Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1077
________________ सूरमण्डल १०५३-अभिधानराजेन्द्रः - भाग 7 सूरमण्डल षट्पट्योजनसहस्राण्येकैकेन मुहूर्तेन गच्छतिततः सर्वाभ्यन्तरेसर्वबाह्ये मण्डलगते द्वादशमुहुर्तप्रमाणे दिवसे तापक्षेत्रं प्रज्ञप्तम्-अष्टाचत्वारिंशच मण्डले यथोक्तमेव तापक्षेत्रपरिमाणं भवतीति, तथा 'तत्थे' त्यादि, द्योजनसाहस्राणि 48000, तदा हि तापक्षेत्रं द्वादशमुहूर्तगम्यम् एकैकेन तत्र-तेषां वादिनां मध्ये ये ते एवमाहुः- पञ्च पञ्च योजनसहस्राणि सूर्य चमुहूर्तेन चत्वारि चत्वारि योजनसहस्राणि गच्छति, ततश्चतुर्णा योजनएकै केन मुहूर्तेन गच्छति त एवमाहुः- यदा सूर्यः सर्वाभ्यन्तरं सहस्राणां द्वादशभिर्गुणनेऽष्टचत्वारिंशत्सहस्राणि भवन्ति, इमामेवोपपत्तिं मण्डलमुपसंक्रम्य चारं चरति 'तहेव दिवसराइप्पमाण' मिति-अत्र लेशतो भावयति-'तयाण' इत्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले प्रस्तावे दिवसरात्रिप्रमाणं तथैव-प्रागिव द्रष्टव्यम् 'तयाणं उत्तमकट्ठपत्ते सर्वबाह्यमण्डलचारकाले च यतश्चत्वारियोजनसहस्राणि एकैकेन मुहूर्तेन उक्कोसए अट्ठारसमुहत्ते दिवसे हवइ, जहन्निया दुवालसमुहुत्ता राई इति, गच्छति ततः सर्वाभ्यनतरे सर्वाबाह्येच मण्डले यथोक्तं तापक्षेत्रपरिमाणं 'तस्स् िच णं' - मित्यादि, तस्मिश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादश- भवति 3 // 'तत्थे' त्यादि, तत्र येते वादिन एवमाहुः- षडपि पश्चापि मुहूर्तप्रमाणे दिवसे तापक्षेत्र- तापक्षेत्रपरिमाणं प्रज्ञप्तं, नवतिर्योजन- चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति तेएवमाहुः-एवं सहस्राणि, तदा हि प्रागुक्तयुक्तिवशादष्टादशमुहूर्तप्रमाणं तापक्षेत्रम्, सूर्यचारं प्ररूपयन्ति, सूर्य उद्गमनमुहूर्ते अस्तमयनमुहूर्ते च शीध्रगतिएकैकेन च मुहूर्तेन गच्छति सूर्यः पञ्चपञ्च योजनसहस्राणि, ततः पञ्चानां र्भवति ततस्तदा-उद्गमनकालेऽस्तमयनकाले च सूर्य एकैकेन मुहूर्तेन योजनसहस्राणामष्टादशभिर्गुणनेन नवतिरेव योजनसहस्राणि भवन्ति, षट्षड्योजनसहस्राणि गच्छति, तदनन्तरं सर्वाभ्यन्तरगतंमुहूर्तमात्रगम्यं 'ताजयाण' मित्यादि, यदा सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तापक्षेत्रं मुक्त्वा शेष मध्यमं तापक्षेत्र परिभ्रमेण समासादयन् मध्यमतदा 'तं चेव राइंदियप्पमाणं' मिति, तदेव प्रागुक्तं रात्रिन्दिवप्रमाणं- गतिर्भवति, ततस्तदा पञ्चपञ्चयोजनसहस्राणि एकैकेन मुहूर्तेन गच्छति, रात्रिदिवसप्रमाणं वक्तव्यम्, तद्यथा 'उत्तमकट्ठपत्ता उक्कोसिया अट्ठारस- सर्वाभ्यन्तरं तु मुहूर्तमात्रगम्यं, तापक्षेत्र सम्प्राप्तः सन् सूर्यो मन्दगतिमुहुत्ता राई हवइ जहन्निए दुवालसमुहुत्ते दिवसे भवतीति'' 'तस्सिचणं' भवति, ततस्तदा यत्र तत्र वा मण्डले चत्वारि चत्वारि योजनसहस्राणि मित्यादि, तस्मिन् सर्वबाह्यमण्डलगते सर्वजधन्ये द्वादशमुहूर्तप्रमाणे एकैकेन मुहूर्तेन गच्छति। अत्रैव भावार्थ पिपृच्छिषुराह- 'तत्थे' त्यादि, दिवसे तापक्षेत्रं प्रज्ञप्तं षष्टियोजनसहस्राणि 60000, तदा तत्र एवंविधवस्तुतत्त्वव्यवस्थायां को हेतुः ?-- का उपपत्तिरिति वदेत्, ह्यनन्तरोक्तयुक्तिवशाद्वादशमुहूर्तगम्यप्रमाणं तापक्षेत्रमेकैकेनच मुहूर्तेन एवं स्वशिष्येण प्रश्ने कृते सति ते एवमाहुः 'ता अयण्ण' मित्यादि, अत्र पञ्च पञ्च योजनसहस्राणि गच्छति, ततः पञ्चानां योजनसहस्राणां जम्बूद्वीपवाक्यं पूर्ववत् स्वयं परिपूर्ण पठनीयं व्याख्यानीयं च। 