Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ सोहम्मकप्प 1170- अभिधानराजेन्द्रः - भाग 7 सोहि भवति न वा ? तथा तत्र प्रतिमास्सन्ति नवेति / प्रश्नः, अत्रोत्तरम्सौधर्मे द्वात्रिंशल्लक्षविमानानि, देवलोकमध्ये, किल्बिषिकविमानानि तु स्वर्लोकादधः संग्रहिण्यादौ प्रतिपादितानि सन्ति, तथा तेषां सम्यक्त्यपूजाप्रतिमाक्षराणिशास्त्रे दृष्टानिनस्मरन्तीति॥ 136 / / सेन० 3 उल्ला०1 ('ठाण' शब्दे 4 भागे सौधर्मकल्पविशेषः।) सोहम्मवडिंसय पुं० (सौधर्मावतंसक) सौधर्मदेवलोकस्य मध्यभाग-- वर्तिनि शक्रनिवासभूते प्रधानविमाने, स० सोहम्मवडिंसयस्सणं विमाणस्स एगमेगाए बाहाए पणसटिं पणसर्हि भोमा पण्णत्ता / (सू०६५४) 'सोहम्मे' त्यादि, सौधर्मावतंसकं विमानं सौधर्मदेवलोकस्य मध्यभागवर्ति शक्रनिवासभूतम् 'एगमेगाए' त्ति एकैकस्यां दिशि प्राकाराभ्यर्णवर्तीनि भौमानि नगराकाराणि विशिष्टस्थानानीत्येके। स०६५सम० / सौधर्मे कल्पे चतुर्दिक्षु चत्वारि विमानानि मध्ये पञ्चमः सौधर्मावतंसकः, पुंस्त्वं च प्राकृतत्वात्। रा०। सोहम्मिंदपुं० (सौधर्मेन्द्र) शक्रे, प्रज्ञा०२ पद। सोहय त्रि० (शोधक) शोधयतीति शोधकः / अनेकजन्मभाविकर्मादि तापने, आ०म०१ अ०। सोहा स्त्री० (शोभा)"ख-घ-थ-ध-भाम्" // 8 / 1 / 187 // इत्यनेन भस्य हः / शृङ्गारे, ज्ञा०१ श्रु०१ अ०। प्रभायाम, ज्ञा० 1 श्रु० ६अ। सोहि स्त्री० (शुद्धि) शुध-शौचे, स्त्रियां क्तिन्। शोधन शुद्धिः। विमलीकरणे, आव०। इदानीं शुद्धिः 'शुध' शौचे, अस्य स्त्रियां क्तिन, शोधनं शुद्धिः विमलीकरणमित्यर्थः, सा च नामादिभेदतः षोदैव, तथा चाऽऽहनाम ठवणा दविए, खित्ते काले तहेव भावे य। एसो खालु सुद्धीए, निक्खेवो छव्विहो होइ / / 1241 // तत्र नामस्थापने गतार्थे द्रव्यशुद्धिस्तापसादीनां स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टरुपयुक्तस्य वा निवस्य वस्त्रसुवर्णादा जलक्षारादिभिरिति, क्षेत्रशुद्धिर्यत्र व्यावय॑ते क्रियते वा क्षेत्रस्य वा कुलिकादिनाऽस्थ्यादिशल्योद्धरणमिति, कालशुद्धिर्यत्र व्यावय॑ते क्रियते वा शुवादिभिर्वा कालस्य शुद्धिः क्रियते इति। भावशुद्धिर्द्विधाप्रशस्ता, अप्रशस्ता च / प्रशस्ता ज्ञानादेरप्रशस्ता चाशुद्धस्य सतः क्रोधादेवैमल्याधानं-स्पष्टतापादनमित्यर्थः, अथवौवत एवोपयुक्तस्य सम्यग्दृष्टः प्रशस्ता, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, एवं प्रतिक्रमणमष्टधा भवतीति गाथार्थः / आव०१ अ० / आ० म०। आ०चू०। दोषविनाशने, आ०चू०१अ० शल्योद्धारणे, ध०२ अधि० / नि० चू० / प्रायश्चित्ते, व्य० 1 उ० / आलोचना व्यवहारः प्रायश्चित्तं शुद्धिरिति पर्यायाः / व्य०१ उ० 1 आ० चू० / स्था० / दुष्टकर्मनाशस्वरूपायां लघुकर्मतायाम्, उत्त०१उ०। विशे०। मिथ्यात्वममत्वापगमात्सम्यक्त्वं शुद्धिरुच्यते। विशे०। यथा तिरश्चां गुरुसमक्ष प्रायश्चित्तं विनाऽपि शुद्धिर्जायते, तथा नृणां सा कथं न भवतीति ? प्रश्नः / अत्रोत्तरम् तिरश्चां गुरुसमक्षं प्रायश्चित्तं विना शुद्धिर्भवति, तथाविधसामग्यभावात् मनुष्याणा प्रायः तथाविधसामग्रीसद्भावात् तद्विना न शुद्धिः, अत एव गुद्यियोगे तत्परिणामवतां तदग्रहणेऽपि शुद्धिः तद्योगे चतदगृह्णतां तत्परिणामाभावादशुद्धिरिति॥