________________ सूरियाभ 1136 - अभिधानराजेन्द्रः - भाग 7 सुलपाणि लं मणोवयकायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वे पञ्चवर्णा अशोककणवीरबन्धुजीवाः समानीताः सन्ति, वृत्तो च प्रतीता भावे जाणमाणे पासमाणे विहरिस्सइ / तए णं से पढपइण्णे इति व्याख्यातं ते वृक्षाः के ? कि च पुष्पादिकं तेषां पञ्चवर्णं भवतीति केवली एयारूवेणं विहारेणं विहरमाणे बहुहिं वासाइं केवल- प्रश्नः; अत्रोत्तरम्-अशोकादयो वृक्षा जीवाभिगमवृत्त्यादिषु पञ्चवर्णा परिआयं पाउणिहिति पाउणित्ता अप्पणो आउसेसं आभोएइ व्याख्याताः सन्ति न तु तत्पुष्पादीनि, तेन तान्यपि तदनुसारेण अप्पणो आउसेसं आभोएत्ता बहूई भत्ताई पचक्खाइस्सइ ज्ञेयानीति // 347 // सेन०३ उल्ला०। पचक्खाइत्ता बहूहिं भत्ताई असणाए छेइस्सइ बहूहिं छेइत्ता | सूरियावत्त पुं० (सूर्यावर्त) सूर्य उपलक्षणमेतच्चन्द्रनक्षत्रतारकाश्च प्रतिजस्सहाए कीरइ णग्गभावे मुंडभावे अण्हाणए अदंतधावणत्ते क्षणमावर्तन्ते यस्य स सूर्यावर्तः / मेरुपर्वते, सू० प्र०५ पाहु० / स०। केसलोचे बंभवेरवासे अत्थत्तगं अणुवाहणगं भूमिसिज्जातो | जं०। चं० प्र०। चतुर्थदेवलोकस्थे विमानभेदे, स०५ सम०। फलहसेज्जायरघरपवेसो लद्धावलद्धाई माणावमाणाई परेहिं | सूरियावरण पुं० (सूर्यावरण) सूर्यरुपलक्षणमेतचन्द्रनक्षत्रतारकाभिश्च हीलणाओ निंदणातो खिंसणाओ गरहणाओ तज्जणाओ समन्ततः परिभ्रमणशीलैरावियते आवेष्ट्यते इति सूर्यावरणः। मेरुपर्वते, तालणाओ परितावणाओ पव्वहणाओ उच्चावयविरूवरूवा चं० प्र०५ पाहु० / सू०प्र०। वावीसपरीसहोवसग्गा गामकं टका अहियासिज्जंति तमहूं सूरिल्लि पुं० (सूरिल्लि) वनस्पतिविशेषे, जं०१वक्ष०। आराहेइ 2 हित्ता चरिमेहिं ऊसासनीसासेहिं सिज्झिहिति | सूरीकंता स्त्री०(शूरीकान्ता) स्वनामख्यातायांपुरुषघधकारिकायाम्, तं०। बुज्झिहिति मुनिहिइ परिनिव्वाहिइ सव्वदुक्खाणं अंतं करेहिइ। सूरुपमणमुहुत्त पुं० (सूर्योद्गमनमुहूर्त) उदयोपेते मुहूर्ते, जं० १वक्षः। सुखं सुखेन परिवर्धिष्यते अर्थत इति व्याख्यानमलङ्करणतः प्रयोगतः सूरोगमणपविभत्तिन० (सूर्योद्रमनप्रविभक्ति) नाट्यविधानभेदे, रा०| 'सेहावेहेइ' सेधयिष्यति निष्पादयिष्यति शिष्यापयिष्यत्यभ्यासं सूरोदय पुं० (सूर्योदय) प्रथमायां पौरुष्याम्, आ० म०१ अ०। प्रव०। करिष्यति 'नवङ्गसोतोपडिबोहिए' इति द्वे श्रोते द्वे नयने द्वे नासिके एक सूरोदयादि त्रि० (सूर्योदयादि) सूर्योदय आदौ यस्याः सा सूर्योदयादिः / जिव्हा एका त्वग् एकं मन इति सुप्तानीव बाल्यादव्यक्तचेतनानि प्रति सूर्योदयादारभ्येत्यर्थे, आ० म० 1 अ०। सूरोपराग पुं० (सूर्योपराग) सूर्यस्यसूर्यविमानस्योपरागोराहुविमानतेजबोधितानि यौवनेन व्यक्तचेतनावति कृतानि यस्य स तथा उक्तञ्च सोपरञ्जनं सूर्योपरागः / ग्रहणे, स्था० 10 ठा०३ उ० उत्पत्तिविशेषे, व्यवहारभाष्ये-'सोत्ताइं नव सुत्ताई इत्यादि अट्ठारसविहदेसीपयार भ०३ श०५ उ० / अनु०। भासाविसारए' अष्टादशविधाया-अष्टादशभेदाया देशीप्रकाराया विशा सूल न०त्रि० (शूल) त्रिशूले, प्रश्न०१ आश्र० द्वार। उत्त०। एकशूले, रदो-विचक्षणः तथा गीतरतिस्तथा गन्धर्वे गीते नाट्ये च कुशलः हयेन औ० / आयुधभेदे, जं०३ वक्षः। सूत्र०। आ०म०। प्रश्न०। रोगभेदे, युध्यते इति हययोधी एवं गजयोधी रथयोधी बाहुयोधी तथा बाहुभ्यां ज्ञा०१ श्रु०१३ अ०।पा०नि० चू०। प्रमृद्नातीति बाहुप्रमर्दी साहसिकत्वात्। विकाले चरतीति विकलचारी सूलग्ग न० (शूलाग्र) शूलकान्ते, प्रश्न० 3 आश्र० द्वार। 'सव्वसंजमतवसुचरियफलनियाणमग्गेणं' ति सर्वसंयमः सर्वात्मना सूलपाणि पुं० (शूलपाणि) ईशानदेवे तस्य हस्तधृतशूलस्वात् प्रज्ञा०२ मनोवाकायसंयमनं तस्य सुचरितस्य वाऽऽसंशादिदोषरहितस्य तपसो पद / अस्तिग्रामाभिधानसन्निवेशाद्वहिः शूलपाणिनामकयक्षायतनम् / यत्फलं निर्वाणं तन्मार्गेण, किमुक्तं भवति-सर्वसंयमेन सुचरितेन च स्था०। तपसा निर्वाणग्रहणमनयोर्निर्वाणफलत्वख्यापनार्थ 'मणोमाणसिय ति तवर्णनमाहमनसि भवं मानसिकं तच कदाचिद् वचसाऽपि प्रकटितं भवति तत उच्यते 'छयस्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुर्मुखमहापथादिषु मनसि व्यवस्थितं मनोमानसिकं 'खझ्य' त्ति क्षयितं-क्षयं नीतमिति. पटुपटहप्रतिरवोद्धोषणापूर्व यथाकाममुपहतसकलजनदारिद्रयमनवभावः / 'पडिसेवियं ति प्रतिसेवितं स्त्र्यादि अधः कर्मभूमौ निखातं च्छिन्नमब्दंयावन्महादानंदत्त्वा सदेवमनुजासुरपरिषदापरिवृतः कुण्डपुरारहःकर्म गुप्तस्थानकृतं 'परेहिं हीलणाओ' इति हीलनानि सद्भूता- निर्गत्य ज्ञातखण्डवने मार्गशीर्षकृष्णदशम्यामेककः प्रव्रज्य मनःपर्यायसद्भूतहीलनजात्याधुच्वाक्चानि। परोक्षे जुगुप्साभाषणानि खिंसनानि ज्ञानमुत्पाद्याष्टौ मासान् विहृत्य मयूरकाभिधानसन्निवेशबहिः-स्थानां धिड्मुण्डनेत्यादिवाक्यानि तर्जनानि अडल्या निक्षेपपुरस्सर भत्सनानि दूयमानाभिधानानां पाखण्डिकानां सम्बन्धिन्येकस्मिन्नुटजे तदनुज्ञया ताडनानि कशादिघाताः / रा०। श्रीराजप्रश्नीये सूर्याभस्य शीघ्रगमन- वर्षावासमारभ्य अविधीयमानरक्षतया पशुभिरुपद्रूयमाणे उटजेऽप्रीतिकं नाम्नो वैक्रियविमानस्यान्तर्भूमिकावर्णनाधिकारे पश्चवर्णरत्नवर्णन कुर्याणमाकलय्य कुटीरकनायकमुनिकुमारकं ततोवर्षाणामर्द्धमासे गतेऽ