Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥६१७॥
Jain Education internation
पोण्डदृष्टान्त व्याख्यामाह
वोडं विभिन्नमीसं दरफुल्लं वियसियं विसेसेण । जह कमलं चउरूवं सुत्ताइचउक्कमप्पेवं ॥ १४३१ ॥
पोण्डमविकसितावस्थं कमलम् । तस्य च पश्चात् तिस्रोऽवस्था जायन्ते, तद्यथा- 'विभिन्नमीसं ति' ईषद्विभिन्नमित्यर्थः । तथा, 'दरफुल्लं ति' अर्धविकसितमित्यर्थः । तथा, 'वियसियं विसेसेण त्ति' सर्वात्मना विकसितमित्यर्थः । एवं च सति यथा कमलं चतूरूपमुक्तम्, तथा मूत्रादिचतुष्कमपि विज्ञेयम्- अविवृतं मुकुलितं सूत्रम्, तथा, अल्प- बहु- बहुतरव्याख्यानरूपास्तस्य तिस्रोऽवस्थाः, इत्येवं चतूरूपतेति ।। १४३१ ।।
अथ देशिकदृष्टान्त व्याख्यामाह
* पंथो दिसाविभागो गाम- पुराइगुण-दोसपेयालं । जह, पहदेसणमेवं सुत्तं भासाइतिययं च ॥ १४३२ ॥
इह पन्थाः कश्चिद् ग्राम-नगरादीनां भवति । तं च पृष्टः कोऽपि दिग्विभागपात्रमेव कथयति, अन्यस्तु तद्व्यवस्थितग्रामनगरादीन् कथयति, अपरस्तु मार्गगतनिःशेषगुण-दोषविचारमपि कथयति । इत्थं यथा पथो मार्गस्य देशनं त्रिविधं प्रवर्तते, एवं भाषा विभाषा वार्तिकलक्षणमपि त्रितयमवगन्तव्यम् । तदिह सर्वेष्वपि काष्ठादिदृष्टान्तेष्वयं परमार्थ:- जघन्य मध्यमोत्कृष्टव्याख्यातारो भाषक - विभाषक व्यक्तीकरा उच्यन्त इति । तदेवं जिनप्रवचनोत्पत्तिः, प्रवचनैकार्थिकानि, तद्विभागश्वोक्तः ।। १४३२ ॥
अथ क्रमप्राप्तमपि द्वारविधिं ‘दौरवही वि महत्था तत्थ वि वक्खाणविहिविवज्जासो, मा होज्ज' इत्यादिपूर्वोक्तकारणादुल्लङ्घय, व्याख्यानविधिमेवेह तावदभिधित्सुः प्रस्तावनामाह
ऐयरस को णु जोग्गो वत्तुं सोउं च, केण विहिणा वा ? । पुव्वोइयसंबंधो वक्खाणविही विभागाओ ॥ १४३३ ॥ एतस्य च वक्ष्यमाणस्य 'उद्देसे निद्देसे य' इत्यादिद्वारविधेः, सर्वस्य वाऽनुयोगस्य को वक्तुं योग्यो गुरुः ?, कश्च श्रोतुं योग्यः श्रोता ?, केन वा विधिनाऽसौ वक्तव्यः ? इत्येतदभिधानीयम् । अत एव तस्मात् प्रवचनैकार्थिकविभागादनन्तरं 'दारविही वि महत्था' इत्यादिना
७८
१ क. 'बोण्ड' । २ पोण्डं विभिन्नमीषदर्थं विकसितं विशेषेण । यथा कमलं चतूरूपं सूत्रादिचतुष्कमध्येवम् ॥ १४३१ ॥
३ पन्था दिग्विभागो ग्राम पुरादिगुण-दोषविचारम् । यथा पथदेशनमेवं सूत्रं भाषादित्रितयं च ॥ १४३२ ॥ ४ गाथा १३६० । ५ एतस्य को नु योग्य वक्तुं श्रोतुं च केन विधिना वा ? पूर्वोदितसंबन्धो व्याख्यान विधिविभागात् ॥ १४३३ ।। ६ गाथा ९०३ ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥६१७॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 202