Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ सूरियाभ 1136 - अभिधानराजेन्द्रः - भाग 7 सुलपाणि लं मणोवयकायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वे पञ्चवर्णा अशोककणवीरबन्धुजीवाः समानीताः सन्ति, वृत्तो च प्रतीता भावे जाणमाणे पासमाणे विहरिस्सइ / तए णं से पढपइण्णे इति व्याख्यातं ते वृक्षाः के ? कि च पुष्पादिकं तेषां पञ्चवर्णं भवतीति केवली एयारूवेणं विहारेणं विहरमाणे बहुहिं वासाइं केवल- प्रश्नः; अत्रोत्तरम्-अशोकादयो वृक्षा जीवाभिगमवृत्त्यादिषु पञ्चवर्णा परिआयं पाउणिहिति पाउणित्ता अप्पणो आउसेसं आभोएइ व्याख्याताः सन्ति न तु तत्पुष्पादीनि, तेन तान्यपि तदनुसारेण अप्पणो आउसेसं आभोएत्ता बहूई भत्ताई पचक्खाइस्सइ ज्ञेयानीति // 347 // सेन०३ उल्ला०। पचक्खाइत्ता बहूहिं भत्ताई असणाए छेइस्सइ बहूहिं छेइत्ता | सूरियावत्त पुं० (सूर्यावर्त) सूर्य उपलक्षणमेतच्चन्द्रनक्षत्रतारकाश्च प्रतिजस्सहाए कीरइ णग्गभावे मुंडभावे अण्हाणए अदंतधावणत्ते क्षणमावर्तन्ते यस्य स सूर्यावर्तः / मेरुपर्वते, सू० प्र०५ पाहु० / स०। केसलोचे बंभवेरवासे अत्थत्तगं अणुवाहणगं भूमिसिज्जातो | जं०। चं० प्र०। चतुर्थदेवलोकस्थे विमानभेदे, स०५ सम०। फलहसेज्जायरघरपवेसो लद्धावलद्धाई माणावमाणाई परेहिं | सूरियावरण पुं० (सूर्यावरण) सूर्यरुपलक्षणमेतचन्द्रनक्षत्रतारकाभिश्च हीलणाओ निंदणातो खिंसणाओ गरहणाओ तज्जणाओ समन्ततः परिभ्रमणशीलैरावियते आवेष्ट्यते इति सूर्यावरणः। मेरुपर्वते, तालणाओ परितावणाओ पव्वहणाओ उच्चावयविरूवरूवा चं० प्र०५ पाहु० / सू०प्र०। वावीसपरीसहोवसग्गा गामकं टका अहियासिज्जंति तमहूं सूरिल्लि पुं० (सूरिल्लि) वनस्पतिविशेषे, जं०१वक्ष०। आराहेइ 2 हित्ता चरिमेहिं ऊसासनीसासेहिं सिज्झिहिति | सूरीकंता स्त्री०(शूरीकान्ता) स्वनामख्यातायांपुरुषघधकारिकायाम्, तं०। बुज्झिहिति मुनिहिइ परिनिव्वाहिइ सव्वदुक्खाणं अंतं करेहिइ। सूरुपमणमुहुत्त पुं० (सूर्योद्गमनमुहूर्त) उदयोपेते मुहूर्ते, जं० १वक्षः। सुखं सुखेन परिवर्धिष्यते अर्थत इति व्याख्यानमलङ्करणतः प्रयोगतः सूरोगमणपविभत्तिन० (सूर्योद्रमनप्रविभक्ति) नाट्यविधानभेदे, रा०| 'सेहावेहेइ' सेधयिष्यति निष्पादयिष्यति शिष्यापयिष्यत्यभ्यासं सूरोदय पुं० (सूर्योदय) प्रथमायां पौरुष्याम्, आ० म०१ अ०। प्रव०। करिष्यति 'नवङ्गसोतोपडिबोहिए' इति द्वे श्रोते द्वे नयने द्वे नासिके एक सूरोदयादि त्रि० (सूर्योदयादि) सूर्योदय आदौ यस्याः सा सूर्योदयादिः / जिव्हा एका त्वग् एकं मन इति सुप्तानीव बाल्यादव्यक्तचेतनानि प्रति सूर्योदयादारभ्येत्यर्थे, आ० म० 1 अ०। सूरोपराग