Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 15
________________ BHAROO her विशेषा० दु ॥१०१३॥ कर्मणा सहाविभागावस्थानं तदप्यभव्यानां न वियुज्यते । भव्यानां तु कर्मसंयोगस्तथाविधज्ञान-दर्शन-चारित्र-तपःसामग्रीसद्भावे वियुज्यते, वहन्यौ-पध्यादिसामग्रीसत्वे काञ्चनो-पलसंयोगवदिति । तथाविधज्ञानादिसामग्यभावे तु भव्यानामपि कर्मसंयोगः कदापि न निवर्तते, | "नो चेव णं भवसिद्धियविरहिए लोए भविस्स" इति वचनात् । तर्हि भव्याः कथं ते व्यपदिश्यन्ते ? इति चेत् । उच्यते- योग्यतामात्रेण । न च योग्यः सर्वोऽपि विवक्षितपर्यायेण युज्यते, प्रतिमादिपर्याययोग्यानामपि तथाविधदारु-पाषाणादीनां तद्विधसामग्यभावे केषाश्चित तदयोगादित्यलं विस्तरेण, प्रागेव गणधरवादेऽस्यार्थस्य विस्तरेणोक्तत्वात् । तस्मात् 'कर्म जीवाद् न वियुज्यते, अन्योन्याविभागेनावस्थितत्वात् , इत्यनैकान्तिकम् , उपायतो दृश्यमानवियोगैः क्षीरनीर-काञ्चनोपलादिभिभिचारात् । ननु प्रस्तुतो जीव-कर्माविभागः केनोपायेन विघटत इति चेत् । नन्वभिहितमेव 'ज्ञान-क्रियोपायतः' इति । मिथ्यात्वादिभिर्हि जीव-कर्मसंयोगः क्रियते, मिथ्यात्वादिविपक्षभूताश्च सम्यग्ज्ञानादयः, अतस्तैस्तद्वियोगो युक्तियुक्त एव, अन्नभोजनादिविपक्षभूतैलङ्गानादिभिस्त जनिताजीर्णसंयोगवदिति ॥२५३१| ___ अथादेवादिषु देवादिबुद्ध्याऽभिगमन-वन्दनादिभिहिंसादिभिश्च क्रियाभिर्जीवस्य कर्मणा संयोग इष्यते, न तु दया-दान पालन-शील-समिति-गुप्त्यादिक्रियाभिस्तद्वियोग इत्याशङ्कयाह केह वादाणे किरियासाफल्लं नेह तबिघायम्मि । किं पुरिसगारसज्झं तस्सेवासज्झमेगं तो ॥ २५३२ ॥ असुभो तिव्वाईओ जह परिणामो तदजणेऽभिमओ। तह तविहो च्चिय सुभो किं नेट्ठो तविओगे वि?॥२५३३॥ वाशब्दो युक्तरभ्युच्चये । कथं वा हन्त ! कर्मण आदाने ग्रहणे हिंसादिक्रियाणां साफल्यमिह त्वयेष्यते ?,- न तु दया-दानादिक्रियाणां तद्विधाते साफल्यमभिप्रेयते, किमत्र राज्ञामाज्ञा प्रभवति, न तु युक्तिः । किञ्च, इदमपि प्रष्टव्योऽसि, किं पापस्थानव्यापृतपुरुषकारसाध्यं 'एगे' इतीहापि संबध्यते, एकं कर्मण आदानमिष्यते, एकं तु यत् तस्य निर्जरणं तत् तस्यैव संयमादिस्थानविहितपुरुषकारस्यासाध्यमिष्यते ? इत्येतदपि व्यक्तमेवेश्वरचेष्टितं भवतः, रूच्छाप्रवृत्तेः । उपसंहरन्नाह- 'तो ति' तस्माद् यथा येन प्रकारेण तीव्र-मन्द-मध्यमभेदभिन्नोऽशुभः परिणामस्तदर्जने तस्य कर्मणोऽर्जनमुपादानं ग्रहणं तत्र हेतुर्भवतोऽभिमतः, तथा तेनैव , नो चैव भवासद्धिकविरहित लोके भविनः । २ कथं वाऽऽदाने क्रियासाफल्य नेह तद्विघाते । किं पुरुषकारसाध्यं तस्यैवासाध्यमेकं, ततः ॥ २५३२ ॥ अनुभस्तीवादिको तथा परिणामस्तदनेऽभिमतः । यथा तद्विध एवं शुभः किं नेष्टस्तद्वियोगेऽपि ? ॥ २५३३ ॥ पटSaxi १०१३॥ PORN For Personal d e sent

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 202