Book Title: Uttaradhyayan Sutram Part 05
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उपराज्यसूत्र १३४१॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मू० -- साहु गोयम पना ते । छिन्नो मे संसओ इमो || अनोवि संसओ मज्झ । तं मे कहसु गोयमा ॥ ६४ ॥ अर्थ:-( जुओ गाथा ३९.मी ) व्या० - अस्या अर्थस्तु पूर्ववत् ।। ६४ ।। अर्थ:-आनो अर्थ तो पहेलांनी पेठे छे. ॥ ६४ ॥ मू०- महाउदगवेगेणं | बुड्डुमाणाण पाणिणं || सरणं गईपहठ्ठाय । दीवं कं मनसी मुणी ॥ ५५ ॥ | अर्थ :- हे मुनि ! कया द्वीपने मोटा जलना प्रवाहथी डूबता प्राणीओना शरण गति भने प्रतिष्ठा रूप मानो हो ? ॥ ६५ ॥ suro - केशी गौतमप्रतिपृच्छति, हे गौतममुने ! महोदकवेगेन महाजलप्रवाहेण बुब्यमानानां प्लवतां प्राणिनां त्वं द्वीपं कं मन्यसे ? इति प्रश्नः कीदृशं द्वीपं । शरणं रक्षणक्षमं पुनः कीदृशं ? गतिमाधारभूमिं पुनः कीदृशं ? प्रतिष्टां स्थिरावस्थान हेतुं. द्वीपं निवासस्थानं जलमध्यवर्ति ।। ६५ ।।
अर्थ :- श्री केशी साधुए श्री गौतमने पूछयं के हे श्रीगौतम मुनि ! महोदकवेगेन- मोटा जलना प्रवाहथी बुज्यमानानां डूबता प्राणीओना द्वीपरूपे आप कोने मानो हो ? ए प्रश्न छे. केवा द्वीपने ! शरणं-रक्षण करी शके एा. वळी केवा ? गतिम् - आधारनी भूमीरूप. बळी केवा ? प्रतिष्ठाम् स्थिर रहेवाना कारणरूप द्वीपम् - जलना मध्यमां रहेला निवासस्थानने ।। ६५ ।।
मू०- अस्थि एगो महादीवो। वारिमज्झे महालओ | महाउदगवेगस्स | गइ तत्थ न बिज्जई ॥ ६६ ॥ अर्थः- पाणीना मध्यमां मोटा घेरावावाको एक महान् द्वीप के. त्यां जलना मोटा प्रवाहनी गति नथी. ६६ ॥ व्या०-हे केशीमुने ! वारिमध्ये पानीयांतराले यो ' महालओत्ति ' महानुचैस्त्वेन विस्तीर्णतया वाऽालयः स्थानं स महालय विस्तीर्ण एको द्वीपोsस्ति, द्विर्गता आपो यस्मिन् स द्वीपः, तत्र तस्मिन् द्वीपे महोदकवे
For Private and Personal Use Only
भाषांतर
अच्य०१३
॥१३४१

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254