________________ सूलपाणि ११५०-अभिधानराजेन्द्रः - भाग 7 सेंटिय काल एव निर्गत्यास्थिकग्रामाभिधानसन्निवेशाबहिः शूलपाणिनामक- | सूसव पुं० (सुश्रव) कर्णसुखशब्दे, "सूसओ वायरोमा वा; निसंवा परियक्षायतने शेषं वर्षावासमारेभे, तत्र च यदा रात्रौ शूलपाणिर्भगवतः अत्तओ "आ० क० 4 अ०। क्षोभणाय झटिति टालिताहालकमट्टाट्टहासं मुञ्चन् लोकमुत्तासयामास सूसास त्रि० (सोछ्वास) 'ऊत्सोच्छवासे' || 8111157 / इति तदा विनाश्यते स भगवान् देवेनेति भगवदालम्बना जनस्याधुतिं जनित- | सोच्छ्वासशब्दे ओत ऊत्। सूसाणे। उच्छ्वाससहिते, प्रा०1 वान् पुनर्हस्तिपिशाचनागरूपैर्भगवतः क्षोभं कर्तुमशक्नुवन् शिरःकर्णना- | सूहव त्रि० (सुभग) 'ऊत्सुभगमुशले वा // 81113 // इति सादन्तनखाक्षिपृष्ठिवेदनाः प्राकृतपुरुषस्य प्रत्येक प्राणापहारप्रवणः ह्रस्वस्य दीर्घः / 'ऊत्वे दुर्भग-सुभगे वः / / 8 / 1 / 162 / सपदि सम्पादितवान् तथापि प्रचण्डपवनप्रहतसुरगिरिशिखरमिवा- अनयोरुत्वे गस्य वो भवति। सूहवो। सूभगः / स्त्रीभिः काम्यमाने, प्रा० विचलगावं वर्द्धमानस्वामिनमवलोक्य श्रान्तः सन्नसौ जिनपतिपादपद्म- १पाद! वन्दनपुरस्सरमाचचक्षेक्षमस्व क्षमाश्रमण ! इति, तथा सिद्धार्थाभिधानो से अव्य० (देशी) (से) अव्य प्रस्तुतपरामर्श, ज०१ वक्ष०१मागधीदेशीव्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव, बभाण च-अरे रेशूलपाणे! अप्रार्थित प्रसिद्धो निपातः अथ शब्दार्थे, स च वाक्योपपन्नार्थः / प्रा० / ज्ञा०॥ प्रार्थक ! हीनपुण्यचतुर्दशीक ! श्रीन्हीधृतिकीर्त्तिवर्जित ! दुरन्तप्रान्त उपन्यासे, उत्त०२ अ०। निश्चये, सेनूनमिति। तन्नूनम्। उत्त० 2 अ० / लक्षण ! न जानासि सिद्धाथराजपुत्रं पुत्रीयितनिखिलजगजीवं जीवित से इति मागधदेशीवचनः प्रथमान्तो निर्देशः / आचा०२ श्रु०१ चू०१ सममशेषसुरासुरनरनिकायनायकानामेनं च भवदपराधं यदि जानाति अ०१उ० से शब्दस्तच्छशब्दार्थे सच वाक्योपन्यासार्थः। आचा०१ त्रिदशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा चासौ भीतो द्विगुणतरं श्रु०६ अ०१3०1 सूत्र०। उत्त०। आव० / जी० दश० / नि० चू० / क्षमयति स्म, तथा सिद्धार्थश्च तस्य धर्ममचकथत, स चोपशान्तो सेशब्दो मागधदेशीप्रसिद्धो निपातस्तत्रशब्दार्थे अथशब्दार्थे वा द्रष्टव्यः, भगवन्तं भक्तिभरनिर्भरमानसो गीतनृत्तोपदर्शनपूर्वकमपूपुजत्, लोकश्च सच वाक्योपन्यासार्थः। दशा० 4 अ० निर्देशे, दशा०५ अ० / सेशब्दो चिन्तयाञ्चकारदेवार्यकं विनाश्येदानी देवः क्रीडतीति, स्वामी देशोना मागधदेशीप्रसिद्धोऽथशब्दार्थे / अथशब्दस्तु वाक्यो-पन्यासार्थः, श्चतुरो यामानतीव तेन परितापितः प्रभातसमये