Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ सोस 1166 - अभिधानराजेन्द्रः - भाग 7 सोहम्मकप्प सोस पुं० (शोष) स्नेहविमाने, औ०।संथा०। जी०। शरीर-स्नेहशोष- | भवति कर्तव्य इति व्यक्तम्, इति गाथार्थः। णरोगे, जी०३ प्रति०४ अधि०। इहैव विधिशेषमाहसोसण (देशी) पवने दे० ना० 8 वर्ग 45 गाथा। दाणं च जहासत्तिं, एत्थ समत्तीऍ कप्परुक्खस्स। सोसणी (देशी) कठ्याम् दे० ना०८ वर्ग 55 गाथा। ठवणाय विविहफलहर-संणामियचित्तडालस्स॥३६ / / सोसिअत्रि० (शोषित) नीरसीकृते, ज्ञा० १श्रु०१०। दानंचसाध्वादिभ्यो देयं यथाशक्तिअत्रतपसि, समाप्तौवाऽस्य तपसः सोसियकसाय त्रि० (शोषितकषाय) शोषिताः-कृशीकृताः कषायाः कल्पवृक्षस्य सुवर्णतन्दुलादिमयस्य, स्थापनाचन्यासश्च। किंविधस्य ? सभेदाः क्रोधमानमायालोभाख्या येन सशोषितकषायः। सूक्ष्मसंपराये, विविधफलभरेण-नानाविधफलभारेण संनमितान्यवनतीकृतानि ग०१अधि०। चित्राणि विविधानि डालानिशाखा यस्य स तथा तस्य, इति गाथार्थः। सोसियप्पाण त्रि० (शोषितप्राण) शोषिताः म्लानिं प्रापिताः प्राणा एए अवझोसणगा, इट्ठफलसाहगा व सहाणे। इन्द्रियादयो येषां ते शोषितप्राणाः / तपः कृशेषु, ग०२ अधिक। अण्णत्थजुया य तहा, विण्णेया बुद्धिमतेहिं // 37 // सोह पुं० (सोफ) शरीरादिशोथे, "सोफः स्यात् षड्विधो धोरो, एतानि अवजोषण्कानि-तपोविशेषसेवाः, इष्ट फलसाधकानि दोषैरुत्सेधलक्षणः / व्यस्तैः समस्तैश्चापीह, तथा रक्ताभिघातजः स्वस्थाने-स्वविषये अव्युत्पन्नविनेयलक्षणे, अन्वर्थयुक्तानि च, तथा ॥१॥"आचा०१श्रु०६ अ०१3०1 अन्वर्थश्चैषां प्राग्दर्शित एव / विज्ञेयानि बुद्धिमद्भिः इति गाथार्थः। पञ्चा० सोहंजणी स्त्री० (शोभाजनी) स्वनामख्याते नगरीभेदे, विपा० 1 0 | 16 विव०। 4 अ० 1 उ०। (तत्र शकटकुमार आसीत्।) सोहण न० (शोधन) निरतिचारकरणे, उपा०१०। सोहंत त्रि० (शोभमान) शोभत इति शोभमानः। शोभां बिभ्रति, प्रज्ञा० *शोभन त्रि० प्रधाने, पञ्चा०७विव०।आव०।आ० म०। मङ्गले, आ० २पद। कल्प। म०१ अ० अन्वेषणे, 'भो देवाणुप्पिया ! सोहणपुरेणयरे चारगसोहणं सोहग्ग न० (सौभग्य) सुभगत्वे, औ०। रूवं पुण जत्थतत्थ सोहग्गा दर्श० करेह' / आ० चू०१अ०। ३तत्व। सोहणगन० (शोधनक) कर्णशोधने, दन्तशोधनेच! बृ०३ उ०।पं०व० / सोहग्गकप्परुक्खतवन० (सौभाग्यकल्पवृक्षतपस्) सौभाग्यस्यसुभग- सोहणदेव पुं० (शोभनदेव) स्वनामख्याते देवविशेषे, "अहो शोभनदेवस्य, तायाः संपादने कल्पवृक्ष इवयःससौभाग्यकल्पवृक्षस्तद्रूपंतपः।