Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1203
________________ हत्थकम्म ११७६-अभिधानराजेन्द्रः - भाग 7 हत्थागय गुरूणामुपदेशमन्तरेण स्वेच्छया भणतस्ततो मासिकं लघुकं तयोः तपः-कालविशेषिता भवन्ति / तत्र प्रथमे द्वाभ्यामपि लघवः, द्वितीये प्रायश्चित्तम्। उपरितना अष्टमनवमदशमा यत्सदोषमुपदेशं भणन्ति तेन तपसा लघवः तृतीये कालेन लघवश्चतुर्थे द्वाभ्यामपि गुरव इति। अथ ते त्रयाणामपि मासगुरुकम् / स्थविरस्यापि पितुः पुत्रेण सह संज्ञातं ग्राम हस्तकर्मकृत्वा पश्चात्कर्म कुर्वन्ति-उदकेन हस्तौ धावन्तीत्यर्थः, तत्रापि गच्छतो मासिकं गुरुकम्। तएव चतुर्लघवः। तथा उक्तेन च षष्ठादिसाधूनामुपदेशेन विवृणोति एसेव कमो णियमा, इत्थीसु वि होइ आणुपुथ्वीए। संघाडगादिकहणे, जंकतॆतं कर्ते इयाणि पचक्खा। चउरो य अणुग्घाया, पच्छाकम्मम्मिते लहुगा / / 1263 / / अविसुद्धो दुट्ठवणो,ण समिति किरिया सें कायव्वा / / 1256 / / एष एव सारूपिकादिकः क्रमो नियमात्स्त्रीणामप्यानुपूर्व्या वक्तव्यो संघाटकस्यादिशब्दादन्यस्य वा हस्तकर्मकृतंमयेत्येवं कथेन कृते सति भवति। तद्यथा-प्रथमो ब्रवीति सिद्धपुत्रिकया हस्तकर्म कार्यताम् / एवं ब्रूयात् यत्कृतं तत्कृतमेव इदानी भक्तं प्रत्याचक्ष्व, किं ते भ्रष्टप्रतिज्ञस्य द्वितीयो गृहस्थपुराणिकया, तृतीयो मिथ्यादृष्टिगृहस्थया, चतुर्थः जीवितेनेति। सप्तमः प्राह-अविशुद्धो दुष्टव्रणोऽप्युक्तादिकां क्रियां विना परतीर्थिकया चतुर्णामप्येवं भणतां स्त्रीस्पर्शकारापणप्रत्ययाश्चत्वारो नशाम्यति अतः क्रिया से तस्य कर्तव्या, एवं भवताऽस्य मोहोदयव्रणस्य ऽनुद्धाता गुरुका मासाः, तथैव तपःकालविशेषिताः प्रायश्चित्तम्। पश्चानिर्विकृतिकावमौदरिका क्रिया विधेया, येनोपशमो भवति / कर्मणि तु एवं चत्वारो मासा लघुकाः। तदेवं गतं वसतेदोर्षेणेतिद्वारम्। पडिलाभणा उ सड्डी, करसीसे वंद ऊरु दोचंगे। दृष्ट्वा स्मृत्वा पूर्वभक्तानीति द्वारद्वयं तु यथा निशीथे प्रथमोद्देशकेप्रथमसूत्रे मेलादिस्यसमजण ओअट्टणें सड्डिमाणेमो // 1260 / / व्याख्यातं तथैवात्राप्यगन्तव्यम्। तदेवमुक्तं हस्तकर्म। बृ०४ उ०। नि० चू०। हस्तक्रियायां परस्परं हस्तव्यापारप्रधाने कलहे, सूत्र०१ श्रु०१ अष्टमः प्राह-'श्राद्धी श्राविका सा प्रतिलाभनां करोति, प्रतिलाभयन्त्यां चोर्वोः पात्रके स्थिते यथाभावेनाभ्युपेत्य वाचालिते ऊरुमध्ये अ०१ उ०। (हस्तकर्मविषयकं त्रयोदशं बृहत्कल्पसूत्रम् 'मेहुण' शब्दे षष्ठे भागे गतम्।) द्वितीयाङ्गादिकमवगलति, ततः सा श्राविका करेण स्पृशन्ती वन्दते हत्थणिक्खेव त्रि० (हस्तनिक्षेप)न्यासः समर्पणं यस्यद्रव्यस्य तद्धस्तशीर्षेण वा वन्दमाना पादौ स्पृशेत्, ततः