Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ सोइंदिय ११५६-अभिधानराजेन्द्रः - भाग 7 सोक्ख च श्रोत्रेन्द्रिमम्। शब्दग्राहके इन्द्रिये, आ०म०१ अ०। ज्ञा० / प्रज्ञा०। आ० क० श्रोत्रेन्द्रिय उदाहरणम्गाथकः पुष्पशालोऽभू-द्वसन्तपुरपत्तने। कर्णानन्दी स्वरस्तस्य, वैरूप्यं चाक्षिदुःखदम्॥१॥ गायता तेन सर्वोऽपि,लोको हृतमनाः कृतः। सार्थवाहो धनस्तस्मात्, पुरो देशान्तरं गतः // 2 // पश्चाद्भद्राऽस्ति तद्भार्या, तत्र प्रोषितभर्तृका। दास्यस्तस्या गता आसन, बहिः कार्येण केनचित्॥३॥ तास्तं गायन्तं शृण्वानाः, कालं नाज्ञासिषुर्गतम्। चिरागताच तास्तीक्ष्णै-वचोभिः संततक्ष सा॥४॥ ऊचुस्ता देवि! मा कुप्य, श्रुतमस्माभिरद्य यत्। गीतं तत्कस्य नानन्दि, पशूनामपि वल्लभम् // 5 // दध्यौ सा तत्कथं श्राव्यं, कथं प्रेष्यः सगीतकृत्। इतः पूर्ववनागारे, यात्रारम्भस्तदाऽभवत्॥६॥ पौराः सर्वे ययुस्तत्र, साऽपि तत्र तदाऽगमत्। गाथाकः स च निःशेषां, रात्रि गीत्वा परिश्रमात्॥७॥ तत्रैवायतने पश्चाद्, भागे निद्रामुपागतः। . . सार्थवाही च तां देवीं, प्रणम्याभ्यर्च्य भक्तितः॥८॥ प्रदक्षिणीकृतस्तस्याः, श्रेष्ठिभिर्दर्शितोऽथ सः। दृष्ट्वोचे रूपमानेन, भावी गीतस्वरोऽपि हि॥६॥ इत्युक्त्वा तत्र निष्ठीव्य, साऽगमन्मन्दिरं निजम्। गाथकस्य प्रबुद्धस्या-ख्यातं तचेष्टितं नटैः॥ 10 // गाथकः सोऽथ सामर्षः, प्रातस्तस्या गृहान्तिके। जगौ विरहसंबद्ध-गीतं स्फीतं रसोर्मिभिः // 11 // आसवेन प्रपीतेन, तेन गीतेन पूरिता। मत्तेवास्ववशा साऽभू-त्संनिपातभृतेव वा॥१२॥ तत्क्षणादुत्थितोत्कण्ठा, कण्ठाश्लेषे प्रियस्य सा। तदैवाप्रेषयल्लेखं, प्रेयसे जविनः करे।।१३।। अध्यारुरोह सौधाग्रे, तन्मार्गान्वेषणाय सा। ऊचे च सखि! लेखस्य, गतस्यासन् दिना घनाः॥ 14 // स लेखदर्शनादेव, चलितः कलितं मया ! अत्रैष्यति दिनैत्रि-र्वहन्नस्त्यधुना पथि॥ 15 // अथोत्थाय सखीनां सा, प्रेक्ष्यालक्षं दिशोऽखिलाः। अदर्शयत्कराग्रेण, हला ! पश्यत पश्यत॥१६॥ अयमयमयि प्रेयान् श्रेयान् स एव मनोहरो, नयननलिनोल्लासन्यासक्रियासु निशांपतिः। वपुषि पुलको दस्वेदोद्गमक्षमसंगमः, किमपि रमयत्यन्तः कान्तः सुखं सखि ! मेऽधुना॥१७॥ मंस्यते दुर्विनीतां मां, चेद्यास्यामि न संमुखी। अभ्रेलिहानसौधाग्रा-दित्यात्मानं मुमोच सा॥१८॥ मृता च तत्क्षणादेवं, श्रोत्रेन्द्रियदुरन्तता! ध्यायितुंतन दृष्टाङ्गा, मुच्येते कर्णतर्णकौ // 16 // आ०क०१अ०।