Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ सूरियाभ 1135 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ सणं च मणिपे ढियं च सेसं तहेव आययणसरिसं जाव | पुरथिमिल्ला गंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छद 2 छित्ता जहा अमिसेयसभा तहेव सवं जेणेव ववसायसभा तेणेव उवागच्छइ 2 त्ता तहेव लोमहत्थयं परमुसति पोत्थयरयणं लोमहत्थएणं पमज्जइपमज्जित्ता दिव्वाए दगधाराए अग्गेहिं वरेहि य गंधेहिं मल्लेहि य अञ्चेति 2 चित्ता मणिपेढियं सीहासणं च सेसं तं चेव, पुरथिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ 2 त्ता तोरणे य तिसोवाणे य सालिमंजियाओ य बालरूवएय तहेव। जेणेव बलिपीढं तेणेव उवागच्छइ 2 ता बलिविसज्जणं करेइ करिता आभिओगिए देवे सद्दावेइ सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्केसु चच्चरेसु चउम्मुहेसुमहापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसुतोरणेसु आरामेसु उज्जाणेसु वणेसु वणराईसु काणणेसु वणसंडेसु अचणियं करेह अचणियं करेत्ता एवमाणत्तियं खिप्पामेव पञ्चप्पिणह, तए णं ते आमिओगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा जाव पडिसुणित्ता सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्कएसु चचरेसु चउम्मुहेसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु वणेसु वणरातीसु काणणेसु वणसंडेसु अचणियं करेइ 2 त्ता जेणेव सूरियाभे देवे जाव पचप्पिणंति, तते णं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ 2 त्ता नंदापुक्खरिणी पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति 2 हित्ता हत्थपाए पक्खालेइ 2 लेत्ता गंदाओ पुक्खरिणीओ पचुत्तरइ जेणेव सभा सुधम्मा तेणेव पहारित्थगमणाए। तएणं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं सूरियामविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे सविडिए ०जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छइसमंसुधम्म पुरस्थिमिल्लेणंदारेणं अणुपविसति अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ२ त्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे। (सू०५७) 'जेणेव ववसायसभा' इति व्यवसायसभा नाम व्यवसायनिबन्धनभूता सभा, क्षेत्रादेरपि कर्मोदयादिनिमित्तत्वात्, उक्तं च-''उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया। दव्वं खेत्तं काल, भावं च भवं च संपप्प / / 1 ।।इति, "पोत्थयरयणं मुयई' इति उत्सङ्गे स्थानविशेषे वा उत्तमे इति द्रष्टव्य, 'विहाडेइ' इति उद्घाटयति, 'धम्मियं ववसायं ववस्सइ' इति धार्मिकं धर्मानुगतं व्यवसायं व्यवस्यति, कर्तुमभिलष तीति भावः। 'अच्छरसातंदुलेहिं अच्छो रसो येषु ते अच्छरसाः; प्रत्ययासन्नवस्तुप्रतिबिम्बाधारभूता इवोतिनिर्मला इत्यर्थः, अच्छरसाश्व ते तन्दुलाश्चतैः, दिव्यतन्दुलैरिति भावः, 'पुप्फपुंजोवयारकलियं करित्ता, चंदप्पभवइरवेरुलियविमलदंड' मिति चन्द्रप्रभवजवैडूर्यमयो विमलो दण्डो यस्य सतथा तं, काञ्चनमणिरत्नभक्तिचित्रं कालागुरुपवरकुंदुरुकतुरुक्कसत्केन धूपेन उत्तमगन्धिनाऽनुविद्धा कालागुरुप्रवरकुन्दुरुक्कतुरुक्कधूपगन्धोत्तमानुविधा प्राकृतत्वात् पदव्यत्ययः धूपवर्ति विनिर्मुञ्चन्तं वैडूर्यमयं धूपकडुच्छुयं प्रगृह्य प्रयत्नतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात्, सप्ताष्टानि पदानि पश्चादपसत्य दशाङ्गुलिमञ्जलिं मस्तके रचयित्वा प्रयत्नतः 'अट्ठसयविसुद्धगंथजुत्तेहिं' ति विशुद्धोनिमलो लक्षणदोषरहित इति भावः यो ग्रन्थः-शब्दसंदर्भस्तेन युक्तानि, अष्टशतं चतानि विशुद्धग्रन्थयुक्तानि च तैः अर्थयुक्तैः-अर्थसारैरपुनरुक्तैर्महावृत्तैः, तथाविधदेवलब्धिप्रभाव एषः, संस्तौति संस्तुत्य वामं जानुम् अञ्चति इत्यादिना विधिना प्रणामं कुर्वन् प्रतिपातदण्डकं पठति, तद्यथा'नमोऽत्थु णं अरिहंताण' मित्यादि, नमोऽस्तु'ण' मिति वाक्यालंकारे देवादिभ्योऽतिशयपूजामहन्तीत्यर्हन्तस्तेभ्यः, सूत्रे षष्ठी 'छट्ठीविभत्तीए भन्नइ चउत्थी' इति प्राकृतलक्षणवशात्, ते चाहन्तो नामादिरूपा अपि सन्ति ततो भावार्हत्प्रतिपत्त्यर्थमाह-'भगवद्भ्यः भगः-समप्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, आदि:-धर्मस्य प्रथमा प्रवृत्तिस्तत्करणशीलाः आदिकरास्तेभ्यः तीर्यते संसारसमुद्रोऽनेनेति तीर्थप्रवचनं तत्करणशीलास्तीर्थकराः तेभ्यः स्वयम् अपरोपदेशेन सम्यग् वरबोधिप्राप्त्या बुद्धामिथ्यात्वानिद्रापगमसंबोधेन स्वयंसंबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः भगवन्तो हिं संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान्प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषवरपुण्डरीकाणीव संसारजलासङ्गादिनाकर्ममलाभावतो वा पुरुषेषु वरपुण्डरीकाणि तेभ्यः, तथा पुरुषवरगन्धहस्तेिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः तथा लोकोभव्यसत्त्वलोकः तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, तथा लोकस्य नाथायोगक्षेमकृतो लोकानाथास्तेभ्यः, तत्र योगोबीजाधानोद्भेदपोषणकरणं क्षेमं च तत्तदुपद्रवाद्यभावापादनं, तथा लोकस्यप्राणिलोकस्य पञ्चास्तिकायात्मकस्य वा हिता-हितोपदेशेन सम्यक्प्ररूपणया वा लोकहितास्तेभ्यः, तथा लोकस्य देशनायोग्यस्य प्रदीपा देशनांशुभिर्यथावस्थितबस्तुप्रकाशका लोकप्रदीपस्तेभ्यः, तथा लोकस्य उत्कृष्टमते व्यसत्त्वलोकस्य प्रद्योतकत्वविशिष्टा ज्ञानशक्तिस्तत्करणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादात्तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपत्स--

Page Navigation
1 ... 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276