Book Title: Uttaradhyayan Sutram Part 05
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 186
________________ Shri Mahavir Jain Aradhana Kendra उचराज्य १२८८ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नामना सार्थवाह (संघना अधिपति) नी साधे संमेतशिखरनी यात्रामाटे प्रयाण कर्पु. सागरदत्त सार्थवाहे पूछयुं 'हे भगवन् ! आप क्यां पधारो ?' यतिए कछु 'तीर्थयात्राए.' सार्थवाहे पूछयुं 'आपनो के वो धर्म छे ?' सुनिए तेने दया, दान तथा विनय जैनुं मूळ छे एवो सविस्तर धर्म कह्यो. ते सांभळी ते सार्थवाह श्रावक थयो, अने ते मरुभूति जीव ज्यां हाथी थयो हतो ते मोटा जंगलमां क्रमथी आव्यो. त्यां मोडुं सरोवर जोइ तेना कांठा उपर संघ उतर्यो. ॥ १ ॥ अत्रांतरे तस्मिन्नेव सरसि बहुहस्तिनीपरिवृत्तः स करी जलपानार्थमागतो जलं सविलासं पीत्वा पालमारूढः सर्वत्र चक्षुर्विक्षिपन् सार्थं दृष्ट्वा तद्विनाशनार्थ स्वरितं धावितः तं च तथागच्छतं दृष्ट्वा मार्थजना इतस्ततः प्रणष्टाः, मुनिस्त्ववधिना ज्ञात्वा स्वस्थाने स्थितः कायोत्सर्गेण तेन करिणा सर्व सार्थप्रदेशं भ्रमता दृष्टः ल महामुनिः, तदभिमुखं स धावितः आसन्नप्रदेशे गत्वा तं पश्यन्नुपशांतको पोऽसौ निश्चलः स्थितः तथारूपं तं दृष्ट्वा तत्प्रतिबोधार्थ पारितकायोत्सर्गो मुनिरेवसूचे. भो मरुभूते । किं न त्वं स्मरसि मामरविंदनरपतिमात्मनः पूर्वभवं वा १ एतन्मुनिवचः श्रुत्वा स करी संजातजातिस्मरणः पतितो मुनिचरणयोः, मुनिनापि सविशेषदेशनाकरणपूर्व स श्रावकः कृतः, ततः प्रणस्य स करी स्वस्थानं गतः ॥ २ ॥ अर्थ:-आ अरसामा तेज सरोवरमा घणी हाथणीओथी वींटाइ ते हाथी जळ पीवा माटे आव्यो. ते आनंदथी जळ पी तळावनी पाळपर चढयो, अने चोमेर दृष्टि नाखतां संघने जोइ तेनो विनाश करवा माटे तरत दोडयो. तेने आवतो जोइ संघना माणसो अहिं तहिं नाठा. मुनि तो अवधिज्ञानथी जाणी लह पोताना स्थानमांज कायोत्सर्गवडे उभा रह्या. ते हाथीए सघळा संघना स्थानमां For Private and Personal Use Only भाषांतर अध्य०२३ ॥१२८८॥

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254