________________
Shri Mahavir Jain Aradhana Kendra
www.kotbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०२.
भूतनगरनी समीपमा आवेलुजे वन-बगीचो होय ते उद्यान कहेवाय ॥ ३ ॥ उपराभ्य
तस्थ सो पासई साहुं । संजयं सुसमाहियं ॥ निमण्णं रुक्खमूलमि। सुकुमालं महोइयं ॥४॥ यम एवम्शा
त्या-उद्यानमा ते राजा, संयतः यतनावान् तथा सुसमारहित-सारी रीते एकाग्रतावाळा, वृक्षमूले निषण्ण बेठेला सुकुमार-कोमळ शरीरबान तेमज ॥११७५ सुखने लायक जणाता एक साधुने जुए दीठा. ५
मा तत्र बने स श्रेणिको राजा साधुं पश्यति. कीदृशं माधुं? संग्रतं मम्यक्प्रकारेण यतं यत्नं कुर्वतं. पुनः कीदृश? ४ा सुसमाधितं, सुतरामतिशयेन समाधियुक्तं. पुनः कीदृशं वृक्षम्ले निषण्णं स्थितं. पुनः कीदृशं ? सुकुमालं. पुनः | कीदृशं सुखोचितं सुखयोग्यं ॥४॥
ते वनने विषये ते श्रेणिक राजा एक साधुने देखे छे. केत्रा साधु ? संयत सम्यक प्रकारे यत्न करता. घळी केवी! सुसमाधितमृतरा-समाधियुक्त, तथा वृक्ष मूळमां निषण्ण-स्थित अने सुकुमार तेमज सुखने योग्य । ४॥
तस्स रूवं तु पासित्ता । राहणो तमि संजए। अच्चतपरमो आसी । अउलो रूवधिम्हओ॥५॥ तेनुरूप जोइने तो राजाने ते साधुने विषये अत्यंत परम अति उत्कष्ट तथा जेनु माप न धइ शके तेवो पविस्मय-ए मुनिना रूपसंबंधि विस्मय धयो.५
व्या-राज्ञः श्रेणिकस्य तस्मिन् संयते साधावत्यंतपरमोऽधिकोत्कृष्टोऽतुलो निरूपमो रूपविस्मयो रूपाचर्यमासीत्. किं कृत्वा तस्य साधो रूपं दृष्टा. तुशब्दोऽलंकारे ॥५॥
राजा श्रेणिकने ते संयत साधुने विषये अत्यंत परम एटले अधिक उत्कृष्ट तथा अतुल निरूपम रूपविस्मय एटले रूपविषयक
+
C+CC
For Private and Personal Use Only