________________
Shri Mahavir Jain Aradhana Kendra
उतराध्य
यन सूत्रम् ॥ ११३४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भीमशब्दो विशेषणेन प्रतिपाद्यः कीदृशानि दुःखानि भयानि च ( भीमानि भयोत्पादकानि दुःखानि च भयानि च दुःखभयानि अथवा दुःखहेतूनि भयानि दुःखभयानि, राजविड्वराग्निचौरवाटीप्रमुखाणि तानि वारंवार मनु भूतानीत्यर्थः ॥ ४६ ॥
हे माता पिता! में शरीर संबन्धिनी तथा मननी भयङ्कर वेदनाओ अनन्तवार भोगवी=सहन करी छे, वळी असकृत्=अनेकवार भयानक दुःखो तथा विविध भय पण सहन करेल छे. अथवा दुःखनां हेतुभूत भयो=जेवांके राज संबन्धी तेमज वैश्य, अमि, चोरनां घाडां वगैरे अनेक प्रकारनां दुःखो वारंवार अनुभव्यां छे तेमज सहन पण कर्या छे. ४६
जरामरणकंतारे । चाउरंते भयागरे ॥ मए सोढाणि भीमाणि । जम्माणि मरणाणि य ॥ ४७ ॥
जरा तथा मरणरूपी कांतार=भरण्य के जे चतुरंत देव मनुष्य तिर्य तथा नारक: ए चार अंतवालुं छे तथा भयागार भयनुं वररूप छे, aat में भयानक जम्मो तथा मरणो सहन कर्या छे. ४७
व्या०-- पुनर्मृगापुत्रो वक्ति, हे पितरौ ! चातुरंते संसारे भीमानि भयदानि जन्मानि च पुनर्भरणानि मया सोढान्यनुभूतानि चत्वारो देवमनुष्यतिर्यग्नरकरूपा भवा अंता अवयवा यस्य स चतुरंतः, चतुरन्त एव चातुरन्त इति व्युत्पत्तिः अर्थात्संसारस्तस्पिश्चातुरंते संसारे. कीदृशे चातुरंते ? जरामरणकांतारे, जरामरणाभ्यामतिगहनतया कांतारं वनं जरामरणकांतारं, तस्मिन् जरामरणकांतारे. ॥ ४७ ॥
बळी पण मृगापुत्र कहे छे-हे माता पिता ! आ चातुरंत एटले देव मनुष्य तिर्यक तथा नारक रूप भव जेना अंत=अवयवो
For Private and Personal Use Only
भाषांतर
अध्य०१९ ॥११९३४ ॥