Book Title: Uttaradhyayan Sutram Part 05
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 189
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मापनि मारा ४ कमिमां नरकनो जीव थयो. ॥३॥ उमराम किरणवेगदेवोऽपि ततश्च्युत्वेहेव जंबूद्वीपेऽपरविदेहे सुगंधविजये शुभंकरानगाँ बज्रवीर्यराज्ञोऽक्षिमताया | भार्याया वज्रनाभनामा पुत्रः समुत्पन्नः सोऽपि तत्र क्रमावतं राज्यमनुपाल्प दत्तचक्रायुधनामस्वपुत्रराज्यः क्षेम ४१२९९० करजिनसमीपे प्रबजिता. तत्र विधिना तपोविधानेन बहुलन्धिसंपन्नोऽसौ गतः सुकच्छविजयं. तत्रामतिवद्धवि-13 हारेण विहरन् स संप्राप्तो ज्वलनगिरिसमीपं. दिने चास्तमिते तत्रैव कयोत्सर्गेण स्थितः. प्रभाते ततश्चलितोष्टव्यां प्रविष्टः, इतश्च स महोरगनारकः पंचमपृथिवीत उध्धृत्य कियंत समारं भ्रात्वा तस्यैव ज्वलनगिरेः समीपे भीमा. टल्या जातो वनेचरचांडाला. तेनाखेटकनिमित्तं निर्गच्छता दृष्टः प्रथम स साधुः, ततः पूर्वभववरवशतोऽपशकुनोऽयमिति कृत्वा वाणेन विद्धः, तेन विधुरीकृतवेदनो विधिना मृत्वा स वज्रनाभो मुनिर्मध्यौवेयके ललितांगो नाम देवो जातः सोऽपि चांडालवनेचरस्तं विपनं महामुनि दृष्ट्वाऽहो। अहं महाधनुर्धर इति मन्यमानो निकाच्चि६ तक्रूरकर्मा कालेन मृत्वा सप्तमे नरके नारकत्वेन समुत्पन्नः॥४॥ अर्थ:-किरणवेग देव पण त्यांची भ्रष्ट थइ अहिंज जंबुद्वीपमा अपरविदेह विषे सुगंधविजयमां शुमंकरा नामनी नगरीमा वजवीर्य नाममा राजानी अक्षमिता नामनी खीने पेटे वज्रनाम नामनो पुत्र उत्पन्न थयो. तेणे पण त्यां बापदादाना क्रमथी आवेला राज्यनु पालन करी दत्तचक्रायुद्धनामना पोताना पुत्रने रज्य आपी क्षेमकर जिन पासे दीक्षा लीधी. त्यां विधिप्रमाणे तप करी बहु धर्म लाभवी युक्त बइ ते मुनि सुकच्छविजयमां गया. त्या कशा पण प्रतिबंध वगरना विहार बडे विहार करतां ते ज्वलनगिरि पासे MARA%AA%AS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254