________________ सोस 1166 - अभिधानराजेन्द्रः - भाग 7 सोहम्मकप्प सोस पुं० (शोष) स्नेहविमाने, औ०।संथा०। जी०। शरीर-स्नेहशोष- | भवति कर्तव्य इति व्यक्तम्, इति गाथार्थः। णरोगे, जी०३ प्रति०४ अधि०। इहैव विधिशेषमाहसोसण (देशी) पवने दे० ना० 8 वर्ग 45 गाथा। दाणं च जहासत्तिं, एत्थ समत्तीऍ कप्परुक्खस्स। सोसणी (देशी) कठ्याम् दे० ना०८ वर्ग 55 गाथा। ठवणाय विविहफलहर-संणामियचित्तडालस्स॥३६ / / सोसिअत्रि० (शोषित) नीरसीकृते, ज्ञा० १श्रु०१०। दानंचसाध्वादिभ्यो देयं यथाशक्तिअत्रतपसि, समाप्तौवाऽस्य तपसः सोसियकसाय त्रि० (शोषितकषाय) शोषिताः-कृशीकृताः कषायाः कल्पवृक्षस्य सुवर्णतन्दुलादिमयस्य, स्थापनाचन्यासश्च। किंविधस्य ? सभेदाः क्रोधमानमायालोभाख्या येन सशोषितकषायः। सूक्ष्मसंपराये, विविधफलभरेण-नानाविधफलभारेण संनमितान्यवनतीकृतानि ग०१अधि०। चित्राणि विविधानि डालानिशाखा यस्य स तथा तस्य, इति गाथार्थः। सोसियप्पाण त्रि० (शोषितप्राण) शोषिताः म्लानिं प्रापिताः प्राणा एए अवझोसणगा, इट्ठफलसाहगा व सहाणे। इन्द्रियादयो येषां ते शोषितप्राणाः / तपः कृशेषु, ग०२ अधिक। अण्णत्थजुया य तहा, विण्णेया बुद्धिमतेहिं // 37 // सोह पुं० (सोफ) शरीरादिशोथे, "सोफः स्यात् षड्विधो धोरो, एतानि अवजोषण्कानि-तपोविशेषसेवाः, इष्ट फलसाधकानि दोषैरुत्सेधलक्षणः / व्यस्तैः समस्तैश्चापीह, तथा रक्ताभिघातजः स्वस्थाने-स्वविषये अव्युत्पन्नविनेयलक्षणे, अन्वर्थयुक्तानि च, तथा ॥१॥"आचा०१श्रु०६ अ०१3०1 अन्वर्थश्चैषां प्राग्दर्शित एव / विज्ञेयानि बुद्धिमद्भिः इति गाथार्थः। पञ्चा० सोहंजणी स्त्री० (शोभाजनी) स्वनामख्याते नगरीभेदे, विपा० 1 0 | 16 विव०। 4 अ० 1 उ०। (तत्र शकटकुमार आसीत्।) सोहण न० (शोधन) निरतिचारकरणे, उपा०१०। सोहंत त्रि० (शोभमान) शोभत इति शोभमानः। शोभां बिभ्रति, प्रज्ञा० *शोभन त्रि० प्रधाने, पञ्चा०७विव०।आव०।आ० म०। मङ्गले, आ० २पद। कल्प। म०१ अ० अन्वेषणे, 'भो देवाणुप्पिया ! सोहणपुरेणयरे चारगसोहणं सोहग्ग न० (सौभग्य) सुभगत्वे, औ०। रूवं पुण जत्थतत्थ सोहग्गा दर्श० करेह' / आ० चू०१अ०। ३तत्व। सोहणगन० (शोधनक) कर्णशोधने, दन्तशोधनेच! बृ०३ उ०।पं०व० / सोहग्गकप्परुक्खतवन० (सौभाग्यकल्पवृक्षतपस्) सौभाग्यस्यसुभग- सोहणदेव पुं० (शोभनदेव) स्वनामख्याते देवविशेषे, "अहो शोभनदेवस्य, तायाः संपादने कल्पवृक्ष इवयःससौभाग्यकल्पवृक्षस्तद्रूपंतपः।