________________
Shri Mahavir Jain Aradhana Kendra
उचराध्ययन सूत्रम् १२५७।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थ:-- सौर्यपुर नगरमा वसुदेव नामे राजा हता. यद्यपि आ सौर्यपुरमा समुद्रविजय वगेरे दश दशार्ह भाइओ हता ते दशेमां नाना भाइ वसुदेव हता तथापि वसुदेवना पुत्र विष्णु थया तेने लीघे वसुदेवनुं वर्णन करें. केवा वसुदेव ? महधिक = छत्रचामरादि महोटी राजविभूतिथी संयुक्त, तथा राजलक्षणसंयुतः अर्थात् हस्ततलमां तथा पादतलमां चक्र, स्वस्तिक, अंकुश, वज्र, ध्वज, छत्र, चामर; इत्यादि चिन्होथी संयुत अथक्ष औदार्य, शौर्य, धैर्य, गांभीर्य इत्यादि राजगुणोवडे संयुत हता. १ ॥
मूतस्त भजा दुवे आसि । रोहिणी देवई तहा। ताय दोपि दो पुत्ता। अट्ठा रामकेसवा ।। २ ।। व्या० - तस्य वसुदेवस्य द्वे भायें आस्तां रोहिणी तथा देवकी, यद्यपि वसुदेवस्य द्वासप्ततिसहस्रं दारा आसन्, तथाप्यत्रो भयोरेव कार्याद्रोहिणीदेवक्योरेव ग्रहणं कृतं. तयो रोहिणीदेवक्योर्द्वयोद्ध पुत्रावभूतां तौ पुत्रौ को १ रामकेशवौ. कीदृशौ तौ ? अभीष्टौ मातापित्रोरधिकवल्लभो ॥ २ ॥
अर्थः- ते वसुदेवने वे भार्याओ हती, रोहिणी तथा देवकी. जो के वसुदेवने बउंतेर हजार स्त्रीओ हती तो पण अहीं बेनुंज कार्य होवाथी रोहिणी तथा देवकीतुंज ग्रहण करेल . ते रोहिणी तथा देवकीने के पुत्रो हता. ते पुत्रो कया ? राम तथा केशव ते केवा ! माता-पिताने अभीष्ट अर्थात् अतिप्रिय हता. (रोहिणीना बळराम अने देवकीना कृष्ण ) ॥ २ ॥
मृ० - सोरियपुरंमि नयरे । आमि राया महट्टिए । समुहविजए नामं । रायलक्खणसंजु ॥ ३ ॥
व्या० - सौर्यपुरे नगरे समुद्रविजयो राजा मर्धिक आसीत् कीदृशः समुद्रविजयः १ राजलक्षणसंयुक्तः, अत्र पुनः सौर्यपुराभिधानं समुद्रविजय सुवेषयोरेकभावस्थितिदशनार्थ ॥ ३ ॥
For Private and Personal Use Only
भाषांतर
अध्य०२२ ॥१२५७॥