Book Title: Uttaradhyayan Sutram Part 05
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 248
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir भावांतर अब.२० १३५०० हनो विनाश करनारा मुनियो शोककरता नथी. ॥ ८५ ८४॥ भावे गाधामो मळी युग्म बने .. उच्चराय- व्या-हे केशीमुने ! तत् शाश्वतं सदातनं वासं स्थानं लोकाग्रे वर्तते, यत्स्थानं संप्राप्ताः संतो भवौघांतकराः पनि खस संसारप्रवाहविनाशका मुनयो न शोचंते, शोकं न कुर्वति. कीरशं तत्स्थानं ? दुरारोह, दुःखेन तपःसंयमयोगेनार ५०"खते आसाद्यते इति दुगरोहं दुःप्राप्यमिति द्वितीयगाथया संबंधः अथ प्रथमगाथाया अर्थ:-पुनः कीदृशं तत्स्थानं ? । यत्स्थानमेमिर्नामभिरुच्यते-कानि तानि नामानि ? निर्वाणमिति, अवाधमिति, सिद्धिरिति, लोकाग्रमेव, च पुनः शिवमिति नामानि, एतादृशः सार्थकैरभिधानैर्यत्स्थानमुच्यते, तेषां नानामों यथा-निर्वाति संतापस्याऽभावात् शीतीभवंति जीवा यस्मिन्निति निर्वाण. न विद्यते वाघा यस्मिं स्तदबाधं निर्भयं. सिध्यति समस्तकार्याणि भ्रम णाऽभावाचस्यामिति सिद्धिः लोकस्याग्रमग्रभूमिलोकाग्रमेव.क्षेमं क्षेमस्य शाश्वतसुखस्य कारकत्वात्क्षेम, शिव. मुपद्रवाऽभावात्. पुनर्यस्थानप्रति महर्षयोऽनावाधं यथा स्यात्तथा चरांत ब्रजति सुखेन मुनयः प्राप्नुवंति. मुनयो हि चक्रवर्त्यधिकसुखभाज: संतो मोक्षं लभते इति भावः ॥ ८४ ॥ अर्थ:-हे श्रीकेशी मुनि ! ते शाश्वत-सदानु अर्थात् नित्य स्थान लोकना अप्रविषे (लोकनी उपर ) के. जे स्थानने प्राप्त थह संसारना प्रवाइनो विनश करनारा मुनिओ न शोचन्ते-शोक करता नथी. ते स्थान के दुरारोहम्-दुःखेन-तप अने संयमना सहयोगथी आफयते चढाय छे ए दुरारोहम्-कष्टयी प्राप्त थाय एबुं छे, एम बीजी गथानी साथ संबंध छे. हवे पहेली माथानो अर्थ आपवामां आवे छे:-बळी ते स्थान के छे । जे स्थान नामोथी कडेवामां आवे के एचु के. ते नामो क्या छ । निर्वाण, अबाघ, AAVAT For Private and Personal Use Only

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254