लौकि- / सूत्रधारशिरोमणेः / तचैत्यरचनाशिल्पान्नाम लेभे यथार्थताम् // 1 // " कविशेषार्थे चित्रतपोभेदे, पञ्चा०। ती०७ कल्प०। बत्तीसं आयाम, एगंतरपारणेण सुविसुद्धो।। सोहणपुर न० (शोभनपुर) स्वनामख्याते नगरे, आ० चू०१अ०। तह परमभूसणो खलु, भूसणदाणप्पहाणो य॥६॥ सोहम्म पुं० (सौधर्म) सकलविमानसौधर्मावतंसकाभिधानद्वात्रिंशदायान्याचाम्लानिएकान्तरपारणेन--एकायामव्यवहितभोजनेन / विमानविशेषोपलक्षितत्वात्सौधर्मः ! शक्रेन्द्रपालिते प्रथमदेवलोके, सुविशुद्धानि-निर्दोषाणि तथेति समुच्चये, परमभूषणः खलूक्तशब्दार्थः / अनु० / चं० प्र०।उत्त०। प्रव० / जी०। ('ठाण' शब्दे चतुर्थभागे वैमानिभूषणदानप्रधानश्च जिनाय तिलकाद्याभरणदानसारः, इति गाथार्थः। कानां स्थाननिरूपणेऽयं वर्णितः।) भगवतो महावीरस्य पञ्चमे गणधरे, एवं आयइजणगो, विण्णेओ एवरमेस सव्वत्थ। स०। (अस्य वक्तव्यत्ता 'सुहम्म'शब्देऽस्मिन्नेव भागे गता।) अणिगृहियबलविरिय-स्स होइ सुद्धो विसेसेणं // 34 // सोहम्मकप्प पुं० (सौधर्मकल्प) प्रथमदेवलोके, रा०॥ चतुर्दशपूर्वधारिणो एवमित्येकान्तरितद्वात्रिंशदायामरूपम्, आयतिजनक उक्तार्थः जघन्यतो लान्तकदेवलोकंयावयान्ति, कार्तिकश्रेष्ठिजीवस्तुचतुर्दशविज्ञेयः, नवरं केवलमयं विशेष इत्यर्थः, एषोऽयं सर्वत्र सर्वधर्मकृत्येषु पूर्व्यपि सौधर्मदेवलोकं गतस्तत्र को हेतुरिति ? प्रश्नः, अत्रोत्तरम्अनगृहितबलवीर्यस्य भवति शुद्धो विशेषेणेति व्यक्तम् / नवरं बलं- तत्र पूर्वविस्मृतिरेव हेतुः सम्भाव्यत इति।। 165 ! / सेन० 4 उल्ला०। शारीरः प्राणाः,वीर्य-चित्तोत्साहः इति गाथार्थः / सौधर्मादिदेवलोकेषु प्रतिप्रतरं सकलविमानानामाधारभूतैका चित्ते एगंतरओ, सव्वरसं पारणं च विहिपुवं / / भूमिरस्ति न वा ? इति प्रश्नः, अत्रोत्तरम्-सकल-विमानानासोहग्गकप्परक्खो, एस तवो होइणायव्वो।। 35 // माधारभूतैका भूमिर्नास्तीत्यवसीयते ,यतो भगवत्यादौ पृथिवप्रश्न चैत्रेमासे एकान्तरकः-एकदिनव्यवहितः उपवासइतिगम्यते। सर्वरसं, रत्नप्रभादय ईषत्प्राग्भारपर्यन्ता अष्टावेव पृथिव्य उक्ताः सन्ति सविकृतिकमित्यर्थः, पारणं च भोजनम्ः विधिपूर्वं गुरुदानादिपूर्वक- नत्वधिका इति।।३५ / / सेन०१ उल्ला०। सौधर्मे किल्बिषिकाणां मित्यर्थः, सौभाग्यकल्पवृक्ष उक्तार्थः, एषोऽयम् 'तवो' त्ति तपोविशेषो विमानानि द्वात्रिंशल्लक्षमध्येऽन्यानि वा ? तेषां देवानां च सम्यक्त्वं