SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपराज्यसूत्र १३४१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मू० -- साहु गोयम पना ते । छिन्नो मे संसओ इमो || अनोवि संसओ मज्झ । तं मे कहसु गोयमा ॥ ६४ ॥ अर्थ:-( जुओ गाथा ३९.मी ) व्या० - अस्या अर्थस्तु पूर्ववत् ।। ६४ ।। अर्थ:-आनो अर्थ तो पहेलांनी पेठे छे. ॥ ६४ ॥ मू०- महाउदगवेगेणं | बुड्डुमाणाण पाणिणं || सरणं गईपहठ्ठाय । दीवं कं मनसी मुणी ॥ ५५ ॥ | अर्थ :- हे मुनि ! कया द्वीपने मोटा जलना प्रवाहथी डूबता प्राणीओना शरण गति भने प्रतिष्ठा रूप मानो हो ? ॥ ६५ ॥ suro - केशी गौतमप्रतिपृच्छति, हे गौतममुने ! महोदकवेगेन महाजलप्रवाहेण बुब्यमानानां प्लवतां प्राणिनां त्वं द्वीपं कं मन्यसे ? इति प्रश्नः कीदृशं द्वीपं । शरणं रक्षणक्षमं पुनः कीदृशं ? गतिमाधारभूमिं पुनः कीदृशं ? प्रतिष्टां स्थिरावस्थान हेतुं. द्वीपं निवासस्थानं जलमध्यवर्ति ।। ६५ ।। अर्थ :- श्री केशी साधुए श्री गौतमने पूछयं के हे श्रीगौतम मुनि ! महोदकवेगेन- मोटा जलना प्रवाहथी बुज्यमानानां डूबता प्राणीओना द्वीपरूपे आप कोने मानो हो ? ए प्रश्न छे. केवा द्वीपने ! शरणं-रक्षण करी शके एा. वळी केवा ? गतिम् - आधारनी भूमीरूप. बळी केवा ? प्रतिष्ठाम् स्थिर रहेवाना कारणरूप द्वीपम् - जलना मध्यमां रहेला निवासस्थानने ।। ६५ ।। मू०- अस्थि एगो महादीवो। वारिमज्झे महालओ | महाउदगवेगस्स | गइ तत्थ न बिज्जई ॥ ६६ ॥ अर्थः- पाणीना मध्यमां मोटा घेरावावाको एक महान् द्वीप के. त्यां जलना मोटा प्रवाहनी गति नथी. ६६ ॥ व्या०-हे केशीमुने ! वारिमध्ये पानीयांतराले यो ' महालओत्ति ' महानुचैस्त्वेन विस्तीर्णतया वाऽालयः स्थानं स महालय विस्तीर्ण एको द्वीपोsस्ति, द्विर्गता आपो यस्मिन् स द्वीपः, तत्र तस्मिन् द्वीपे महोदकवे For Private and Personal Use Only भाषांतर अच्य०१३ ॥१३४१
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy