________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उचराध्य
ब
॥३२
अर्थः-तु-वळी श्रीगौतमे ए प्रमाणे बोलता श्रीकेशीकुमारना साधुने आ का हे श्रीकेशीकुमार साधु. भीतीर्थकरोए विज्ञान थी-विशिष्ट ज्ञानथी, अर्थात् केवल ज्ञानथी समागम्य-जे जेने योग्य योग्य होय ते ते प्रमाणेज जाणी वर्षाकल्प इत्यादि धर्म-3
भाषांतर
अध्य.२३ साधन धर्मनु उपकरण आ ऋजुप्राज्ञने योग्य छ, अने आ वक्रजडने योग्य छे एम ईप्सितम्-खीकार्य छ, अर्थात् आ अमोने इष्ट RARYA छे, एम कथु छ, ए तात्पर्य छ, केमके लाल वगरे रंगवाळा वस्त्रोनी अनुज्ञा आपतां वक्रजडपणाने लीये श्रीमहावीर स्वामीना शि व्योनी वस्रो रंगवा वगैरे विषे प्रवृत्ति अटकावी नज काय, अने श्रीपार्श्वनाथना शिष्यो तो ऋजुप्राज्ञपणाने लीधे शरीरने ढांकवा? मात्रथीज वस्त्रोनुं प्रयोजन जाणे हे, परंतु तेओ वस्रो रंगवा वगेरेनो खोटो आग्रह जरापण करता नथी. ॥ ३१ ॥
मू-पञ्चमत्थं च लोगस्स | नाणाविहविगप्पणं ॥ जत्तत्वं गहणत्वं च । लोगे लिंगप्पओयणं ॥ ३ ॥
अर्थ:-आ लोकमा जात जातमा उपकरणो धारण करवारूप साधुवेषनी प्रवृत्ति लोकोना विश्वास माटे संबमना निर्वाह माटे, भने पोताना स्वरूपना भान माटे छे. ॥१२॥
व्या०-हे केशीमुने ! नानाविधविकल्पनं नानाप्रकारोपकरणपरिकल्पनमनेकप्रकारोपकरणचतुर्दशोपकरणधारण वर्षाकल्पादिकं च यत्पुनलोंके लिंगस्य प्रयोजनं, साधुवेषस्य प्रवर्तनं यत्तीर्थकरैरुक्तं तल्लोकस्य प्रत्ययार्थ, लोकस्य गृहस्थस्य प्रत्यपाथ, यतो हि साधुवेषं लुंचनाद्याचारं च इष्वाऽमी तिन इति प्रतीतिरुत्पद्यते. अन्यथा विडंधकाः पाखंडिनोऽपि पूजाय वयं वतिन इति त्रुवीन , ततश्च प्रतिष्वप्रतीतिः स्यात्, अतो नानाविधविकरुपनं लिङ्गप्रयोजनं च पुनर्यात्रार्थ संयमस्यनिर्वाहार्थ, यतो हि वर्षाकल्पादिकं विना वृष्ट्यादिना संयमनिर्वाहो न
HTTECH44--
X
For Private and Personal Use Only