SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवमान । इति केशीकुमारंप्रति मौतमोऽब्रवीत्. 'गौतम' इति प्राकृतत्वात्प्रथनास्थाने द्वितीया, ततो गीतमापादनंतरं । उपराध्या केशीकुमारो गौतमेनानुज्ञातः मन् गौतमैन इत्ताज्ञा सन् गौतमप्रतीदं वक्ष्यमागं वचनमब्रवीत् ॥ १२ ॥ भाषांतर अध्य.२५ ा अर्थः-श्रीगौतम का के हे भदंत-हे पूज्य ! ते आपनी यथेच्छम्-इच्छा प्रमाणे अर्थात आफ्ना चित्तमा जे भाम ने 12॥११॥ १३१६॥ है पूछो. मने प्रश्न करो. एम श्रीकेशी कुमार प्रत्ये श्रीगौतमे को 'गौतम' ए प्राकृत होवाथी प्रथमा विभक्तिना स्थानमा द्वितीया विभक्ति छ. ततः श्रीगौतमना वाक्य पछी श्रीकेशीकुमार श्रीगौतमी अनुज्ञातः सन्- आज्ञा अपायेला थइ श्रीगौतम प्रत्ये आहत्रे कडेवामा आवशे ए वचन ॥ २ ॥ मू-चाउजामो य जो धम्मो । जो इम्मा पंचसिक्खिओ ॥ देसिओ बदमाणेण । पासण य महामुणी ॥ २३ ॥ | मू-एककजपवनाणं । विसेसे किं नु कारणां ॥धम्मे दुविहे मेहावी । कहं विपचओ न ते ॥ २४ ॥ युग्मं ।। IR | अर्थ:--३ळी जे आ चानुयाम धर्भ पानाथ रामुनिए, भने जे आ पांच शिक्षग्यालो धर्म श्रीवर्धमान स्वामीए दांच्यो हे, यां पर कार्यमा प्रवृत्त धयेला ते अन्न तीर्थ रोने धर्मना तफावतमा झुं काय ? हे मेधावी ! के प्रकारना धर्ममा आफ्ने केम संशय थलो नी ! ॥ २३ २४ ॥ काहे गौतम ! पावेन महामुनिना तीर्थकरेण यश्चातुर्यामधातुतिकोऽयमस्माकं धर्म उद्दिष्टः, पुनयोऽयं धमी वर्धमा-15 |नेन पंचशिक्षिकः पंचमहावतात्मको दिष्टः कथिता,॥२३॥ एककार्ये मोक्षमाधनरूपे कार्य प्रपन्नयोः श्रीपार्श्वमहावी-15 रयोविशेषेभेदे किं कारण ? हे मेधाविन् ! द्विविधे धर्मे तब कथं विप्रत्ययः संशयो न भवति यतो द्वावपितीर्थकरौ, | द्वावपि मोक्षकार्यसाधने प्रवृत्ती, कथमनयोर्भेद इति हेतोस्तव मनसि कथं विप्रत्ययो न भवति । संदेहो न भवति । For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy