Book Title: Uttaradhyayan Sutram Part 05
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 214
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवमान । इति केशीकुमारंप्रति मौतमोऽब्रवीत्. 'गौतम' इति प्राकृतत्वात्प्रथनास्थाने द्वितीया, ततो गीतमापादनंतरं । उपराध्या केशीकुमारो गौतमेनानुज्ञातः मन् गौतमैन इत्ताज्ञा सन् गौतमप्रतीदं वक्ष्यमागं वचनमब्रवीत् ॥ १२ ॥ भाषांतर अध्य.२५ ा अर्थः-श्रीगौतम का के हे भदंत-हे पूज्य ! ते आपनी यथेच्छम्-इच्छा प्रमाणे अर्थात आफ्ना चित्तमा जे भाम ने 12॥११॥ १३१६॥ है पूछो. मने प्रश्न करो. एम श्रीकेशी कुमार प्रत्ये श्रीगौतमे को 'गौतम' ए प्राकृत होवाथी प्रथमा विभक्तिना स्थानमा द्वितीया विभक्ति छ. ततः श्रीगौतमना वाक्य पछी श्रीकेशीकुमार श्रीगौतमी अनुज्ञातः सन्- आज्ञा अपायेला थइ श्रीगौतम प्रत्ये आहत्रे कडेवामा आवशे ए वचन ॥ २ ॥ मू-चाउजामो य जो धम्मो । जो इम्मा पंचसिक्खिओ ॥ देसिओ बदमाणेण । पासण य महामुणी ॥ २३ ॥ | मू-एककजपवनाणं । विसेसे किं नु कारणां ॥धम्मे दुविहे मेहावी । कहं विपचओ न ते ॥ २४ ॥ युग्मं ।। IR | अर्थ:--३ळी जे आ चानुयाम धर्भ पानाथ रामुनिए, भने जे आ पांच शिक्षग्यालो धर्म श्रीवर्धमान स्वामीए दांच्यो हे, यां पर कार्यमा प्रवृत्त धयेला ते अन्न तीर्थ रोने धर्मना तफावतमा झुं काय ? हे मेधावी ! के प्रकारना धर्ममा आफ्ने केम संशय थलो नी ! ॥ २३ २४ ॥ काहे गौतम ! पावेन महामुनिना तीर्थकरेण यश्चातुर्यामधातुतिकोऽयमस्माकं धर्म उद्दिष्टः, पुनयोऽयं धमी वर्धमा-15 |नेन पंचशिक्षिकः पंचमहावतात्मको दिष्टः कथिता,॥२३॥ एककार्ये मोक्षमाधनरूपे कार्य प्रपन्नयोः श्रीपार्श्वमहावी-15 रयोविशेषेभेदे किं कारण ? हे मेधाविन् ! द्विविधे धर्मे तब कथं विप्रत्ययः संशयो न भवति यतो द्वावपितीर्थकरौ, | द्वावपि मोक्षकार्यसाधने प्रवृत्ती, कथमनयोर्भेद इति हेतोस्तव मनसि कथं विप्रत्ययो न भवति । संदेहो न भवति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254