Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
lama
hru
॥१०१२॥
चलनं च संचरणमेवोच्यते, तत् किमिति तदिह निषिध्यते । तदयुक्तम् , अभिप्रायापरिज्ञानादित्याह- 'चलियमित्यादि "नेरईए जाव बेमाणिए जीवाउ चलियं कम्मं निजरई" इत्यादिवचनात् , तथा “निर्जीयमाणं निर्जीर्णम्" इति वचनाच्च यद् यस्मात् समये आगमे चलितं कर्म निर्जीणमुक्तं तदकमैव भणितम् , तच्च मध्ये गतमपि न वेदनां जनयितुमलम् , अकर्मणो नभः-परमाण्वादेरिव तत्सामयाभावात् । तस्मादित्थमनेकदोषदुष्टत्वादयुक्तं कर्मणः संचरणमिति । अतो मध्ये व्यवस्थितं कर्मास्तीति स्थितम् ॥२५२९॥
मध्ये कर्मावस्थानसाधनार्थमेव प्रमाणयन्नाहअंतो वि आत्थि कम्मं वियणासम्भावओ तयाए व्व । मिच्छत्ताईपच्चयसब्भावओ य सव्वत्थ ॥ २५३० ॥ ___ अन्तमध्येऽप्यस्ति कर्मेति प्रतिज्ञा | वेदनासद्भावादिति हेतुः । त्वचीवति दृष्टान्तः । इह यत्र वेदनासद्भावस्तत्रास्ति कर्म, यथा त्वपर्यन्ते, अस्ति चान्तर्वेदना, ततः कर्मणापि तत्र भवितव्यमेवेति । किञ्च, मिथ्यात्वादिभिः प्रत्ययैः कर्म बध्यते, ते च जीवस्य यथा बहिस्तनप्रदेशेषु तथा मध्यप्रदेशेष्वपि, यथा मध्यप्रदेशेषु तथा बहिष्पदेशेष्वपि सर्वत्र सन्ति, तेषामध्यवसायविशेषरूपत्वात् , अध्यव
सायस्य च समस्तजीवगतत्वादिति । तस्माद् मिथ्यात्वादीनां कर्मबन्धकारणानां जीवे सर्वत्र सद्भावात् तत्कार्यभूतं कमापि सर्वत्रैव - तत्रास्ति, न पुनर्बहिरेव । तस्माद् वन्ययापिण्ड-क्षीरनीरादिन्यायाजीवेन सहाविभागंनैव स्थितं कर्मेति प्रतिपद्यतां सत्पक्षः, त्यज्यतां मिथ्याभिमान इति ॥ २५३० ॥
आह- ननु यदि जीव-कर्मणोरविभागः, तर्हि तद्वियोगाभावाद् मोक्षाभाव इत्युक्तयेव दृषणमित्याशझ्याहअविभागत्थस्स वि से विमायणं कंचणो-वलाणं व । नाण-किरियाहिं कीरइ मिच्छत्ताईहिं चायाणं ॥ २५३१ ॥ _ 'से तस्य कर्मणो जीवेन सहाविभागेन स्थितस्यापि काश्चनो-पलयोरिव विमोचनं वियोगो ज्ञान-क्रियाभ्यां क्रियते । तथा, तस्यैव कर्मणो मिथ्यात्वादिभिरादानं ग्रहणं जीवेन सह संयोगो विधीयत इत्यर्थः । इदमत्र हृदयम्- इह जीवस्याविभागेनावस्थानं द्विधा विद्यते- आकाशेन सह, कर्मणा च । तत्राकाशेन सह यदविभागावस्थानं तद् न वियुज्यत एव, सवोद्धयवधानात् । यतु
१ नैरयिका यावद् पैमानिका जीवाश्चलितं कर्म निर्जीयन्ति । २ अन्तरष्यस्ति कर्म वेदनासजावतस्त्व चीव । मिथ्यावादिप्रत्ययसनावाच सर्वत्र ॥ २५३० ॥ ३ अविभागस्थरयापि तस्य विमोचनं कानो-पलयोरिव । ज्ञान-क्रियाभ्यां क्रियते मिथ्यात्वादिभिश्चादानम् ॥ २५३१ ।।
१०१२॥
JanEducatara
Per Personal and
Use Only
www.jainmsbrary.org
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 202