'जया ण' द्वादशभिर्गुणने भवतिषष्टिर्योजनसहस्राणि, अत्रैवोपपत्तिलेशमाह-'तया | मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्म्य चारं चरति तदा णं पंच पंचे' त्यादि, तदा सर्वाभ्यन्तरमण्डलचारचरणकाले सर्वबाह्य- दिवसरात्री तथैव प्रागिव वक्तव्ये, तेचैवम्-'तयाणं उत्तमकट्ठपत्ते उक्कोसए मण्डलचारचरणकाले च पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन अट्ठारसमुहुत्ते दिवसे भवइजहन्निया दुवालसमुहुत्ता राई भवइ' 'तम्सिच गच्छति, ततः सर्वाभ्यन्तरे सर्वबाह्ये चमण्डले यथोक्तमातपक्षेत्रपरिमाणं ण' मित्यादि, तस्मिश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्त-प्रमाणदिवसे भवति सा 'तत्थे' त्यादि, तत्र ये ते वादिन एवमाहुः- चत्वारि चत्वारि तापक्षेत्रं प्रज्ञप्तम्। एकनवतिर्योजनसहस्राणि 1100, तानि चैवमुपपद्यन्ते योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति त एवं सूर्यतापेक्षत्रप्ररूचारं उद्गमनमुहूर्तेऽस्तमयनमुहूर्तेच प्रत्येक षड्योजनसहस्राणि गच्छतीत्युचरति तदा दिवसरात्री तथैव-प्रागिव वक्तव्ये, ते चैवम्- तया णं भयमीलने द्वादशयोजनसहस्राणि 12000, सर्वाभ्यन्तरं मुहूर्त्तमात्रगम्यं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहूत्ते दिवसे हवइजहन्निया दुबालसमुहुत्ता तापक्षेत्रं मुक्त्वा शेषे मध्यते, तापक्षेत्रे पञ्चदशमुहूर्त प्रमाणे पञ्च पञ्च राई भवई' इति, 'तस्सि च ण' मित्यादि, तस्मिश्च सर्वाभ्यन्तरमण्ड- योजनसहस्राणि गच्छतीति पञ्चानां योजनसहस्राणां पञ्चदशभिर्गुणने लगतेऽष्टादशमुहूर्त्तप्रसाणे दिवसे तापक्षेत्र प्रज्ञप्तं द्विसप्ततिर्योज- पश्चसप्ततिर्योजनसहस्राणि 75000, सर्वाभ्यन्तरेतुमुहूर्त्तमात्रगम्येतापक्षेत्रे नसहस्राणि 72000, तथाहि एतेषां मतेन सूर्य एकैकेन मुहूर्तेनचत्वारि चत्वारियोजनसहस्राणि 4000 गच्छतीति सर्वमीलने एकनवतिर्योजनचत्वारियोजनसहस्राणि गच्छति, सर्वाभ्यन्तरेच मण्डले तापक्षेत्रपरिमाणं सहस्राणि 61000 भवन्ति, नचैतान्यन्यथा घटन्ते, तथा-'ताजयाण' प्रागुक्तयुक्तिवशादष्टादशमुहूर्तगम्यं, ततश्चतुर्णा योजनसहस्राणामष्टा- |. मित्यादि, तत्र यदा सर्वबाह्यं मण्डलमुपसंक्रम्य सूर्यश्चारं चरति तदा दशभिर्गुणने भवन्ति द्विसप्ततिर्योजन-सहस्राणि, 'ताजयाणं' मित्यादि, रात्रिंदिवं-रात्रिंदिवपरिमाणं तथैव प्रागिव वेदितव्यं, तचैवम्- 'तया णं ततो यदा सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चार चरति, तदा 'राईदियं उत्तमकट्टपत्ता उक्कोसिया अट्ठारस-मुहत्ताराई भवइ,जहण्णएदुवालसमुहुत्ते तहेव' त्ति-रात्रिन्दिवं-रात्रिदिवसप्रमाणं तथैव-प्रागिव वक्तव्यं, तचैवम्, दिवसे, 'तस्सि च णं' मित्यादि, तस्मिश्च सर्वबाह्यमण्डलगते द्वादश'तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्न ए मुहूर्तप्रमाणे दिवसे तापक्षेत्र प्रज्ञप्तम्, एकषष्टिोजनसहस्राणि 61000, दुबालसमुहत्ते दिवसे भवति' तरिंस चणं' मित्यादि, तम्मिश्च सर्वबाह्य- तानि चैवं घटा प्राञ्चन्ति-उद्रमनमुहूर्ते अस्तमथमुहूर्तेच प्रत्येकं षट्षट्

Loading...

Page Navigation
1 ... 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276