________________
Shri Mahavir Jain Aradhana Kendra
उचराध्ययन सूत्रम् ॥११८२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हे पार्थ! तमे 'अनाथ' शब्दनो अर्थ तथा तेनी प्रोत्था = मूलोत्पत्ति नथी जाणता जेम अनाथ धाय के समाय बने ते तमे हे नराधिप। जाणता नथी. १६ व्याख्या- हे पार्थिव ! हे राजन् ! एवं अणाहस्स अनाथस्यार्थमभिधेयं, चशब्दः पुनरर्थे च पुनरनाथस्य प्रोत्थ भाषांतर न जानासि प्रकर्षेणोत्थानं मूलोत्पत्तिः प्रोत्था, तां प्रोत्थां केनाभिप्रायेणायमनाथशब्दः प्रोक्त इत्येवंरूपां न १ अध्य०२० जानासि हे राजन् ! यथाऽनाथोऽथवा सनधो भवति तथा न जानासि कथमनाथो भवति ? कथं च सनाथो भवति ॥११८२॥
अर्थ- हे पार्थिव ! हे राजन् ! तमे अनाथ (पद) ना अभिधेय अर्थने तथा ए अनाथ शब्दनी प्रोत्था = प्रकर्षे करीने उत्थान - मूलोत्पत्तिने, अर्थात केवा अभिप्रायथी आ अनाथ शब्द कहेवामां आव्यो छे एवा प्रकारनी व्युत्पत्ति तमे जाणता नथी के जेवी | रीते अनाथ अथवा सनाथ थवाय तेवी रीते हे नराधिप । तमे समज्या नहिं ॥ १६ ॥
मूलम् - सुणेह मे महाराय | अव्वक्खित्तेण चेधसा । जहा अणाहो हवई । जहा मे य पवत्तियं ||१७|| हे महाराज ! मारुं (हुं कहुं ते) अध्याप्ति चित्तथी पटले सावधान मनथी सांभळो, के जेम अनाथ थाय छे तथा जेम मारुं (अनाथपणुं प्रवस्युं. १७ हे महाराज ! मे मम कथयतः सतस्त्वमव्याक्षिप्तेन स्थिरेण चेतसा शृणु ? यथाऽनाथो नाथरहितो भवति, यथा मे ममानाथत्वं प्रवर्तितं, अथवा मेय इति एतदनाथत्वं प्रवर्तितं तथा त्वं शृणु ? इत्यनेन स्वकथाया उडङ्कः कृतः. १७ अर्थ- हे महाराज ! हुं ते तमे अन्याक्षिप्त-स्थिर चित्तथी सांभळो. जेम अनाथ थाय छे अने जेम मारुं पोतानुं अनाथत्व प्रवृत्त थयुं, अथवा मारु आ अनाथत्व जेम थयुं ते तमे सांभळो. अहीं पोतानी कथानुं सूचन क । १७ ॥
मूलम् - कोसंबीनाम नयरी | पुराणपुर भेइणी ॥ तत्थ आसी पिया मज्झ । पभूयधणसंचओ ॥ १८ ॥
For Private and Personal Use Only