________________ सूरियाभ 1138 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ रायणं उवणयणं च अण्णाणि य बहूणि य गम्भादाणजम्मणमाझ्याणं कोउयाई महया इड्डिसक्कारसमुदएणं करिस्संति, तते णं से दढपतिण्णे दारएपंचधाइपरिक्खित्ते,तं जहा-खीरधातीए मज्जणधातीए मंडणधाईए अंकधातीए कीलावणधाईए अन्नाहि य बहू हिं खुजाहिं चिलाइयाहिं वामणियाहिं वमेभियाहिं वत्थारियाहिं पउसियाईजोयणयाहिं पण्हवियाहिं ईसिणियाहिं वारुणियाहिं लउसियाहिं लउसियाहिं देमल्लीहिं सिंहलीहिं आरवीहिं पुलिदीहिं पञ्जणाहिं मरुडीहिं सवराहिं पारसीहिं नाणादेसीहिं विदेसपरिमंडियाहिं संदेसनेवत्थमहियवेसाइ इंगियविंतियपत्थियवियाणियाहिं निउणकुसलीहिं विणीयाहिं चेडियाचक्कवालवरतरुणीवंदपरियालं संपरिबुडे वरिसधरकंचुइज्जमहत्तरगविंदपरिक्खित्ते हत्थाओ हत्थं साहरिज्जमाणे 2 अंकाओ अंकं परिभुंजमाणे 2 उवनविज्जमाणे 2 उवागाइजमाणो 2 उवलालिज्जमाणे 2 उवगूहिज्जमाणे 2 अवयासिज्जमाणे 2 परिवंदिज्जमाणे 2 परिचूविजमाणे 2 रम्मेसु मणिकुट्टिमतलेसु परंगमाणा 2 गिरकंदरमल्लीणे विव चंपगवरपायवे निवाघायं सुहं सुहणं परिवहिस्सइ तए णं दढपइण्णं दारगं अम्मापियरो साइरेगअट्ठवासं जोयगंजाणित्ता सोभणंसि तिहिकरणदिवसनक्खत्तमुहुत्तंसि पहायं कयवलिकम्मे कयकोउलमंगलं पायच्छित्तं सव्वालंकारभूसियं करेत्ता महया इडिसक्कारसमुदएणं कलायरिवस्स उवणेस्संति। तते णं से कलायरिए तंदपण्णदारगेहिं तियाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ वावत्तरिकलाओ सुत्ततो य अत्थओ य करणओ सिक्खावेहिइ से हावे हिइ, तं जहा-लेहं गणियं संनट्टगीयवाइयंसरगयं पुक्खरगयं समतालं जूयं जणवायं पासगं अट्ठावयं पोरेवचं दगमट्टियं अन्नविहिं पाणविहिं क्त्थविहिं विलेवशविहिं लयणविहिं सयणविहिं अज्जं पहेलियं मागहियं गाहागाइयं सिलोगं हिरण्णजुत्तिं सुवण्णजुत्तिं आभरणविहिं तरुणीपडिकम्म इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुकुडलक्खणं छत्तलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्खणं बकुविजंतगरमाणं वेधारमाणं वारपडिवारवूहपडिवूहं चक्कवूहं गरुडवूहं सगडवूहं जुद्धं निजुद्धं असि- | जुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं जुइजुद्धं छरुप्पवायं धणुव्वेहं हिरण्णपागं सुवण्णपागं मणिपागं धाउपागं सुत्तखेडं बट्टखेडं नालियाखेडं पत्तच्छेज्जंकडगच्छेज्जं सञ्जीवनिजीवसउणरुय- 1 मिति / तए णं से कलायरिते दढपइण्णं दारगं लोहाइयाओ गणिप्पहाणाओ सउणरुतपज्जवसीणाओ वावत्तरि कलाओ सुत्तओ य अत्थओय करणओय सिक्खोवत्ता सेहावेत्ता अम्मापिऊणं उवणेहिइ, ततेणं तस्स दढपइण्णस्स दारगस्स अम्मापियरोतं कलायरियं विउलेणं असणेणं जाव वत्थगंधमल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति वत्थगंधमल्ललंकारेणं सक्कारित्ता समाणित्ता विउलं जीवियारिहं पीइदाणं दलइस्संति विउलं जीवियारिहं पीइदाणं दलइत्ता पडिविसज्जेहिति तते णं से दढपतिण्णे दारगे उम्मुक्कवालभावे विणयपरिणयमत्ते जोव्वणगमणुपत्ते वाबत्तरिकलापंडिते अट्ठारसविहदेसिप्पगारभासाविसारते नवंगसोतोपडिबोहिए गीयरती गंधवलट्ट कुसलेहिं सिंगारचाररूवे संगयगयहसियभणियचेट्ठियविलाससलावनिउणजुत्तोवयारकुसले हयजोहि बाहुजोहि गयजोहि बाहुप्पमद्दी अलं भोगसामत्थसाहसिए वियालचारी यावि भविस्सति / तए णं तं दढपइण्णं दारगं अम्मापियारो उम्मुक्कबालभवं जाव वियालचारगं वियाणित्ता विउलेहिं अन्नाभोगेहिं पाणभोगे हिं लेणभोगहिं वत्थभोगेहिं सयणभोगेहिं उवनितेहिं तते णं से दम्पइण्णे दारए तेहिं विपुलेहिं अन्नभोगेहिं 0 जाव सयणभोगेहिं नो सजिहिति नो रजिहिति नो गिज्झिहिति नो मुज्झिहिति नो अब्भोववज्झिहिति से जहानामए उप्पलेइवा पउमेति वाजाव सहस्सपत्तेइ वा पंके जाए जले संबुडे नो विलिप्पइ पंकरएणं नो विलिप्पइ जलरएणं, एवामेव दढपइण्णे विदारगे कामेहिं जाए भोगेहिं वढित्ते नो विलिप्पहिइ कामरएणं नो विलिप्पहिइ मोगरएण नो विलप्पहिइ मित्तनाइनियगसयण-संबंधिपरिजणेण सेणं तहारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिति केवलं मुंडे भवित्ता अगारओ अणगारियं पध्वतिस्सति से णं अणगारं भविस्सति इरियासमिएन्जाव सुहुयहुयासणे इव तेयसा जलंते तस्स णं भगवओ अणुत्तरेणं नाणेणं एवं दंसणेणं चरित्तेणं आलएणं विहारेणं अज्जवेणं महवेणं लाघवेणं खंतीए गुत्तीए मुत्तीए अणुत्तरेणं सव्वं संजमलवसुचरियफलनिव्वाणमग्गेणं अप्याणं भावेमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पजिहिति तए णं से भगवं अरहा केवली जिणे भविस्सइ सदेवमणुआसुरस्स लोगस्स परियागं जाणिहिति पासिहिति, तं जहा-आगतिगतिवित्तिचवणं उववायतकं पच्छाकम्मं पुरेकडं मणोमाणसियं खइयं भुत्तं कडं परिसेवि आविकम्मरहोकम्मं अरहा अरहस्स भागीतंतंका