________________
Shri Mahavir Jain Aradhana Kendra
उचराध्य
यन सूत्रम् ॥ ११७४ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगरात् क्रीडार्थं मंडितकुक्षिवने गत इत्यर्थः कीदृशः श्रेणिको राजा ? मगधाधिपो मगधानां देशानामधिपो मगधाधिपः पुनः कीदृशः ? प्रभूतरत्नः प्रचुरप्रधान गजाश्वमणिप्रमुखपदार्थधारी ॥ २ ॥
श्रेणिक नामनो राजा एकदा मंडितकुक्षि नामना चैत्य = उद्यानने विषये विहार यात्रा- उद्यानकीडा अर्थ नीकळेलो-नगरमांथी नीकळी मंडितकुक्षि नामना वनमां गयो ए श्रेणिक केवो? मगध देशनो अधिपति, बळी प्रभूतरत्न, एटले हाथीघोडा वगेरे उत्तम पदार्थो धारण करनारो.
नाणादुमलगाइनं । नाणापविनिसेवियं । नाणाकुसुमसंछन्नं । उखाणं नंदणोवमं ॥ ३ ॥
नाना प्रकार तुम तथा लतावडे आकीर्ण व्याप्त तथा विविध पक्षिओये निषेधित वळी अनेक जातनां पुप्पो बडे संसदंकालु ए मंदि aar नाम उद्यान नंदनवनमी जेने उपमा देवाय तेनुं हतुं. ३
व्य० - अथ मंडितकुक्षिनामोद्यानं कीदृशं वर्तते । तदाह--कीदृशं तद्वनं १ नानाद्रुमलताकीर्णविविधवृक्षवल्लीभिव्यति पुनः कीदृशं । नानापक्षिनिषेवितं विविधविहगैरतिशयेनाश्रितं पुनः कीदृशं ? नानाकुसुमसंछन्नं बहुवर्णपुष्पैर्याप्तं पुनः कीदृशं तदुद्यानं ? नागरिकजनानां क्रीडास्थानं, नगरसमीपस्थं वन मुधानमुच्यते पुनः कीदृशं नंदनोपमं नंदनं देववनं तदुपमं ॥ ३ ॥
ए मंडित कुक्षिनामनुं उद्यान के छे तेनुं वर्णन आपे छे. नाना प्रकारनां वृक्षो तथा बल्लीओवडे आकीर्ण व्याप्त, वळी नाना | पक्षि - विविधजातना पंखियोए निषेवित- अतिशय आश्रित, तथा नाना कुसुम भातभातनां पुष्पोबडे संछभ = आच्छादित अर्थात् रंगबेरंगी पुष्पोथी ढंकायेलं ए उद्यान, नंदनोपम-नंदन एटले देववननी जेने उपमा देवाय एवं हतुं नागरिक जनोनुं क्रीडास्थान
For Private and Personal Use Only
भाषांतर अध्य०२०
११७४॥