लौकि- / सूत्रधारशिरोमणेः / तचैत्यरचनाशिल्पान्नाम लेभे यथार्थताम् // 1 // " कविशेषार्थे चित्रतपोभेदे, पञ्चा०। ती०७ कल्प०। बत्तीसं आयाम, एगंतरपारणेण सुविसुद्धो।। सोहणपुर न० (शोभनपुर) स्वनामख्याते नगरे, आ० चू०१अ०। तह परमभूसणो खलु, भूसणदाणप्पहाणो य॥६॥ सोहम्म पुं० (सौधर्म) सकलविमानसौधर्मावतंसकाभिधानद्वात्रिंशदायान्याचाम्लानिएकान्तरपारणेन--एकायामव्यवहितभोजनेन / विमानविशेषोपलक्षितत्वात्सौधर्मः ! शक्रेन्द्रपालिते प्रथमदेवलोके, सुविशुद्धानि-निर्दोषाणि तथेति समुच्चये, परमभूषणः खलूक्तशब्दार्थः / अनु० / चं० प्र०।उत्त०। प्रव० / जी०। ('ठाण' शब्दे चतुर्थभागे वैमानिभूषणदानप्रधानश्च जिनाय तिलकाद्याभरणदानसारः, इति गाथार्थः। कानां स्थाननिरूपणेऽयं वर्णितः।) भगवतो महावीरस्य पञ्चमे गणधरे, एवं आयइजणगो, विण्णेओ एवरमेस सव्वत्थ। स०। (अस्य वक्तव्यत्ता 'सुहम्म'शब्देऽस्मिन्नेव भागे गता।) अणिगृहियबलविरिय-स्स होइ सुद्धो विसेसेणं // 34 // सोहम्मकप्प पुं० (सौधर्मकल्प) प्रथमदेवलोके, रा०॥ चतुर्दशपूर्वधारिणो एवमित्येकान्तरितद्वात्रिंशदायामरूपम्, आयतिजनक उक्तार्थः जघन्यतो लान्तकदेवलोकंयावयान्ति, कार्तिकश्रेष्ठिजीवस्तुचतुर्दशविज्ञेयः, नवरं केवलमयं विशेष इत्यर्थः, एषोऽयं सर्वत्र सर्वधर्मकृत्येषु पूर्व्यपि सौधर्मदेवलोकं गतस्तत्र को हेतुरिति ? प्रश्नः, अत्रोत्तरम्अनगृहितबलवीर्यस्य भवति शुद्धो विशेषेणेति व्यक्तम् / नवरं बलं- तत्र पूर्वविस्मृतिरेव हेतुः सम्भाव्यत इति।। 165 ! / सेन० 4 उल्ला०। शारीरः प्राणाः,वीर्य-चित्तोत्साहः इति गाथार्थः / सौधर्मादिदेवलोकेषु प्रतिप्रतरं सकलविमानानामाधारभूतैका चित्ते एगंतरओ, सव्वरसं पारणं च विहिपुवं / / भूमिरस्ति न वा ? इति प्रश्नः, अत्रोत्तरम्-सकल-विमानानासोहग्गकप्परक्खो, एस तवो होइणायव्वो।। 35 // माधारभूतैका भूमिर्नास्तीत्यवसीयते ,यतो भगवत्यादौ पृथिवप्रश्न चैत्रेमासे एकान्तरकः-एकदिनव्यवहितः उपवासइतिगम्यते। सर्वरसं, रत्नप्रभादय ईषत्प्राग्भारपर्यन्ता अष्टावेव पृथिव्य उक्ताः सन्ति सविकृतिकमित्यर्थः, पारणं च भोजनम्ः विधिपूर्वं गुरुदानादिपूर्वक- नत्वधिका इति।।३५ / / सेन०१ उल्ला०। सौधर्मे किल्बिषिकाणां मित्यर्थः, सौभाग्यकल्पवृक्ष उक्तार्थः, एषोऽयम् 'तवो' त्ति तपोविशेषो विमानानि द्वात्रिंशल्लक्षमध्येऽन्यानि वा ? तेषां देवानां च सम्यक्त्वं

Page Navigation
1 ... 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276