ग० आ० चू०। ('पुटुंसुणेइ सई' इति श्रोत्रेनिद्रयस्य स्पृष्टविषयग्राहकत्वम् 'इंदिय शब्दे द्वितीयभागे 547 पृष्ठ गतम्।) सोइंदियणिग्गह पुं०(श्रोत्रेन्द्रियनिग्रह) श्रवणेन्द्रियस्यावरोधे, उत्त। सोइंदियणिग्गहेणं मणुण्णामणुण्णेसु सद्देसु रागदोसनिग्गहं जणयह, तप्पचइयं च कम्मण बंधइ, पुटवबंधं निखरेइ। उत्त० 29 अ०। सोइंदियत्थ पुं० (श्रोत्रेन्दियार्थ) श्रूयतेऽनेनेति श्रोत्रं तच तद् इन्द्रियं च श्रोत्रेन्द्रियं तस्यार्थो-ग्राह्यः श्रोत्रेन्द्रियार्थः। शब्दे, स्था०५ ठा०३ उ०। सोइंयियबल न० (श्रोत्रेन्द्रियबल) श्रोत्रबलसामर्थ्यग्राहके, स्था० 10 ठा०३ उ० सोइंदियमुंड पुं० (श्रोत्रेन्द्रियमुण्ड) श्रोत्रेन्द्रियनिबन्धने मुण्डभेदे, स्था० 10 ठा०३ उ०। सोइंदियवसत्त त्रि० (श्रोत्रेन्द्रियवशात) श्रोत्रेन्द्रियवशेन तत्पारतन्त्र्येण ऋतः-पीडितः। श्रवणेन्द्रियपरतन्त्रतया दुःखिते, भ०१२ श०२ उ० सोइंदियविसयप्पयार पुं० (श्रोत्रेन्द्रियविषयप्रचार) श्रोत्रेन्द्रियस्य यो विषयेष्विष्टानिष्टशब्देषु प्रचारः स श्रोत्रेन्द्रियविषयप्रचारः। श्रवणलक्षणाप्रवृत्तौ, भ० 25 श०७०। सोइय न० (शोकित) मानसे विकारे, अनु०। सोइयव त्रि० (शोकितव्य) शोकविषये, संधा० 1 अधि०१ प्रस्ताo सोउआण अव्य० (श्रुत्वा)"क्त्वस्तुमत्तूण-तुआणाः" // 8 // 2 // 156 // इति क्त्वाप्रत्ययस्य तुआणादेशः। सोउआणं / आकर्येत्यर्थे, प्रा०२ पाद। सोऊण अव्य० (श्रुत्वा)"युवर्णस्य गुणः" // 8 // 237 / / धातोरिवर्णस्योवर्णस्य च नित्यपि गुणो भवति। सोऊण। प्रा०।"चिजि-श्रु-हु-स्तु-लू-पू-धूगांणो हस्वचा"||८१४१२४१॥ च्यादीनां धातूनामन्ते णकारागमः, एषां स्वरस्य च ह्रस्वो भवति / बहुलाधिकारात्क्वचिद्विकल्पः / सोऊण / प्रा०। निशम्येत्यर्थे, सूत्र०१ श्रु०१ अ० 1 उ०। आकर्णयितुमित्यर्थे, पञ्चा०२ विव०। सोएव त्रि० (शोचितव्य)"तव्यस्य इएव्वउंएव्यउंएवाः"||| 538 // इति अपभ्रंशे तव्यप्रत्ययस्य एवादेशः। शोचनीये, प्रा०४ पादा सोंड न० (शौण्ड) गर्वे, स्था० 10 ठा०३ उ०। सोंडामगर पुं० (शौण्डमकर) मकरभेदे, जी०१ प्रति०। प्रज्ञा०। सोंडीरन० (शौण्डीर्य) "ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये योरः" / / 2 / 63 // इति र्यस्य रः। सोंडीरं। प्रा०ा त्यागसम्पन्नतायाम्, सूत्र०१ श्रु०८ अ०। कर्मशत्रून्प्रति शूरे, कल्प०१ अधि०६ क्षण। स्था० / शौर्यवतांशूर इव रणकरणेन वशीकृतः। पुत्रतया प्रतिपाद्यमाने पुत्रभेदे, स्था० 10 ठा० 3 उ०। चारभटे, प्रश्न०५ संब० द्वार। सोक्ख न० (सौख्य) आनन्दे, स्था०२ ठा०३ उ०। सुखे, ज्ञा०१ श्रु० 13 अ० / गन्धरसस्पर्शलक्षणविषयसंपाद्ये, स्था०६ ठा०३ उ०। प्रज्ञा०। उत्त०। गन्धोपादाने, स्था०६ ठा०३ उ०।

Page Navigation
1 ... 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276