________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बन सूत्रम् ॥१२२५।
व्या-पुनः स साधुः कालेन प्रस्तावेन प्रथमपौरुष्यादिसमयेन कालमवसरयोग्य कार्य ध्यानानुष्ठानतपस्या | दिकं कुर्वन् राष्ट्र मंडले विचरेत् . किं कृत्वा ? आत्मनो बलाबलं ज्ञात्वा, परीषहादिसहनसामर्थ्य विचार्य, यथा
भाषांवर संयमयोगहानिर्म स्यात्तथेति भावः पुनः स साधुः सिंह इव शब्देन भयोत्पादकेन न संत्रसेत् सत्त्वान्नात्रसेत्,
अध्य०२१ ।
अत एव वाग्योग श्रुत्वा दुखोत्पादकं वचनं श्रुत्वा, खलानामस वचनं कर्णे विधायाऽसभ्यं वचनं न आह, न ब्रूयात् , आर्षत्वादाहुरिति. ॥ १४ ॥ | बळी ते साधु, काळ-प्रथमपौरुषी आदि समये काळ-अवसर योग्य कार्य ध्यानानुष्ठान तपस्या आदि कार्यने करतो सतो राष्ट्र
देश-मंडळने विषये विचरे. केम करीने ? पोतानुं बळावळ जाणीने-अर्थाद-परीषहादि सहन करवानुं सामर्थ्य विचारीने जेम संयम | योगनी हानि न थाय तेवी रीते विचरे. वळी ते साधु सिंहनी पेठे शब्द वडे, एटले भयोत्पादक शब्दथी त्रास न पामे, तेमज वाग्योग-कोइना मुखथी दुःख उत्पन्न करे एईं वचन सांभळीने, अर्थात् खल पुरुषोनां असभ्य वचन कानमा धारीने पोते असभ्य | वचन सर्वथा न बोले. आ गाथामां झंडे आहने बदले आहुः ए पद आर्ष होवाथी निर्दोष गणाय छ. ॥ १४ ॥ उवेहमाणो उ परिव्यहवा,पियमप्पियं सव्व तितिक्खहज्जा। न सव्वसम्वत्थभिरोअहज्जा,न यावि पूर्य गरहं च संजए।
बळी इतरनां कहेला अशुभ वचनोनी उपेक्षा करतो सतो विचरे, तेमज कोइ प्रिय के अप्रिय वचन कहे तेनी तितिक्षा करे-सहन करे. सर्व पदार्थमा सर्वत्र अभिरुचि न करे अने जे कोइ पूजा अथवा गह-निंदा करे तने पण संवत-साधु इच्छे महि तेना प्रति राग के द्वेष करे नहि. १५
व्या-तु पुनः स साधुरुपेक्ष्यमाणोऽसम्यवचनमवगणयन् परिव्रजत्, मनसि वचसि दुर्वचनमधारयन्'
6-%A4%464ckle C4A
For Private and Personal Use Only