________________ सेंधव ११५१-अभिधानराजेन्द्रः - भाग 7 सेढी सेंधवन० (सैन्धव) सिन्धुदेशजे, लवणे, अश्वेचा पुं० सूत्र०१श्रु०७ अ०। सेखरय पुं०(शेखरक) शिरोवेष्टने, स्था० 5 ठा०१उ०। सेजा स्त्री० (शय्या) संस्तारके, संथा०1 (एतद्वक्तव्यता 'संथारग' शब्देऽस्मिन्नेव भागे उक्ता।) (एवंप्रकाराः शब्दाः 'सिज्जादि' शब्दप्रकरणे उक्ताः ) सेडसासव पुं० (श्वेतसर्षप) श्वेतवर्णे सर्षपभेदे, चत्वारि मधुरतृणफलानि मधुरतृणतन्दुलाः समयविषये सकलजगत्प्रसिद्ध एकः श्वेतसर्षपो भवति / ज्यो०१ पाहु०। सेडियग न० (सेटितक) तृणभेदे, प्रज्ञा० 1 पद। सेडिया स्त्री० (श्वेतिका) खटिकायाम्, आचा०२ श्रु०१ चू०१ अ०६ उ०।शुक्लमृत्तिकायाम्, दश 5 अ०१ उ०। सेडी स्त्री० (सेडी) लोमपक्षिभेदे, प्रज्ञा०१ पद। सेडीवह पुं० (सेडीवह) लोमपक्षिभेदे, जी० 1 प्रति०। सेडुय पुं०(सेटुक) कासे, सेडुओ कप्पासो रूयं उट्टियं रूय पडलं पिंजयं तमेव वलित पेलू भणति। नि० चू०५ उ०। बृ०। कौशाम्बीनगरीवास्तव्यस्वनामख्याते विप्रे, आ० 0 4 अ०। (तत्कथानक 'कूणिक' शब्दे तृतीयभागे उक्तम्।) सेढी स्त्री० (श्रेणि) पङ्क्तौ , अनु० / भ० / अङ्गुलप्रमाणे प्रतरक्षेत्रे यः | श्रेणिः-राशिस्तत्र किलासंख्येयानि वर्गमूलानि तिष्ठन्तीति। अनु०॥ खेत्तओ असंखेजाओ सेठीओपयरस्स असंखिज्जइभागो,तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं बिइअवग्गमूलपडुप्पण्णं अहवणं अंगुलबिइअवगमूलघणपमाणमेत्ताओ सेढीओ। क्षेत्रतस्तुप्रतरासङ्ख्येयभागवय॑सङ्ख्येयश्रेणीनां ये प्रदेशास्तत्सड्ख्यानि भवन्ति। ननु प्रतरासङ्ख्येयभागे असंख्येया योजनकोटयोऽनि भवन्ति, तत्किमेतावत्यपि क्षेत्र या नभःश्रेण्यो भवन्ति ता इह गृह्यन्ते? नेत्याह-'तासि णं सेढीणं विक्खंभसूई' त्यादि, तासां श्रेणीनां विष्कम्भसूचिः-विस्तरश्रेणिèयेति शेषः। कियतीत्याह-'अंगुली' | त्यादि, अडगुलप्रमाणे प्रतरक्षेत्रे यः श्रेणिः-राशिस्तत्र किलासंख्येयानि | वर्गमूलानि तिष्ठन्त्यतः प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्न-गुणितं तथा च सति यावत्योऽत्र श्रेण्यो लब्धा एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति; एतावत्यः श्रेण्योऽत्र गृह्यन्त इत्यर्थः, इदमुक्तं भवतिअङ्गुलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पञ्चाशदधिके द्वेशते 256, / श्रेणीनां भवतस्तद्यथा-अत्र प्रथमवर्गमूलं षोडश 16 द्वितीयं चत्वारः 4 चतुर्भिः षोडश गुणिता जाताश्चतुःषष्टिः, एषा चतुःषष्टिरपि सद्भावतोऽसंख्येयाः श्रेण्यो मन्तव्याः, एतावत्संख्या श्रेणीनां