Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 16
________________ बृहद्वत्तिः । Fol प्रकारेण तद्विध एव तीव्रादिभेदभिन्नः शुभपरिणामोऽशुभविपक्षत्वात् कर्मार्जनविपक्षभूतैतद्वियोगेऽपि हेतुः किं नेष्टः ?- ननु युक्तियुक्तविशेषा० त्वादेष्टव्य एवेति भावः । तस्माजीवेन सहाविभागेन स्थितस्यापि कर्मणः सिद्धो वियोग इति । तदेवं निराकृता कर्मविचारविषया विप्रतिपत्तिः॥२५३२ ॥ २५३३ ।।। ॥१०१४॥ अथ प्रत्याख्यानविषयां तामपाकर्तुमाह'किमपरिमाणं सत्ती अणागयहा अहापरिच्छेओ ? । जइ जावदत्थि सत्ती तो नणु सच्चेय परिमाणं ॥२५३४॥ सत्ति-किरियाणुमेओ कालो सूरकिरियाणुमेओ व्व । नणु अपरिमाणहाणी आसंसा चेव तदवत्था ॥२५३५॥ यदुक्तम्-'प्रत्याख्यानपरिमाणमेव विधीयमानं श्रेयो भवति' इति। तत्र प्रतिविधीयते-किमिदं नामापरिमाणं ?-किं शक्तिर्यावच्छ. नोमीत्यपरिमाणम् ?, उत सर्वाऽप्यनागताद्धा, आहोस्खिदपरिच्छेदः? इति त्रयी गतिः। तत्र यदि 'यावदस्ति शक्तिस्तावदहमिदं न सेवि प्ये' इत्यपरिमाणमिष्यते, ततस्तर्हि ननु सैव शक्तिः परिमाणमापन्नम् , अतो यदेव निषिध्यते तदेवाभ्युपगतमिति | कुतः ? इत्याहFOR 'सत्तीत्यादि' 'यावच्छनोमि तावदिदं न सेविष्ये' इत्येवंभूतया हि शक्तिक्रियया प्रत्याख्यानस्यावधिभूतः काल एवानुमीयते- यावन्तं कालं शक्तिस्तावन्तं कालमिदं न सेविष्य इत्यर्थः । दृष्टान्तमाह- यथा सूर्यादिगतिक्रियया समया-ऽऽवलिकादिः कालोऽनुमीयते तथा| वापि शक्तिक्रियया प्रत्याख्यानावधिकाल इत्यर्थः । अस्त्वेवमिति चेत् । तदयुक्तम् , यतो नन्वेवं सति त्वया प्रतिज्ञातस्यापरिमाणपक्षस्य हानिः प्रामोति, शक्तिक्रियानुमितकालपरिमाणस्येदानी वयमेवाभ्युपगमादिति । यदुक्तम्-'तं दुढे आससा होई' इति, तत्राह'आसंसेत्यादि' ननु शक्तिरूपेऽपरिमाणेऽपि त्वयेष्यमाणे आशंसादोषस्तदवस्थ एव, 'शक्तरुत्तरकालमिदं सेविष्ये' इत्याशंसायास्तदवस्थत्वादिति ॥ २५३४ ॥ २५३५॥ शक्तिरूपेऽपरिमाणेऽभ्युपगम्यमाने न केवलं भवतः स्वपक्षहानिः, किन्त्वन्येऽपि दोषाः । के ? इत्याहजह न वयभंगदोसो मयस्स तह जीवओ वि सेवाए । वयभंगनिब्भयाओ पच्चक्खाणाणवत्था य॥२५३६॥ १ किमपरिमाणं शक्तिरनागताद्वाऽथापरिच्छेदः । यदि यावदस्ति शक्तिस्ततो ननु सैव परिमाणम् ॥ २५३४ ॥ शक्ति क्रियानुमेयः कालः सूरक्रियानुमेय इव । नवपरिमाणहानिराशंसा चैव तदवस्था ॥ २५३५॥ २ गाथा २५१७॥ २ यथा न प्रतभङ्गदोषो मृतस्य तथा जीवतोऽपि सेवायाम् । व्रतभङ्गनिर्भयात् प्रत्याख्यानानवरथा च ॥ २५३६ ॥ ॥१०१४॥ For Personal and Price Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 202