पुं० (सूर्योपराग) सूर्यस्यसूर्यविमानस्योपरागोराहुविमानतेजबोधितानि यौवनेन व्यक्तचेतनावति कृतानि यस्य स तथा उक्तञ्च सोपरञ्जनं सूर्योपरागः / ग्रहणे, स्था० 10 ठा०३ उ० उत्पत्तिविशेषे, व्यवहारभाष्ये-'सोत्ताइं नव सुत्ताई इत्यादि अट्ठारसविहदेसीपयार भ०३ श०५ उ० / अनु०। भासाविसारए' अष्टादशविधाया-अष्टादशभेदाया देशीप्रकाराया विशा सूल न०त्रि० (शूल) त्रिशूले, प्रश्न०१ आश्र० द्वार। उत्त०। एकशूले, रदो-विचक्षणः तथा गीतरतिस्तथा गन्धर्वे गीते नाट्ये च कुशलः हयेन औ० / आयुधभेदे, जं०३ वक्षः। सूत्र०। आ०म०। प्रश्न०। रोगभेदे, युध्यते इति हययोधी एवं गजयोधी रथयोधी बाहुयोधी तथा बाहुभ्यां ज्ञा०१ श्रु०१३ अ०।पा०नि० चू०। प्रमृद्नातीति बाहुप्रमर्दी साहसिकत्वात्। विकाले चरतीति विकलचारी सूलग्ग न० (शूलाग्र) शूलकान्ते, प्रश्न० 3 आश्र० द्वार। 'सव्वसंजमतवसुचरियफलनियाणमग्गेणं' ति सर्वसंयमः सर्वात्मना सूलपाणि पुं० (शूलपाणि) ईशानदेवे तस्य हस्तधृतशूलस्वात् प्रज्ञा०२ मनोवाकायसंयमनं तस्य सुचरितस्य वाऽऽसंशादिदोषरहितस्य तपसो पद / अस्तिग्रामाभिधानसन्निवेशाद्वहिः शूलपाणिनामकयक्षायतनम् / यत्फलं निर्वाणं तन्मार्गेण, किमुक्तं भवति-सर्वसंयमेन सुचरितेन च स्था०। तपसा निर्वाणग्रहणमनयोर्निर्वाणफलत्वख्यापनार्थ 'मणोमाणसिय ति तवर्णनमाहमनसि भवं मानसिकं तच कदाचिद् वचसाऽपि प्रकटितं भवति तत उच्यते 'छयस्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुर्मुखमहापथादिषु मनसि व्यवस्थितं मनोमानसिकं 'खझ्य' त्ति क्षयितं-क्षयं नीतमिति. पटुपटहप्रतिरवोद्धोषणापूर्व यथाकाममुपहतसकलजनदारिद्रयमनवभावः / 'पडिसेवियं ति प्रतिसेवितं स्त्र्यादि अधः कर्मभूमौ निखातं च्छिन्नमब्दंयावन्महादानंदत्त्वा सदेवमनुजासुरपरिषदापरिवृतः कुण्डपुरारहःकर्म गुप्तस्थानकृतं 'परेहिं हीलणाओ' इति हीलनानि सद्भूता- निर्गत्य ज्ञातखण्डवने मार्गशीर्षकृष्णदशम्यामेककः प्रव्रज्य मनःपर्यायसद्भूतहीलनजात्याधुच्वाक्चानि। परोक्षे जुगुप्साभाषणानि खिंसनानि ज्ञानमुत्पाद्याष्टौ मासान् विहृत्य मयूरकाभिधानसन्निवेशबहिः-स्थानां धिड्मुण्डनेत्यादिवाक्यानि तर्जनानि अडल्या निक्षेपपुरस्सर भत्सनानि दूयमानाभिधानानां पाखण्डिकानां सम्बन्धिन्येकस्मिन्नुटजे तदनुज्ञया ताडनानि कशादिघाताः / रा०। श्रीराजप्रश्नीये सूर्याभस्य शीघ्रगमन- वर्षावासमारभ्य अविधीयमानरक्षतया पशुभिरुपद्रूयमाणे उटजेऽप्रीतिकं नाम्नो वैक्रियविमानस्यान्तर्भूमिकावर्णनाधिकारे पश्चवर्णरत्नवर्णन कुर्याणमाकलय्य कुटीरकनायकमुनिकुमारकं ततोवर्षाणामर्द्धमासे गतेऽ

Page Navigation
1 ... 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276