विष्कम्भसूचिरिह ग्राह्या। अहवाण मित्यादि, णमिति वाक्यालकारे, अथवा अन्येन प्रकारेण प्रस्तुताऽर्थ उच्यते इत्यर्थः, 'अहवण' त्ति क्वचित्पाठः, सचैवं व्याख्यायते--अथवा नैषपूर्वोक्तः प्रकारोऽपितु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भावः, समुदितो वाऽयंशब्दोऽथवाशब्दस्यार्थे वर्तते, तदेव प्रकारान्तरमाह--'अंगुलबीय-वग्गमूलघणे' त्यादि, अङ्कुलप्रमाणप्रतरक्षेत्रवर्तिश्रेणिराशेर्य द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य योधनः-चतुःषष्टिलक्षणस्तत्प्रमाणाः-तत्संख्याः श्रेण्योऽत्रगृह्यन्त इति, प्ररूपणैव भिद्यते अर्थस्तु स एवेति , तदेवं कल्पनया चतुःषष्टिरूपाणां सद्भावतोऽसंख्येयानां श्रेणीनां यः प्रदेशराशिरेतावत्संख्यानि नारकाणां, बद्धवैक्रियाणि प्राप्यन्त इति / अनु०॥ श्रेणिप्ररूपणायाहसत्त सेढीओ पण्णत्ताओ,तं जहा-उजुआययो सेढी एगोयओ वंका दुहतो वंका एगओ खुहा। (भगवतीसूत्रे 'खहा' शब्दः।) दुहओ खुहा चकवाला अद्धचकवाला। (सू०५८१) 'सत्त सेढी' त्यादि, श्रेणयः प्रदेशपङ्क्तयः ऋज्वी-सरला सा चासावायता च दीर्घा ऋज्वायता स्थापना (-) 'एगओ वंका' एकश्यां दिशि वक्रा। स्थापना(-) 'दुहओ वंका' उभयतो वक्रा स्थापना () 'एगओखुहा' एकस्यां दिश्यङ्कुशाकारा (ॐ) 'दुहओखुहा' उभयतोऽ शाकारा (ॐ) चक्रवाला वलयाकृतिः (0) अर्द्धचक्रवाला अर्द्धवलया- . कारेति (1) एताश्चैकतो वक्राद्यालोकपर्यन्तप्रदेशापेक्षया संभाव्यन्ते। स्था०७ ठा०३ उ०। उजुआयताए सेढीए उववज्जमाणे एगसमइएणं विग्गहेणं उववछेजा, एगओ वंकाए सेढीए उववजमाणे दुसमइएणं विग्गहेणं उववजेजा, दुहओ वंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उववभेजा से तेणटेणं गोयमा! जाव उववभेजा। तत्र 'उज्जुआययाए' त्ति यदा मरणस्थानापेक्षयोत्पत्तिस्थानं समश्रेण्यां भवति तदा ऋज्वायता श्रेणिर्भवति, तया च गच्छत एकसामयिकी गतिः स्यादित्यत उच्यते- 'एगसमइएण' मित्यादि, यदा पुनर्मरणस्थानादुत्पत्तिस्थानमेकप्रतरे विश्रेण्यां वर्तते तदैकतो वक्रा श्रेणिः स्यात, समयद्वयेन चोत्पत्तिस्थानप्राप्तिः स्यादित्यत उच्यते-'एगओ वंकाए सेढीए उवजमाणे दुसमइएणं विग्गहेण' मित्यादि, यदा तु मरणस्थानादुत्पत्तिस्थानमधस्तने उपरितने वा प्रतरे विश्रेण्यां स्यात्तदा द्विवक्रा श्रेणिः स्यात् समयत्रयेण चोत्पत्तिस्थानावाप्तिः स्यादित्यत उच्यते-'दुहओ वंकाए' इत्यादि। भ०३४ श०१उ०। सेढीओ णं भंते ! दट्वट्ठयाए कि संखेमाओ असंखेजाओ अणंताओ ? गोयमा ! नो संखेजाओ नो असंखेजाओ, अणंताओ। पाईणपडीणायताओ णं मंते ! सेढी