________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| बोलावी तेओने यथार्थ हकीकत कही. तेओए पण संपूर्ण स्वप्नाध्यायने विस्तार सहित कही चौद स्वप्नोन फळ आ प्रमाणे भाषांतर उपराभ्य- "तीर्थकरनी माता अथवातो चक्रवर्तीनी माता आ चौदे स्वप्नो जुए छे ॥६॥
अध्य०२३ पास्त्रमा
११९५४ का ततोऽस्याः कुक्षौ तीर्थंकरश्चक्री वा समुत्पन्नोऽस्तीति स्वप्नानुसारेण. इदं च तेषां वचः श्रुत्वाजानंदातिरेकेण | पुलकिततनुभूपतिस्तानतीवसत्कारपूर्व विसर्जितवान्. बामादेवी सुखं सुखेन गर्भमुबहति. क्रमेण पूर्णेषु मासेषु शुभवेलायां भगवान जालः, षट्पंचाशदिक्कुमारोभिर्जन्ममहोत्सवः पूर्व कृतः. ततः स्वासनकंपाद्विज्ञातभगवजन्मभिः शकमेकशिरसि जन्माभिषेकः कृता. प्रभाते चाश्वसेनोऽपि नगरांतर्दशाहिकोत्सवं कृतवान्, अस्मिन् गर्भ ४ स्थिते भगवति जनन्या पाचे गच्छन् सो रात्रौ दृष्टः, ततोऽस्य पार्श्व इति नाम कृतं. ततः कल्पतरुवजनानंदकः
स भगवान् वृद्धि प्राप, अष्टवार्षिकश्च भगवान् सर्वकलाकुशलो बभूव. अथ भगवान् सर्वमनोहरं यौवनं प्राप.. पित्रा च तदानीं प्रभावती कन्या परिणायितः, भगवान् तया सम विषयसुखं बुभुजे. अन्यदा भगवता प्रासा. दोपरि गवाक्षजालस्थेन दिगवलोकनं कुर्वता दृष्टो नगरलोकः प्रवरकुसुमहस्तो बहिर्गच्छन्, पृष्टं च भगवता कस्य चित्पार्श्ववर्तिनः, भो किमद्य कश्चित्पर्वोत्सवोऽस्ति ? येनेष जनः पुष्पहस्तो बहिर्गच्छन्नस्ति ? तेन पुरुषेणोक्तमद्य कोऽपि पर्वोत्सवो नास्ति, किंतु कमठो नाम महातपस्वी पुरीबहिः समागतोऽस्ति, तद्वंदनाथ प्रस्थितोऽयं जनः. ७ | अर्थ:-तेथी स्वप्नने अनुसारे आ वामादेवीना उदरमा तीर्थकर अथवा तो चक्रवर्ती उत्पन्न थया ३. आ तेओना वचनने 8 ₹ सांभळी आनंदनी वृद्धिथी रोमांचित शरीरवाला राजाए तेओर्नु अत्यंत सत्कारपूर्वक विसर्जन कर्या. वामादेवीएमुखेयी सुखरूप गर्भने ।
For Private and Personal Use Only