मुहूर्त्तमात्रं निद्राप्रमाद परिप्रश्नार्थो वा, यदा, ह-अथ प्रक्रिया प्रश्नानन्तर्यमङ्ग-लोपन्यासमुपगतवान् तत्रावसरे इति / स्था० 10 ठा० 3 उ०। प्रतिवचनसमुच्चयेषु, भ०१श०१ उ०। क्वचिदसावित्यर्थे, क्वचित्तस्येसूला स्त्री० (शूला) त्रिशूलिकायाम, सूत्र०१ श्रु०५ अ०१उ०। त्यर्थे, स्था० १०ठा०३ उ०। भ०। नि० चू०। औ०। रा० ज०। प्राकृ तत्वात्से इति बहुवचनार्थः / यथा से इति। जं०१ वक्ष०ा से इत्यात्मसूलाइय न० (शूलाचित) शूलपोते, ज्ञा० 1 श्रु० 6 अ01 औ० / सूत्र० / निर्देशे, सोऽहमेवमुपलब्ध्वाऽनेकाप्कायतत्त्ववृत्तान्तो ब्रवीमि / आचा० शूलारोपिते, यस्य गुदे प्रोती शूले वदने निर्गच्छति। दशा० 10 / / 1201 अ०३ उ०। "वेदंतदेतदोङसाम्भ्यां से-सिमौ"| * शूलायित त्रि० शूलसदृशे, आचरितशूलारूपभूकुटितपरिकत्वात्, 3 / 1 / / इदंतदेतदित्येतेषां स्थाने डस् आमित्येताभ्यां सह ज्ञा० 1 श्रु०६अ। यथासंख्यं से-सिमादेशौ भवतः। तस्येत्यर्थे, अस्येत्यर्थे च। से सील / सूलामिण्ण न० (शूलाभिन्न) मध्यविक्षते, स्था०६ अ०। से गुणा / प्रा० सूलारोवण न० (शूलारोपण) शूलिकाप्रोतने, सूत्र०१ श्रु०८ अ०। सेअ धा० (सिच्) क्षरणे, "सिचेः सिच-सिम्पौ।।८।४।६६ // सूलि पुं० (शूलिन) शिवे, पाइ० ना०। सिञ्चतेरेतावादेशौ भवतः। सिंचड्। पक्षे / सेअइ। प्रा०। सूलिया स्त्री० (शूलिका) कीलकविशेषे, प्रश्न०१आश्र० द्वार। सेइया स्त्री० (सेतिका) द्वाभ्यां प्रसृतिभ्यां निष्पन्ने धान्यमानविशेषे, तं०। सूव पुं० (सूप) (दालि) सूपे, उपा०१०। सू०प्र०। आचा०। पत्रशाके, ज्ञा० / औ०। स्था०1 आचा०। सूत्र०१ श्रु० 4 अ०२ उ०। सेउ पुं०(सेतु) जलोपरिनिबद्ध मार्गविशेष, प्रश्न०१ आश्र० द्वार। जं०। सूवच्छेज्जन०(सूपच्छेद्य) पत्रशाकच्छेदने, सूत्र०१श्रु०४ अ०२ उ०। / ___ आ० चू०। रा०। स्था०। ज्ञा० जी०। औ० ।अलिबन्धे, औ०। आलसूवणीय त्रि० (सूपनीत) सुष्ठूपनीते, आचा०१श्रु०५ अ०२ उ०। बालपाल्याम्, ज्ञा० 1 श्रु०१अ०॥ सूवविहिपरिमाण न० (सूपविधिपरिमाण) दालिप्रकारपरिमाणे, उपा० | सेउगर त्रि० (सेतकर) सेतुं मार्गपद्गतानां निस्तारणोपायं करोति यः स 1 अ०। ('आणंद' शब्दे 2 भागे विधिरुक्तः।) सेतुकरः / स्था०६ ठा० 3 उ०। मार्गप्रदर्शक, रा०। सूत्रज्ञा०1औ० / सूसधा०(शुष) शोषणे, "रुषादीनां दीर्घः" ||8||236 // इति उक्खेत्त न० (सेतुक्षेत्र) अरघट्टादिसेक्ये क्षेत्रे, आव०६ अ०। यदरधातोः स्वरस्य दीर्घः / सूसइ। शुष्यति / प्रा० 4 पाद। घट्टादिजलेन सिच्यते। ध०२ अधि०। सूसरवंटा स्त्री० (सुस्वरघण्टा) सुस्वराभिधानायां घण्टायाम्, रा०। | सेंटिय न० (सेण्टित) सेण्टने नासिकाशब्दविशेषकरणे, विशे० / प्रज्ञा०।