Book Title: Uttaradhyayan Sutram Part 05
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kotbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०२५
॥ अथ त्रयोविंशतितममध्ययनं प्रारभ्यते ।। उपराध्या यन खम् | ॥१२८४॥
द्वाविंशतितमेऽध्ययने उत्पन्नविश्रोतसि केनापि रथनेमिबद्रतिश्चरणे विधेयेति कथितं. अथ त्रयोविंशतितमध्ययने ज्ञानिना परेषामपि चित्ते सायं ज्ञात्वा संशयो दूरीकर्तव्यः केशिगौतमवदित्याह-'जिणे पासित्ति नामेणं' इत्यस्यां गाथायां कथितोऽयं पार्श्वनामा तीर्थकरः, कस्मिन् भवे चानेन तीर्थकरनामकर्म नियमिति सकौतुकश्रोतृवैराग्योत्पादनार्थ पार्श्वनाथचरित्रमुच्यते-- | अर्थ:--बावीसमा अध्ययनमा 'कोइ पण मनुष्ये उत्पन्न थयेला उंचा प्रकारना आगमज्ञान वाळा सदाचरणमा स्थनेमिनी पेठे प्रेम घरवो' एम का हवे त्रेवीसमा अध्ययनमा 'ज्ञानीए बीजाना पण चित्तमा संशय जाणी लइ ते संशय केशी अने गौतमनी पेठे
दूर करवों' एम कडेले. 'जिणे पासित्ति नामेण' ए आगाथमा पार्श्वनाथ नामना तीर्थकरनुं निरुपण कयु . 'कया जन्ममा #आ पार्श्वनाथे पोतार्नु तीर्थकर एवं नामकर्म बांध्यं ? ए सांभळवाना कौतुकवाळा श्रोताना वैराग्यने उत्पन्न करवा माटे पार्श्वनाथन | चरित्र कहेवामां आवेछे.
इहैव जंबूद्वीपे भरते क्षेत्रे पोतनपुरे नगरेरविंदो नाम राजा, तस्य विश्वभूति मा पुरोहितः, स श्रावकोऽस्ति, तस्य द्वौ पुत्रौ, कमठो मरुभूतिश्च. तयोः क्रमेण भार्या वरुणा वसुंधरा च. तयोः कमठमरुभूत्योः शिरसि गृहकार्यभारं विन्यस्य स्वयं धर्म कुर्वाणः क्रमेण कालं कृत्वा विश्वभूतिदेवलोकं गतः, तद्भार्याऽनुद्धरी विशेषतपःकरणेन
कावासलकर
For Private and Personal Use Only

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254