Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
स
सरकार
का
ROTICE
मध्ये कर्मणापि भाव्यमिति सिद्धोऽस्मत्पक्ष इति । अथैवं मन्यसे-बहिस्त्वपर्यन्तवर्त्यपि कर्म मध्येऽपि शूलादिवेदनां जनयति न पुनर्मविशेषा
ध्ये कर्मास्ति । तदयुक्तम् , यतो यदि वहिवर्तिविभिन्नदेशस्थितमपि कर्मान्यस्मिन् मध्यलक्षणे देशान्तरे वेदनां करोतीत्यभ्युपगम्यते,
एवं तर्हि कथं केन हेतुनाऽन्यशरीरगतं कर्मान्यस्य यज्ञदत्तादेर्वेदनां न करोति ?- ननु करोतु नाम, एवमपि देशान्तरत्वाविशेषादिति ॥१०११॥ भावः ॥ २५२५ ॥ २५२६ ॥ २५२७ ॥
अत्र पराभिप्रायमाशङ्कय परिहर्तुमाहअह तं संचरइ मई न बहिं तो कंचुगो व्व निच्चत्थं । जं च जुगवं पि वियणा सव्वाम्म वि दीसई देहे ॥२५२८॥
अथ भवतो मतिः- एकस्य देवदत्तशररिस्य बहिरन्तश्च संचरति तत्कर्म, ततस्तत्र बहिरन्तश्च वेदनां जनयति, न शरीरान्तरे, EM स्वाधारशरीरे बहिरन्तश्च संचरणात् , अन्यशरीरे स्वसंचरणादिति । अत्रोच्यते- 'न बहिमित्यादि' ततस्तर्हि सर्पस्य कञ्चुकव
ज्जीवस्य बहिरेव कर्म नित्यं तिष्ठतीति नित्यस्थमिति यद् भवतो मतं तद् न पामोति, किन्तु कदाचिद् बहिः, कदाचित् त्वन्तः | कर्मणः संचरणाभ्युपगमात् 'कञ्चुकवद् बहिरेव तिष्ठति' इति नियमस्याघटनात् 'लवत एव तदिति भावः । किञ्च, कर्मणः संचरणे बहिरन्तश्च क्रमेणैव वेदना स्यात् , न चैतदस्ति, लगुडायभिघाते बहिरन्तश्च युगपदेव वेदनादर्शनात् , तस्माद् न कर्मणः संचरणमुपपद्यत इति ॥ २५२८ ॥
कर्मणः संचरणे दूषणान्तरमप्याह--
नै भवंतरमण्णेइ य सरीरसंचारओ तदनिलो व्व । चलियं निजरियं चिय भणियमकम्मं च जं समए ॥२५२९॥
किञ्च, यदि संचरिष्णु कर्माभ्युपगम्यते, तर्हि मृतस्य तद् भवान्तरं नान्वेति- भवान्तरे तस्यानुगमनं न प्रामोतीत्यर्थः । शरीरे संचरणादिति हेतुः। अनिलवदिति दृष्टान्तः । इह यत् शरीरे बहिरन्तश्च संचरति न तद् भवान्तरमन्वेति, यथोच्छास-निःश्वासानिलः, तथा च कर्म, तस्माद् न भवान्तरमन्वेतीति । आह- नन्वागमेऽपि “चलमाणे चलिए" इति वचनात् कर्मणश्चलनमुक्तम् ,
१ अथ तत् संचरति मतिनं बहिस्ततः कन्चुक इव नित्यस्थम् । यच्च युगपदपि वेदना सर्वस्मिन्नपि दृश्यते ॥ २५२८ ॥ २ न भवान्तरमन्वेति च शरीरसंचारतस्तदनिल इव । चलितं निर्जीणमेव भाणितमकर्म च यत् समये ॥ २५२९ ॥ ३ चल्यमानं चलितम् । ४ भगवत्या प्रथमशतके प्रथमोदेशे।
१०११॥
For Posod
e
On
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 202