Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ सूरियाम 1111- अभिधानराजेन्द्रः - भाग 7 सूरियाम सिक्कगगवच्छिता एवं नीलसूत्रसिक्कगगवच्छिता इत्याद्यपि भावनीयं, | इति 'शङ्ख' प्रतीतः अङ्कोरत्नविशेषः "कुंदे'ति कुन्दपुष्पं दकरजते च वातकरकाः सर्वात्मना वैडूर्यमया 'अच्छा' इत्यादि प्राग्वत्। 'तेसि उदककणाः अमृतमथितफे णपुजः-क्षीरोदजलमथनसमुत्थः गं' तेषां तोरणानां पुरतो द्वौ द्वौ चित्रौ-आश्चर्यभूतौ रत्नकरण्डको प्रज्ञप्ती फेनपुञ्जस्तेषामिव सन्निकाशः-प्रभा येषांतानि तथा, 'अच्छा इत्यादि 'से जहा नाम ए इत्यादि, स यथा नाम राज्ञश्यतुरन्तचक्रवर्तिनः-चतुर्दा प्राग्वत् / 'तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ पूर्वापरदक्षिणोत्तररूपेषु अन्तेषु-पृथिवीपर्यन्तेषु चक्रेण वर्तितुंशीलं यस्य तैलसमुद्कौ-सुगन्धितैलाधारविशेषौ, उक्तं च जीवाभिगममूलतस्यैव चित्रः-आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलिय- टीकाकारेण-'तैलसमुद्रकौ-सुगन्धितैलाधारौ' एवं कोष्ठादिसमुद्रका नाणामणिफलियपडलपच्चोयडे' इति बाहुल्येन वैडूयमणिय-मयः अपि वाच्याः, अत्र संग्रहणिगाथा--'तिल्ले कोट्ठसमुग्गे, पत्ते चोए य तगर 'फलिहपडलपनोयडे' इति स्फटिकपटलावच्छादितः 'साए पभाए' एला य / ' हरियाले हिंगुलए, मणोसिला अंजणसमुग्गा / / 1 / / ' इत्यादि स यथा राज्ञश्चतुरन्तचक्रवर्तिनः प्रत्यासन्नान् प्रदेशान् सर्वतः 'सव्वरयणामया इति एते सर्वेऽपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि सर्वासु दिक्षु समन्ततः-सामस्त्येन अवभासयति एतदेव पर्यायत्रयेण प्राग्वत्। व्याचष्टे-उद्योतयति तापयति प्रभासयति एवमेवे त्यादि सुगम 'तेसि सूरियाणं विमाणे एगमेगे दारे अहसयं चक्कज्झयाणं अहसयं णं तोरणाणं' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ हयकण्ठप्रमाणौ मिगज्झयाणं गरुडज्झयाणं छत्तच्छयाणं पिच्छज्झयाणं रत्नविशेषौ एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठा अपि सउणिज्झयाणं सीहज्झयाणं उसमज्झयाणं अट्ठसयं सेयाणं वाच्याः, उक्तं च जीवाभिगममूलटीकाकारेण-"हयकण्ठौ-हयकण्ठ- चउविसाणाणं नागवरकेऊणं एवमेव सपुवावरेणं सूरियाभे प्रमाणौ रत्नविशेषौ एवं सर्वेऽपि कण्ठा वाच्या इति, तथा चाह- विमाणे एगमेगे दारे असीयं केउसहस्सं भवतीति मक्खायं, 'सव्वरयणामया' इति, सर्वे रत्नमया-रत्नविशेषरूपा 'अच्छा' इत्यादि सूरियामे विमाणे पण्णढेि पण्णढि भोमा पन्नत्ता,तेसिणं भोमाणं प्राग्वत्। 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ पुष्पचङ्गो भूमिभागा उल्लोया य भाणियव्वा, तेसि णं भोमाणं च प्रज्ञप्ते एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलो-महस्तकचङ्गेर्योऽपि बहुमज्झदेसभागे पत्तेयं पत्तेयं सीहासणे, सीहासणवन्नतो वक्तव्याः, एताश्च सर्वाअपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि प्राग्वत् सपरिवारो, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पन्नत्ता। एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विस्ख्याकानि वाच्यानि, 'तेसि