१०६।। सेन०२ उल्ला०॥ पाक्षिक प्रतिक्रमणमुखवस्त्रिकाप्रतिलेखनानन्तरं पौषधिकं विना प्रतिक्रमणसूत्रादेशो दत्तः शुद्ध्यति न वा इति? प्रश्नः अत्रोत्तरम्मुख्यवृत्त्या पौषधिकस्य दीयते ईदृशं वृद्धवचोऽस्ति, परमेकान्तो ज्ञातो नास्तीति।। 120 // सेन०२ उल्ला०। तथा-सिंहदिसक्रान्तित्रयमध्ये तथा वर्द्धितमासमध्येचकानि कर्मकार्याणि शुद्ध्यन्ति ? कानि नेति प्रश्नः अत्रोत्तरम्-दीक्षाप्रतिष्ठादिकं न शुद्ध्यति, अन्यानितुशुद्ध्यन्तीति॥ 24 // तथा-विक्रयकारिसमुच्छेदितनामलाञ्छनानां प्रतिष्ठितार्हत्प्रतिमानां पुनर्लक्ष्मादिकरणं शुद्ध्यति नवेति ? प्रश्नः, अत्रोत्तरम्-तासामभिधानलक्ष्मादिकरणं प्रायो न शुद्ध्यति, कदाचित्कारणे यद्यावश्यकं कर्त्तव्यं स्यात् तदा तद्विधानानन्तरं प्रतिष्ठितवाक्षेपादिना शुद्धिर्भवतीति श्रीभगवत्पादानामनुशिष्टिरिति / / 25 / / सेन०३ उल्ला० / तथा-उपवासी श्राद्धः सन्ध्यायां समायिक विधाय मुखवस्त्रिका प्रतिलिख्य प्रत्याख्यानं करोत्यन्यथा वा ? यदि तथैव तदा वन्दनकदाननिषेधः कस्मादिति ? प्रश्नः, अत्रोत्तरम्-सामाचारीप्रमुखग्रन्थेषु भोजनदिवसे वन्दनकदानानन्तरं प्रत्याख्यानकरणाक्षराणि सन्ति, परमुपवासदिने वन्दनकदानानन्तरं प्रत्याख्यानकरणविधिर्नास्ति, मुखपोत्तिका तु प्रतिलेखिता युज्यते यस्मात्तां विना प्रत्याख्यानंन शुद्ध्यतीति सामाचार्यस्ति, तथोपधानेऽपि तथैव करणादिति॥ 76 / / सेन०३ उल्ला०।तथा-कृतगृहसत्कप्रत्याख्यानः श्राद्धो गृहे गत्वाऽन्यत्र भोजनं करोति तदा शुद्ध्यति किं वा तत्र दन्तधावनं विधायेति ? प्रश्नः अत्रोत्तरम्-कृत गकृहसत्कप्रत्याख्यानः श्रावको गृहे गत्वा पारित गृहसत्कप्रत्याख्यानो दन्तधावनकरणमन्तराऽप्यन्यत्र भुङ्क्ते तदा शुद्ध्यतीति वृद्धाः // 63 // सेन०३ उल्ला०1 तथाचैत्रमासीयकायोत्सर्गविस्मृतौ यत् स्वयं योगोद्वहनं न कल्पते, तथा अन्येषां योगक्रियाप्रवेदनादिकं कारयितुं शक्यतीति न वा? तथा कालग्रहणं दण्डिकाधारणं दिगालोगश्च शुद्ध्यतीति नवेति ? प्रश्नः, अत्रोत्तरम्-चैत्रसम्बन्धिकायोत्सर्गाऽकरणे तस्य योगसम्बन्धिनी क्रिया स्वयं कर्तुं परेषां कारयितुंचन कल्पत इति।।१५८॥ सेन०३ उल्ला०। तथा प्रवालाद्यक्षमालाग्रे प्रतिक्रान्तिः शुद्ध्यतिन वेति प्रश्नः, अत्रोत्तरम्सूत्रीयनिश्चलमणिकाक्षमालाग्रे स्थापनपुरःसिरक्रियाकरणविधिदृश्यते परम्परयेति॥ 125 / / सेन०३ उल्ला०ा तथा सूर्यग्रहणं यद्भवति तदस्वाध्यायिका कृत आरभ्य कियद्यावद्भवति? तथा यौगिकानां कियन्तिप्रवेदमानिनशुद्ध्यन्तीति? प्रश्नः,अत्रोत्तरं यत्सूर्यग्रहणं भवतितत आरभ्याहोरात्रंयावदस्वाध्यायिका, तदनुसारेणैकंप्रवेदनमशुद्धंज्ञायतइति॥ 210 // सेन० 3 उल्ला० / तथा जिनालये प्रत्याख्यानं पारयितुं शुद्ध्यति नवेति ? प्रश्नः, अत्रोत्तरम् शुद्ध्यतीति सम्प्रदाय इति॥१८४ // सेन०२ उल्ला०।

Page Navigation
1 ... 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276