Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 17
________________ विशेषा० ॥१०१५। Jain Education Intern बृहद्वत्तिः । त्तियमित्ती सत्तित्ति नाइयारो न यावि पच्छित्तं । न य सव्वव्वयनियमो एगेण वि संजयत्त त्ति ॥२५३७|| ल यथा मृतस्य पञ्चत्वमुपगतस्य सुरलोकादौ सुरकामिनीसंभोगादिभोगान् भुञ्जतोऽस्मत्पक्षे दोषो न भवति तथा शक्तिरूपमपरिमाणमभ्युपगच्छतस्तव मते जीवतोऽपि भोगोपसेवायां न दोषः प्राप्नोति, 'एतावत्येव मम शक्तिः, अतो मत्प्रत्याख्यानस्य पूर्ण - त्वाज्जीवन्नपि नज्म भोगान्' इत्यभिप्रायवतस्तदभ्युपगमेन जवितोऽपि भोगानासेवमानस्य दोषानुषङ्गो न स्यादित्यर्थः । न चैतद् दृष्टिं वा जिनशासने । किञ्च, इत्थमभ्युपगमे 'एतावती मम शक्तिः' इत्यवष्टम्भवतो व्रतभङ्गनिर्भयत्वात् प्रत्याख्यानानवस्यैव स्यात्, 'एतावती मम शक्तिः' इति भोगासेवनात् पुनः प्रत्याख्यानात् पुनरप्यासेवनात् पुनः प्रत्याख्यानादिति । किञ्च व्रतानामतिचारः, तदाचरणे च प्रायश्चित्तम्, एकत्रतभङ्गे सर्वव्रतभङ्गनियमेन सर्वाण्यपि व्रतानि पालनीयानि, इति यदागमरूढं तत् सर्वमपि भवदभिप्रायेण न प्राप्नोतीति सयुक्तिकं दर्शयन्नाह - 'इत्तियमित्तीत्यादि' 'एतावत्येव मम शक्तिर्नाधिका' इत्यध्यवसायेन प्रतिसेवां कुर्वतोऽपि साधोः शक्त्यपरिमाणवादिनो भवतोऽभिप्रायेण नातिचारः, न चापि व्रतभङ्गः, न चापि प्रायश्चित्तम्, तथा सर्वत्र परिपालननियमश्च न स्यात्, शक्त्यवष्टम्भात्, एकव्रतपरिपालनेनापि त्वदभिप्रायेण संयतत्वादिति ।। २५३६ ।। २५३७ ।। अथ सर्वाप्यनागताद्धाऽपरिमाणमिति द्वितीयो विकल्प इष्यते, सोऽपि न युक्त इति दर्शयन्नाह- अहवाँ सव्वाणागयकालग्गहणं मयं अपरिमाणं । तेणापुण्णपइण्णो मओ वि भग्गवओ नाम || २५३८ ॥ सिद्धो वि संजओ च्चिय सव्वाणागयसंवरधरो त्ति । उत्तरगुण- संवरणाभावो च्चिय सव्वहा चेव || २५३९॥ व्याख्या - अथ सर्वस्याप्यनागतकालस्य ग्रहणमपरिमाणं भवतः, तेन तर्हि मृतोऽपि देवलोकादौ भोगानासेवमानः, 'नाम' इत्यामन्त्रणे, अहो ! भग्नव्रत एवं साधुः, अपूर्णप्रतिज्ञत्वात् सर्वमप्यनागतकालं तदपरिपालनादिति सुव्यक्तमेवेति । अपिच, एवं सिद्धोऽपि संयत एव प्राप्नोति, सर्वानागताद्धासंवरधरत्वात्, अस्यापि सर्वाद्धगृहीत प्रत्याख्यानकालाभ्यन्तरवर्तित्वादित्यर्थः, यावज्जीवगृहीतविर १ एतावन्मात्रा शक्तिरिति नातिचारो न चापि प्रायश्चित्तम् । न च सर्वव्रतनियम एकेनापि संयतत्वादिति ॥ २५३७ ॥ २ अथवा सर्वानागतकालग्रहणं मतमपरिमाणम् । तेनापूर्ण प्रतिज्ञो मृतोऽपि भवतो नाम | २५३८ ॥ सिद्धोऽपि संयत एव सर्वानागताद्धा संवरधर इति । उत्तरगुणसंवरणाभाव एव सर्वधा चैवम् ।। २५३९ ॥ For Personal and Private Use Only asu dao an t ॥१०१५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 202