तेसिणंदाराणं उत्तमागारा सोलसविहेहिं रयणेहिं उक्सोमिया, णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वै सिंहासने प्रज्ञाप्ते, तेषां तं जहा-रयणे हिं जाव रिटेहिं, तेसिणं दाराणं उप्पिं च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यः, तेसिण' मित्यादि, अट्ठमंगलगा सज्झयाजाव छत्तातिछत्ता, एवमेव सपुष्वावरेणं तेषां तोरणानांपुरतोद्वेद्वेछत्रे रूप्यमये प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरत्न- सूरियामे विमाणे चत्तारि दारसहस्सा भवंतीति मक्खायं, मयविमलदण्डानि जाम्बूनदकर्णिकानि वज्रसन्धीनिवज्ररत्नापूरित- असोगवणे सत्तिवणे चंपगवणे चूयगवणे, सूरियाभस्स विमाणस्स दण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणिअष्टसहस्र- चउद्विसिं पंचजोयणसयाई अबाहाए चत्तारिवणसंडा पन्नत्ता,तं संख्या वरकाञ्चनशलाका वरकाञ्चनमय्यः शलाका येषु तानि, तथा, जहा-पुरच्छिमेणं असोगवणे दाहिणणं सत्तवनवणे पचत्थिमेणं तथा 'दद्दरमलयसुगंधिसव्वोउयसुरभिसीयलच्छाया' इति दईर:- चंपगवणे उत्तरेणं चूयगवणे, ते णं वणखंडासाइरेगाइं अद्धतेरस चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्रपक्वा वा ये मलय जोयणसयसहस्साइ आयामेणं पंच जोयणसयाई विक्खंभेणं इति मलयोद्भवं श्रीखण्ड तत्सम्बधिनः सुगन्धा ये गन्धवासास्तद्वत् सर्वेषु पत्तेयं पत्तेयं पागारपरिक्खित्ता किण्हा किण्हो मासा ऋतुषु सुरभिः शीतला च छाया येषां तानि तथा, 'मंगलभत्तिचित्ता' वणखंडवन्नओ। (सू० 26) अष्टांना स्वस्तिकादीनां मङ्गलानां भक्त्या-विच्छित्या चित्रम्-आलेखो 'सूरियाभे णं विमाणे एगभेगे दारे अहसयं चक्कज्झयाण' मित्यादि, येषां तानि तथा 'चंदागारोवमा' चन्द्राकारः-चन्द्राकृतिः सा उपमा येषां तस्मिन् सूर्याभे विमाने एकैकस्मिन् द्वारे अष्टाधिकं शतं चक्रध्वजानां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः, 'तेसि ण' मित्यादि, तेषां चक्रलेखरूपचिह्नोपेतानां ध्वजानामेवं मृगगरुडरूद्धछत्रपिच्छशकुनितोरणानां पुरतोद्वे द्वैचामरे प्रज्ञप्ते तानिचचामराणि 'चंदप्पभवेरुलिय- सिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येमष्टशतमष्टशतं वक्तव्यम् वयरनाणामणिरयणखचितचित्तदंडाओ' इति चन्द्रप्रभः-चन्द्रकान्तो वजं 'एवमेव सपुव्वावरेणं' एवमेव-अनेनैव प्रकारेण सपूर्वापरेण-सह पूर्वैः वैडूर्य च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि अपरैश्च वर्तते इति सपूर्वापरं-सडख्यानं तेन सूर्याभे विमाने एकैकस्मिन् खचितानि येषु ते तथा एवंरूपाश्चित्रानानाकारा दण्डा येषां चामराणां द्वारे अशीतमशीत्-अशीत्यधिकं 2 केतुसहस्रं भवतीत्याख्यातं मया तानि तथा, 'सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला अन्यैश्च तीर्थकृद्भिः, 'तेसि ण मित्यादि, तेषां द्वाराणां संबन्धीनि येषां तानि तथा "शंखकंकुददगरयअमयमहियफेणपुंजसन्निकासाओ' | प्रत्येकं पञ्चषष्टिः 2 भोमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषां'

Page Navigation
1 ... 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276