________________
Shri Mahavir Jain Aradhana Kendra
उचराध्य
यन सूत्रम्
॥। १२२९ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सततं विचक्षणो निरंतरं तत्वविचाररतः क इव १ मेरुरिव वातैरकंपमानः पुनः कीदृशः साधुः ? आत्मगुप्तः कर्म व गुप्तशरीरः ॥ १९ ॥
साधु परीषोनुं सहन करं. शुं करी सहन करवुं ? राग तथा द्वेष, अने वळी मोहनी प्रहाय-त्याग करी. साधु केवा प्रकारां निरंतर तत्रविचारमां तत्पर. कोनी पेठे ? मेरुनी पेठे पवनोथी नहि कंपतो. वळी साधु केवा प्रकारना ? काचवानी पेठे रक्षण करेल छे शरीर जेणे एवा. । १९ ।।
अन्न नाव
महेसी । नयावि पूयं गरहं च संजए ॥ से उज्जुभावं परिवज्र संजया । निव्वाणमग्गं विरए उवेह | महर्षि अभिमान रहित, तथा दीनतरहित यह पूजा तथा मानो संग को नहि. एवा ने समुद्रपाहि नामना साधु मताने
प्राप्त यह तथा पापथी निवृत्त वह मोक्षमार्ग प्राप्त थवा ॥ २० ॥
व्या०-- महर्षिः पूजां स्तुतिं च पुनर्गह निंदामपि न मंगयेत् मंग न कुर्यात, निंदां च श्रुत्वा दुः कुर्यादिति भावः कीदृशो महर्षिः ? अनुन्नतः, न उन्नतोऽभिमानरहितः पुनः कीदृश: ? नावनतो न अवनतो दीनभावेन रहितः स एतादृशः समुद्रपालितः संयत ऋजुभावं सरलत्वं प्रतिपय विरतः पापान्निवृत्तः सन् निर्वाणमार्ग मोक्षमार्गमुपैति प्राप्नोति ॥ २० ॥
महर्षिए स्तुतिनो एटले प्रशंसानो अने निंदानो पण संग नहि करवो, एटले स्तुति तथा निंदानो प्रसंग राखवो नहि अर्थात् स्तुति सांभळी हर्ष नहि धरखो, तेमज निंदा सांभळी दुःख नहि धरतुं महर्षि केवा ? उन्नत नहि, एटले अभिमान रहित. वळी
For Private and Personal Use Only
भाषांतर अध्य० २१ ||१२२९॥