमहाव्रतः-घोरपराक्रमश्च–कषायादिजयं प्रति रौद्रसामर्थ्यो, यतोऽयमीदृक् ततः किमित्याह 'मा' इति निषेधेएनयतिंहीलयत-अवधूतं पश्यत अहीलनीयम्-अवज्ञातुमनुचितं, किमित्यत आह-मा सर्वान् समस्तांस्तेजसा तपोमाहात्म्यने 'भे' भवतो निर्धाक्षीद्-भस्मसात्मा/द, अयं हि हीलितो यदि कदाचिद्रुष्येत्तदा सर्व भस्मसादेव कुर्यादिति भाव इति सूत्रत्रयार्थः / अत्रान्तरे मा भूदेतस्या वचनं मृषेति यद्यक्षः ___ कृतवांस्तदाहएयाई तीसे वयाणाई सुचा, पत्तीइ भत्ताइ सुभासियाई। इसिस्स वेयावडियट्ठयाए, जक्खा कुमारे विणिवारयति // 25 // ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जण तालयंति। ते मिन्नदेहे रुहिरं वमंते, पासित्तु भत्ता इणमाहु मुखो।। 25 // एतानि-अनन्तरोक्तानि तस्याः-अनन्तरोक्तायाः वचनानिभाषितानि श्रुत्वा-निशम्य पल्ल्याः -यज्ञवाटकाधिपतेः सोमदेव• पुरोहितस्य, तस्यैव वा मुनेरिति गम्यते, भद्राया-भद्राभिधानायाः सुभाषितानि सूक्तानि वचनानीति योज्यते, ऋषेः-तस्यैव तपस्विनः 'वेयावडियट्ठयाए' त्ति सूत्रत्वाद्वैयावृत्त्यार्थमेतत् प्रत्यनीकनिवारणलक्षणे प्रयोजने व्यावृत्ता भवाम इत्येवमर्थं यक्षाः, यक्षपरिवारस्य बहुत्वात् बहुवचनं, कुमारान् प्रक्रमात्तानेवोपहन्तृन विनिपातयन्तिविविधं नितरां पातयन्ति-भूमौ विलायन्ति, पठ्यते च-'विणिवारयति' त्ति विशेषेणोपहतिं कुर्वतो निराकुर्वन्ति, तथा 'ते' इति यक्षाः धोररूपा