स्त्रीस्पर्शन बीर्यनिसर्गो भवेत, निक्षेपम् करन्यस्तद्रव्ये, विपा०१ श्रु०२ अ०। नवमः प्राह--'मूलादिरुये ति मूलमादिग्रहणादन्यतरद्वा तनुरूपं रुग्जा हत्थताल पुं० (हस्तताल) हस्तेन ताडने, स्था० 3 ठा० 4 उ०। तकमस्मादुत्पद्यते ततः श्राद्धिका आनीयते, सा स्वतश्चेलादिकं हत्थताडण त्रि० (हस्तताडन) मुष्टियष्ट्यादिभिर्मरणनिरपेक्षतयाऽऽत्मनः प्रमार्जयति'ओअट्टण'त्ति गाढतरमुद्वर्तयति एवं वीर्यनिसर्गो भवेत्, ततः परस्य वा स्वपक्षगतस्यपरपक्षगतस्य वा घोरपरिणामतः प्रहरणे, पश्चात श्राद्धिकामानयामः। 16 विव०॥ सन्नायपल्लिं णेहि, मेहुणि खुडुत निग्गमोवसमो। हत्थन्दुयन० (हस्तान्दुक) हस्तयोः काष्ठादिमयबन्धनविशेषे, विपा०१ अविधितिगिच्छा एसा, आयरिकहणे विधिक्कारो॥१२६१|| श्रु०६अ। यस्य मोहोदयः समुत्पन्नस्तस्य पितरं प्रतिदशमो भणतिसंज्ञातकपल्लिं | हत्थपाय पुं०(हस्तपाद) करचरणरूपे युगले, प्रश्न०३ संब० द्वार। संज्ञातक्यामं 'ण' मित्येनमात्मीयं पुत्रं नय त्वंतत्र मैथुनिका मातुलदुहिता हत्थपायनिहुय त्रि० (हस्तपादनिभृत) हस्तौ पादौ च निभृतो परधनातया सह 'खुटुंत' त्ति सोपहासवचनैर्भिन्नकथाभिः परस्परं हस्तसंकर्षण दानव्यापारादुपरतौ यत्र तत्। अदत्तादानबद्धे, प्रश्न०३ संब० द्वार। च क्रीडतो वीर्यनिर्गमो भवेत्, ततश्च मोहोपशमो भवति। एषा सर्वाप्य हत्थपायपडिच्छण्ण त्रि० (हस्तपादप्रतिच्छन्न) कृतकरचरणे, दश० विधिचिकित्सा भणिता। यस्तु ब्रवीति-आचार्याणां गत्वा आलोचयत 8 अ०। ततस्ते यां चिकित्सामुपदिशन्ति सा कर्त्तव्या / एतदेवास्य साधोर्विधि- हत्थमालय पुं०(हस्तमालव) अङ्गणेत्रिकाख्ये आभरणविशेषे, औ०। कथनमुच्यते। हत्थलिज्जन० (हस्तलीय) आर्यरोहणनिर्गतस्य उद्देहगणस्य चतुर्थे कुले, अत्रैव प्रकारान्तरमाह कल्प०२ अधि० 8 क्षण। सारूविए गिहत्थे, परतित्थिनपुंसगे य सूयणया। हत्थाइधोवण न० (हस्तादिधावन) करचरणप्रभृतिशरीरावयावानां चउरो य हुंति लहुगा, पच्छाकम्मम्मिते चेव / / 1262 // कारणमुद्दिश्य प्रक्षालने, पिं०। कश्चित् ब्रूयात्-सारूपिकः सिद्धपुत्रस्तद्रूपोयो नपुंसकस्तेन हस्तकर्म हत्थागय त्रि० (हस्तागत) हन्तिहसतिवा मुखमावृत्य अनेनेतिहस्तस्तकार्यताम्। द्वितीयः प्राह-गृहस्थपुराणपुंसकेन, तृतीयो भणतिमिथ्या- मागताः हस्तागताः। करगतेषु, उत्त०५ अ०। हस्ते आगताः हस्तागताः / दृष्टिनपुंसकेन, चतुर्थो ब्रवीतिपरतीर्थिकनपुंसकेन / एतेषां चतुर्णामपि स्वाधीनतया वर्तमानेषु, उत्त० 5 अ०। 'सूयणय' ति हस्तकर्मकरणसूचना-प्रेरणां कुर्वाणानां चत्वारो लघवः | *हस्तायत त्रि० विस्तीर्णे, पं०व०२द्वार।

Loading...

Page Navigation
1 ... 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276